________________
133
[ षड्दर्शनस० पपनलिङ्गस्यादर्शनात् , यदि परमभावप्रमाणगोचरः सर्वज्ञ इति स्थितम् , प्रयोगात्रं नास्ति सर्वज्ञः, प्रत्यक्षादिममाणगोचरातिक्रान्तत्वात् , शशशृङ्गवदिति ॥ ६८ ॥
अथ कथं यथावस्थिततत्वज्ञाननिर्णयः ? इत्याहतस्मादतीन्द्रियार्थानां, साक्षाद्दष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो, यथार्थत्वविनिर्णयः ॥६णा
व्याख्या-तस्मात् प्रामाणिकपुरुषाभाषात्, अतीन्द्रियार्थानां चक्षुरगोचरपदार्यानां साक्षाद् द्रष्टुज्ञातुः सर्वहादेः पुरुषस्यामावात, नित्येभ्यः शाश्वतेभ्यो वेदवाक्येभ्योऽपौरुषेयवचनेभयो यथार्थत्वविनिर्णयो यथावस्थितपदार्थधर्मादिस्वरूपविवेचनं "भवती 'त्यध्याहारः । अपौरुषेयत्वं च वेदानाम्... "मपाणिपादो हामनो गृहीता, पश्यत्यचक्षुः स शणोत्यकर्णः।
स वेत्ति विश्वं न च तस्य वेत्ता, तमाहुरयं पुरुषं महान्तम् ।"(६६ + भ प्र । पदार्थस्या ७० वृ० पृ ११६/१ ।
१५३. “ ततः प्रमाणपञ्चकाप्रवृत्तेरभावप्रमाणगोचर एव सर्वज्ञः, (बृवृ० पृ. ११६/१ . . * निश्चयः ध।
४. ' श्वेताश्वतरोपनिषद् ३-१९" इति प्र० मी. पृ २०, तंत्र को ' इत्यस्य स्थाने 'जवनो,' 'विश्वम्' इत्यस्य स्थाने 'वेद्यम्' इति पाठः । तथा च स्या० र० पृ. ४११ अपि ।