________________
१२०
षड्दर्शनस०
-तत्र प्रमेयं स्याद्वादाधिष्ठितं द्रव्यषण्मयम् ॥१०॥...जिनकल्पादयो भेदा व्युच्छिन्नाः साम्प्रतं कलौ । वर्तमानं ततः प्रोक्तं सर्वं ज्ञेयं जिनागमात् ॥३०॥ सम्यग् जैनं मतं ज्ञात्वा योगेऽष्टाङ्गे रमेत यः । स कर्मलाघवं कृत्वा लब्धा सौख्यपरम्पराम् ॥३१॥” इति राजशेखरिय षड्द० समु० पृ० १-३ । "लब्धाऽनन्तचतुष्कस्य लोकागूढस्य चात्मनः। क्षीणाष्टकर्मणो मुक्तिर्निव्यावृत्तिर्जिनोदिता ।।९॥” इति सर्वदर्शनसंग्रहे पृ. ८८ । (पुना) ___ सर्वदर्शनसंग्रहटीकायां-" जैनव्यतिरिक्ताः सर्वे एकान्तवादिनः, ते च सप्तविधाः-तत्र सत्कार्यवादिनः सांख्याः पदार्थानां सर्वदास्तित्वमेवेति वदन्ति, शून्यवादिनो बौद्धविशेषा माध्यमिकाः परार्थानां नास्तित्वमेवेत्याहुः, असत्कार्यवादिनो नैयायिकादयः पदार्थानामुत्पत्तेः पूर्वमभाव उत्पत्यनन्तरं सत्त्वं ततो नाशे पुनरभाव इति कालभेदेन पदार्थानां सत्त्वमसत्त्वं च मन्यन्ते, जगतो मायोपादानकत्त्वं मन्यमाना मायावेदान्तिनः पदार्थानामनिर्वाच्यत्वमाचक्षते यतो मायिकं मृगजलादिप्रतीतिकालेऽपि नास्तीति पश्चाद्वाध्यतेऽतः पदार्थानां सत्त्वकाल एव वस्तुतोऽसत्वम् , अस्तित्वनास्तित्वयोमिथो विरुद्धयोयुगपद्वाचा वक्तुमशक्यत्वेनानिर्वाच्या एव पदार्था इति तदभिप्रायः, केचिन्मायावेदान्तिन एव सांख्योक्तं पदार्थानां सत्वं स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वं प्रतिपेदिरे, अन्ये च मायावेदान्तिनः शून्यवाद्युक्तं पदार्थानां नास्तित्वं स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वं ब्रुवते, अपरे च मायावेदान्तिनो नैयायिकायुक्तं पदार्थानां कालभेदेन सत्त्वमसत्त्वं च स्वीकुर्वन्तो मायिकत्वेनानिर्वाच्यत्वमङ्गी