SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२२ [ षड्दर्शन तान्येव तत्त्वान्याहद्रव्यं गुणस्तथा कर्म, सामान्यं च चतुर्थकम् । विशेषसमवायौ च, तत्त्वषट्कं हि तन्मते ॥ ६ ॥ व्याख्या-तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं यमिति सम्बन्धः । कथमित्याह-द्रव्यं गुण इत्यादि, आदिमं तत्त्वं 'द्रव्यं' नाम, भेदबाहुल्येऽपि सामान्यादैक्यम् , द्वितीय तत्वं ' गुणो' नाम, तथेति भेदान्तरसूचने, तृतीयं तत्त्वं कर्मसंज्ञम् , चतुर्थकं तत्त्वं सामान्यम्, चतुर्थमेव चतुर्थकम् , स्वार्थे 'क' इति कमत्ययः, चः समुच्चये, अन्यच्च विशेषसमवायौ विशेषश्व समवायश्चेति द्वन्द्वः, इति तद्दर्शने तत्त्वानि पड् ज्ञेयानि१२२॥६०॥ • भेदानाहतत्र द्रव्यं नवधा, भूजलतेजोऽनिलान्तरिक्षाणि । काल दिगात्ममनांसिच, गुणः पुनः चतुर्विंशतिधा॥६॥ स्पर्शरसरूपगन्धाः, शब्दः संख्या विभागसंयोगौ। परिमाणं च पृथक्त्वं, तथा परत्वापरत्वे च ॥२॥ १२२ “केचित्त्वभावं सप्तमं पदार्थमाहुः।" बृ० वृ० पृ. १००/१। १२३ पञ्चविंशतिधा इति बृ० वृ० पृ० १०८ । ૧૨૩
SR No.022448
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVijayjambusuri
PublisherMuktabai Gyanmandir Sansad
Publication Year1950
Total Pages194
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy