________________
विद्या० टीका श्लो० ६३-६४ ]
१२३ बुद्धिः सुखदुःखेच्छा, धर्माधर्मो प्रयत्नसंस्कारौ'। द्वेषःस्नेहगुरुत्वे, द्रवत्ववेगौ गुणा एते ॥६३॥
व्याख्या-नव द्रव्याणि चतुर्विंशतिगुणाश्च निगदसिद्धान्येव, संस्कारस्य वेगभावनास्थितिस्थापकभेदात् त्रैविध्येऽपि संस्कारत्वजात्यपेक्षया एकत्वात् शौयौदार्यादीनां च गुणानामेष्वेव चतुर्विंशतो गुणेष्वन्तर्भावान्नाधिक्यम् ॥ ६१-६२-६३ ॥
कर्मसामान्यभेदानाह-- उत्क्षेपावक्षेपावा-कुश्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत्, परापरे द्वे तु सामान्ये ॥ ६४ ॥
व्याख्या--पञ्चापि कर्मभेदाः स्पष्टा एव । गमनग्रहणाद् भ्रमणरेचनस्पन्दनाद्यविरोधः । तु पुनः, सामान्ये हे द्विसंख्ये, के ते इत्याह-परस्परे, परं चापरं च 'परापरे,' परसामान्यमपरसामान्यं चेत्यर्थः ॥ ६४ ॥ ___+ 'राः। ध जं.।
१५४ " केचित्तु संस्कारस्य त्रिविधस्य भेदतया वेगं प्राहुः. तन्मते चतुविंशतिरेव गुणाः, शौर्यौदार्यकारुण्यदाक्षिण्योन्नत्यादीनां च गुणानामेष्वेव प्रयत्नबुद्धयादिषु गुणेष्वन्तर्भावाभाधिक्यम् । " वृ० वृ० पृ० १११/१ । स्या० मं० चतुर्विशतिगुणा एवमेव प्रोक्ताः । पृ. ४२।
१२५ “यदनियतदिग्देशैः संयोगविभागकारणं तद् गमनम् , अनियतग्रहणेन भ्रमणपतनस्पन्दनरेचनादीनामपि गमन एवान्तभोवो विभावनीयः।"बृथ्वृ०पृ० १११ ।