________________
[षड्दर्शनस० तिशयः २, स्याद्वाददेशकमिति वचनातिशयः ३, ईदृग्विधस्य निरन्तरभक्तिमरनिर्भरसुरासुरनिकायनिषेव्यत्वमानुषङ्गिकमिति पूजातिशयः ४ । इति प्रथमश्लोकार्थः॥१॥
कानि तानि दर्शनानि ? इति व्यक्तितस्तत्सङ्ख्यामाहदर्शनानि षडेवात्र, मूलभेदव्यपेक्षया । 5 देवतातत्त्वभेदेन, ज्ञातव्यानि मनीषिभिः ॥२॥
व्याख्या-'अत्र' जगति प्रसिद्धानि षडेव दर्शनानि, एव शन्दोऽवधारणे, यद्यपि भेद-प्रमेदतया बहूनि दर्शनानि प्रसिद्धानि, यदुक्तं सूत्रे
* असियसयं किरियाणं, अकिरियवाईणमाह चुलसीई। ___10 अनाणि य सत्तट्ठी, वेणइयाणं च बत्तीसं ॥" (३)
इति त्रिषष्ट्यधिका त्रिशती पाखण्डिनाम् । बौद्धानां चाष्टादशनिकायमेदाा, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयश्चान्तमैदा बौद्धानाम् , जैमनेश्च शिष्यकृता मेदा बहवः
३ सूत्रकताङ्गम् । + सूत्रान्ति' ध.। ४ अत्रास्यैव मूलप्रन्थस्य तर्करहस्यदीपिकाभिधाना बृहद्वृत्तिः
"अस्या व्याख्या-अशील्यधिकं शतम् । 'किरियाणंति' क्रियावावादिनाम् । तत्र क्रियां जिवाधस्तित्वं वदन्तीत्येवं शीला क्रियावादिनः,