________________
२८
अथ विषयानुक्रमणिका
....000... विषयानुक्रमः
पृष्ठांकः विषयानुक्रमः पृष्ठांक: टीकाकृतमंगलाचरणम् । १ तत्कतववादः ।
२५ मूलकत्मंगलाचरणम् ।
षोडश तत्त्वानि। जिनेन्द्रातिशयचतुष्कम्। ३ चतुष्प्रमाणे प्रत्यक्षस्वरूपम्। ३० दर्शनसंख्या।
त्रिविधानुमानस्वरुपम् ।। त्रिषष्ठयधिकत्रिशत
सूर्यस्य गत्यात्मकत्वम् । पाखण्डिनः।
उपमानस्वरुपम् । लोकस्वरुपे विप्रतिप्रत्तयः। ७
शाब्दप्रमाणम्। दर्शननामानि ।
प्रमेयतत्त्वस्वरुपम् । बौद्धमतनिरुपणम् १०-२० संशयादितत्त्वस्वरूपम् । तत्र दुःखतत्त्वे विज्ञानस्वरुपम् । ११
वादतत्त्वम् । वेदनासंशयोः स्वरुपम् । १२
हेस्वाभासापच्छलभेदाश्च। ४३ संस्कारस्वरुपम् ।
चतुर्विशतिजातयः। ४४-५२ समुदयतत्त्वम् ।
द्वाविंशतिनिग्रहस्थानानि। ५३.५८ मार्गतत्त्वम्।
अनुक्तनैयायिकाभिक्षणिकत्वसाधनम् ।
मतविशेषः। ५९-६२ मोक्षतत्त्वम् ।
सांख्य मतनिरुपणम् ६२-७६ द्वादशायतनानि ।
तत्र सत्त्वादिगुणत्रयम् ।। प्रत्यक्षप्रमाणस्वरुपम्।।
प्रकृत्यादितत्त्वानि । अनुमानस्वरुपम् ।
पुरुषस्वरूपम् । अनुक्तबौद्धाभिमतविशेषः।२०-२४ मोक्षस्वरूपम् । वैभाषिकबौद्धमतम्।
प्रत्यक्षादित्रिप्रमाणम् । सौत्रान्तिकबौद्धमतम्। २२ अनुक्ताख्याभिमतयोगाचारबौद्धमतम २२ विशेषः।
७४-७६ माध्यमिकबौद्धमतम्
जैनमतनिरुपणम् ७६-१२१ नैयायिकमतनिरुपणम् २४-६२ तत्र "सुविचारवानि" तत्रोक्तेश्वरस्वरुपम् । २५ त्यस्य सार्थक्यम् ।