________________
मारे स्वकराल ? यथा तस्या से कराङ्शुलिन्या
१५८
[ षड्दर्शनस० समुत्पन्नकुतूहला दयितां मन्थरतरप्रस्मरसमीरणसमीकृतपांशुप्रकरे स्वकराशुलिन्यासेन वृकपदाकारतां विधाय माह-' हे मद्रे ! वृक्षपदं पश्य, कोऽर्थः ? यथा तस्या अविदितपरमार्थाया मुग्धाया विदग्धो वल्लभो वृकचरणनिरीक्षणाग्रहं करायलिन्यासमात्रेण प्रलोभ्य पूरितवानेवमयपि धार्मिकच्छमधूर्ताः परवञ्चनप्रवणा यकिश्चिदनुमानागमादिदाढयमादश्य व्यर्थ मुग्धजनान् स्वर्गादिप्राप्तिलभ्यभोगाभोगप्रलोभनया भक्ष्याभक्ष्यगम्यागम्यहेयोपादेयादिसङ्कटे पातयन्ति, मुग्धधार्मिकध्यान्ध्यं चोत्पादयन्ति । एवमेवार्थ प्रमाणकोटिमधिरोपयन्तश्च यहहुश्रुताः परमार्थवेदिनो वदन्ति वक्ष्यमाणपधेनेत्यर्थः ॥ ८१॥ "पिब खाद चे जातशोभने!,यदतीतं वरगात्रि! तन्नते। न हि भीरु! गतं निवर्त्तते, समुदयमात्रमिदं कलेवरम्"
॥८२॥ ... व्याख्या-हेर जातशोभने ! भावप्रधानत्वानिर्देशानां जातं वेकवचनं,' 'पश्य' निरीक्षरव, किं तदित्याह-यद्वकपदंवदन्ति जल्पन्न्यबहुश्रुता लोकरूढया बहुश्रुता अप्येते परमार्थमज्ञात्वा भाषमाणा अबहुश्रुता एवेत्यर्थः।" इत्यादि बृ० वृ० पृ० १२३।१ )
१. च चारुलोचने! यद ध.।
२. हे चारुलोचने! चाराणि मनोझे लोचने यस्याः तस्याः 'सम्बोधनम् , पिव ध.।