________________
१२
[ षड्दर्शनस० नाप्येकैव विधाऽन्यदापि परकृन्नैव क्रिया वा भवेद्,
द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥” (६) इति विज्ञानम् । 'वेदना' इति, वेद्यत इति वेदना-पूर्वभवपुण्यपापपरिणामबद्धा सुखदुःखानुभवरूपा, तथा च भिक्षुर्भिक्षामटेश्वरणे कंटके लग्ने प्राह
“ईत एकनवतेः कल्पे, शक्त्या मे पुरुषो हतः ।
तत्कर्मणो विपाकेन, पादे विद्धोऽस्मि भिक्षवः॥” (७) इत्यादि 'संज्ञा' इति, संज्ञा नाम कोऽर्थः १ सर्वमिदं सांसारिक सचेतना. चेतनखरूपं व्यवहरणं संज्ञामानं-नाममात्रम् , नात्र कलत्रपुत्रमित्र भ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः। तथा च 10 तत्सूत्रम्
___ “तानीमानि भिक्षवः ? संज्ञामात्रं व्यवहारमात्रं संवृत्तिमात्रम्'अतीतोऽद्धा, अनागतोऽद्धा,सहेतुको विनाशः, आकाशं, पुद्गला' इति।"
८ ध्यैव वि इति स्याहादरत्नाकर पृ. ७४७ तमे पठितम् । ८ एतत्पद्यं स्याद्वादमञ्जर्यामेवं दृश्यते
15 "इत एकनवते कल्पे, शक्त्या मे पुरुषो हतः।
तेन कर्मविपाकेन पादे, विद्धोऽस्मि भिक्षवः ॥१॥" (मु. पृ. १५. पुना.) कर्मग्रन्थे तु-"इत पकनवतो कल्पे-" इति पाठः । (पृ. ३, आत्मानन्दसभा, नव्यावृत्तिः)
१० एतत्सौत्रान्तिकमतम्, तथा चास्य बृहद्वृत्तावाचार्या 20 सूगुणरत्नरयः-"सौत्रान्तिकमतं पुनरिदम्