________________
विद्याष्टीका ग्लो० ४४]
७५ नमो नारायणायेति वदन्ति, ते तु 'नारायणाय नमः' इति प्राहुः, तेषां महाभारते बीटेति ख्याता दारवी मुखवस्त्रिका मुखनिःश्वासनिरोधिका भूतानां दयानिमित्तं भवति, ते च जलजीवदयार्थं स्वयं गलनकं धारयन्ति, भक्तानां चोपदिशन्ति-" षट्त्रिंशवङ्गलायामं विंशत्यङ्गलविस्तृतम् । दृढं गलनकं कुर्याद् भूयो जीवान्विशोधयेत् ॥१॥ म्रियन्ते मिष्टतोयेन पृतराः क्षारसंभवाः । क्षारतोयेन तु परे न कुर्यात्संकरं ततः॥२॥ लूतास्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥३॥” इति गलनकविचारो मीमांसायाम् , सांख्याः केचिदीश्वरदेवा अपरे च निरीश्वराः, ये च निरीश्वरास्तेषां नारायणो देवः, तेषामाचार्या विष्णुप्रतिष्ठाकारकाश्चैतन्यप्रमृतिशब्दैरभिधीयन्ते, तेषां मतवक्तारः कपिलासुरिपञ्चशिवभार्गवोलकादयः, ततः सांख्याः कापिला इत्यादिनामभिरभिधीयन्ते,तथा कपिलस्य परमर्षिरिति द्वितीयं नाम तैन पारमर्षा इत्यपि नाम ज्ञातव्यम् , वाराणस्यां तेषां प्राचुर्यम् , बहवो मासोपवासिकाः, ब्राह्मणा आर्चर्गिविरुद्धधूममार्गानुगामिनः, सांख्यास्त्वर्चिार्गानुगाः, तत एव ब्राह्मणा वेदप्रिया यज्ञमार्गानुगाः, सांख्यास्तु हिंसाढयवेदविरता अध्यात्मवादिनः, ते च स्वमतस्य महिमानमेवमामनन्ति, तदुक्तं माटरप्रान्ते-"हस पिब लल स्वाद मोद नित्यं मुंव च भोगान्यथाभिकामम् । यदि विदितं ते कपिलमतं तत्प्राप्स्यसि मोक्षसौख्यमचिरेण ॥१॥" शास्त्रान्तरेप्युक्तम् -" पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः। शिखी मुण्डी जटी वापि मुच्यते नात्र संशयः ॥२॥" (पृ. ३८-३९।१) सर्वोऽप्ययं विचारों मीलति राजशेखरीयषड्दर्शने सांख्यमतेन सह ।" (पृ. ४-६)