________________
__ अक्ष क्रमायातं. जैनमदोद्देशमाह
जैनदर्शनसंक्षेपः, कथ्यते सुविचारवान् ॥ ४ ॥ , अपनेत्युत्तरार्दैन. का संबध्यतेऽधुना-इदानी जैनदर्शनसंक्षेपः कथ्यते । कथंभूत. इति ? सुविचारवान् मुष्ठ शोमनो
तथा च-" चिच्छक्तिविषयपरिच्छेदशून्या नाथ जानाति, बुद्धिश्च जडा न. चेतयते, सन्निधानात्तयोरन्यथा प्रतिभासनम् , प्रकृत्यात्मसंयोगात्सृष्टिरुपजायते, प्रकृतिविकारस्वरूपं कर्म, तथा त्रैगुण्यरूपं सामान्यम्, प्रमाणविषयस्तात्विक इति, प्रमाणस्य च फलमित्थं-पूर्वं पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति, तथा कारणे कार्य सदेवोत्पद्यतेऽसदका(क)रणादिभ्यो हेतुभ्यः, तदक्तम (सांख्यकारिका ९:)-" असदका(क)रणादुपादानग्रहणासर्वसंभवाभावात् । शक्तस्य शक्यका कारणात्कारणमागच्च सत्कार्यम्॥१॥” इति, तथा द्रव्याण्येव केवलानि सन्ति, न पुनरुत्पत्तिविपत्तिधर्माणा पर्यायाः केऽपि, आविर्भावतिरोभावम्पत्याचेषामिति, सांख्यानां तर्कग्रन्थाः षष्टितन्त्रोद्धाररूपं, माठरभाष्यं, सांख्यसप्ततिनामकं, तत्वकौमुदी, मौडपादम् , आत्रेयतन्त्रं चेत्यादयः । ” इति पृ. ४३/२, ४४/१)
+ पश्यत सर्वदर्शनसंप्रहं पृ. ३२५ (बडोदा )