________________
१२२
[ षड्दर्शन तान्येव तत्त्वान्याहद्रव्यं गुणस्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायौ च, तत्त्वषट्कं हि तन्मते ॥ ६ ॥
व्याख्या-तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं यमिति सम्बन्धः । कथमित्याह-द्रव्यं गुण इत्यादि, आदिमं तत्त्वं 'द्रव्यं' नाम, भेदबाहुल्येऽपि सामान्यादैक्यम् , द्वितीय तत्वं ' गुणो' नाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसंज्ञम् , चतुर्थकं तत्त्वं सामान्यम्, चतुर्थमेव चतुर्थकम् , स्वार्थे 'क' इति कमत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ विशेषश्व समवायश्चेति द्वन्द्वः, इति तद्दर्शने तत्त्वानि पड् ज्ञेयानि१२२॥६०॥
• भेदानाहतत्र द्रव्यं नवधा, भूजलतेजोऽनिलान्तरिक्षाणि । काल दिगात्ममनांसिच, गुणः पुनः चतुर्विंशतिधा॥६॥ स्पर्शरसरूपगन्धाः, शब्दः संख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं, तथा परत्वापरत्वे च ॥२॥
१२२ “केचित्त्वभावं सप्तमं पदार्थमाहुः।" बृ० वृ० पृ. १००/१। १२३ पञ्चविंशतिधा इति बृ० वृ० पृ० १०८ ।
૧૨૩