________________
"विद्यान्टीका श्लो० ४४] विचारोऽर्थोऽस्यातीति मत्वर्थीये वतुः, 'मुविचारवानि ति साभिमायं पदम् । अपरदर्शनानि हिFF"पुराणं मानवो धर्मः, सांगो वेदश्चिकित्सितम् ।
· आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुमिः ॥ (२६)६७ इत्याधुक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह
" अस्ति वक्तव्यता काचित् , तेनेदं न विचार्यते ।
निर्दोष काञ्चनं चेत् स्यात् , परोक्षाया विमेति किम् ॥"(२७)६७ इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाइते, न च पारम्पदिपक्षपातेन युतिमुल्लङ्घयति परमाईतः, उक्तं च
‘पक्षपातो न मे वीरे, न द्विषः 'कफ्लिाविषु ।
युतिमद्वचनं यस्य, तस्य कायः परिग्रह ॥" (२८)६७ - इत्यादि हेतुईतिशतनिरस्तपिपासरत्न विधामवाणिस्वसाधारण विशेषणं शेयमिति ॥४४॥
६६. 'विचरितं चदं पधं तत्त्वसंप्रहे लो. '३५४४ पृ. ९२२ । ६७. "त्रीष्ययेतानि वृत्तान्याहितानि, वृ... ।
६८. ये केचिदद्यतनीयाः परम्पराव्याजेन क्षोणवृद्धतिमादिविषये मुक्तियन्यपरावर्तनकरणादी बद्धानहा जातास्ते विचारयन्त्विदं स्वासत्पारम्पदिपक्षपातं वर्जयन्तु च, यतो प्रन्थकारा इमे अनुरोधयन्ति यत्-"जैनो युक्तियुतविचारपरम्परापरिचयपथपथिकश्वेन युक्तिमार्गमेवावगाहते, न च पारम्पर्यादिपक्षपातेनांगमाचा युलिपुलक्षयती"ति।