________________
१०४
[षड्दर्शनस० माववोधः, "क्रिया' चरणकरणात्मिका, तासां योग:-सम्बन्धस्तस्मात् । न च केवलं ज्ञानं वा दर्शनं वा चारित्रं वा मोक्षहेतुकम् , यद्भद्रबाहुस्वामिपादाः
सुबहुँ पि सुयमहीयं, किं काही चरणविप्पमुक्कस्त । अंधस्स जह पलित्ता, दीवसयसहस्सकोडी वि (५०) तथानाणं चरित्तहीणं, लिंगग्गणं च दंसणविहीणं । संजमहीणं च तवं, जो चरइ निरत्ययं तस्स ॥ (५१)
ज्ञानदर्शनचारित्राणि हि समुदितान्येव मोक्षकारणानि, यदुवाच वाचकमुख्य:"शानदर्शनचारित्राणि मोक्षमार्गः"तत्त्वार्थाधिगमसूत्रं १-१ । इति ॥५४॥
प्रमाणे आहप्रत्यक्षं च परोक्षं च, हे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु, प्रमाणविषयस्त्विह ॥५५॥
१०५ बृहदृचितो किञ्चिदत्र लिख्यते-" प्रत्यक्षादिप्रमाणविशेषलक्षणमत्र ग्रन्थकारः स्वयमेव वक्ष्यति, तच्च विशेषलक्षणं सामान्यलक्षणाविनाभावि, सामान्यलक्षणं च विशेषलक्षणाविनाभावि, सामान्यविशेषलक्षणयोरन्योन्यापरिहारेण स्थितत्वात् , तेन प्रमाणविशेषलक्षणस्यादौ प्रमाणसामान्यलक्षणं सर्वत्र वक्तव्यम् , अतोऽत्रापि प्रथमं तदभिधीयते-" स्वपरव्यवसायि ज्ञानं
१०५