________________
१०९
विद्या टोका लो० ५५ ] प्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनं, यदनन्तधर्मास्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दोवरम्, इति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात् । अनन्तधर्मात्मकत्वं चात्मनि तावत् साकारानाकारोपयोगिता कर्तुत्वं मोक्तृत्वं प्रदेशाष्टकनिश्चलताऽमूर्त्तत्वमसंख्यातपदेशात्मकता जीवत्वमित्यादयः सहमाविनो धर्माः, हर्षविषाद. शोकसुखदुःखदेवनारकतियनरत्वादयस्तु क्रमभाविनः। धर्मास्तिकायादिष्वप्यसंख्येयप्रदेशात्मकत्वं गत्याद्युपग्रहकारित्वं मत्यादिज्ञानविषयत्वं तत्तदवच्छेदकावच्छेद्यत्वमवस्थितत्वमरूपित्वमेकद्रव्यत्वं निष्क्रियत्वमित्यादयः। घटे पुनरामत्वं पाकजरूपादिमत्त्वं पृथुबुध्नोदरकम्युग्रीवत्वं जलादिधारणाहरणसामर्थ्य मत्यादिज्ञानदेयत्वं नवत्वं पुराणत्वमित्यादयः। एवं सर्वपदार्थेषु नानांनयमताभिशेन प्राब्दानाश्च पर्यायान् प्रतीत्य वाच्यम् । शन्देष्वप्युदानानुदात्तस्वरितविकृतसंवृतघोषवदघोषताल्पमाणमहापाणतादयस्तत्तदर्यप्रत्यायमवक्त्यादयथावसेयाः । अस्य हेतोरनेकान्तप्रचण्डमुद्र
+ हेतुसाध्यस्य सिद्धत्वात् दृष्टान्ता ध.।
१.६ "शब्देषु चोदात्तानुदात्तस्वरितविवृतसंवृतघोषवदघोषताल्पप्राणम्हाप्राणताभिलाप्यानभिलाप्यार्थवाचकावाचकताक्षेत्रकालादिमेदहेतुकतत्तदनन्तार्थप्रत्यायनशक्यादयः,” इति बृ. वृ. पृ. ८८
कायादिष्वप्यसंस्कारकतिर्यनरत्वादय माविको धर्मात्त्वमसंख्यात