________________
७४
[ षड्दर्शनस
अथोपसंहारमाह
एवं सांख्यमतस्यापि 'समासः कथितोऽधुना ।
"
व्याख्या एवं पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः, अपिः समुच्चयार्थे, न केवलं बौद्ध - नैयायिकयोः संक्षेप उक्तः सांख्यमतस्याप्यधुना कथित " इति । सांख्य इति पुरुषनिमित्तेयं संज्ञा संखस्य इमे सांख्याः, तालव्यो वा 'क'कार: ' शंख' नामादिपुरुषः ।
ईश्वरकृष्णस्तु " * प्रतिनियताध्यवसायः श्रोतादिसमुत्थोऽध्यक्षम्” इति प्राह । अनुमानस्य त्विदं लक्षणम् - पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति त्रिविधमनुमानमिति,.... अथवा तल्लिङ्गङ्गपूर्वकमित्येवानुमानलक्षणं सारख्यैः समाख्यायते । शाब्दं त्वाप्तश्रुतिवचनम् आप्ता रागद्वेषादिरहिता ब्रह्मसन कुमारादयः, श्रुतिर्वेदः, तेषां वचनं शाब्दम् " इति पृ. ४३।२ । + 'मासो गदितोऽधु'
।
६५ सांख्यमतस्यापि किञ्चिदनुक्तमुच्यते बृहद्वृत्तित:- " अथादौ सांख्यमँतप्रपन्नानां परिज्ञानाय लिङ्गादिकं निगद्यते, त्रिदण्डा एकदण्डा वा कौपीनबंसना धातुरक्ताम्बराः शिखावन्तो जटिनः क्षुरमुण्डा मृगचर्मासना द्विजगृहाशनाः चप्रासीपरा वा द्वादशाक्षरजापिनः परिव्राजकादयः, तद्भक्ता वन्दमाना 'ओं प्रतिविषयाध्यवसायो दृष्ट इति ( सां० का ० ५) प्रमाणमीमांसायाम्
93
*
३९ ।