________________
विवाठोका श्लोक १३]
२७ एकोऽद्वितीयो, "बहूनां हि जगत्कर्तृवस्वीकारे परस्परं पृथक् हवामान्यान्य(वि)सदृशमतिव्यापारतयैकैकपदार्थस्य विसरानिर्माणे सर्वमसमञ्जसमापयेतेति भगवानेक एवेति युक्तियुक 'नित्यैक' इति विशेषणम् । तथा ' सर्वज्ञ' इति, सर्वपदार्थानां सर्वविशेषज्ञाता । सर्वज्ञत्वाभावे हि विधित्सितपदार्थोपयोग्यजगत्मसमरविप्रकीर्णपरमाणुकणप्रचयसम्यक्सामग्रीमीलनाऽक्षमतया याथातथ्येन पदार्थनिर्माणरचना दुर्घटा। सर्वज्ञश्च सन् सकलपाणिनां सम्मीलितसमुचितकारणकलापानुरूपपारिमाण्डल्यानुसारेण कार्य वस्तु निर्मिमाणः स्वाजितपुण्यपापानुमानेन च स्वर्गनरकयोः सुखदुःखोपभोगं ददानः केषां नाभिमतः ? तथा च तयूथ्याः
१८ईश्वरप्रेरितो गच्छेत् , स्वर्ग वा श्वधमेव वा।
अन्यो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ (११) इति ॥
१७ श्री स्याद्वादमञ्जरीकारः- 'बहूनां हि विश्वविधातृत्वस्वीकारे परस्परविमतिसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्व म)समबसमापद्यतेति ।" (पृ २५) तर्करहस्यदीपिकावृत्तावेवं पाठः-'बहूनां हि जगत्कर्तृत्वस्वीकारे परस्परं पृथक्पृथगन्यान्यविसदृशमतिव्यापृतत्वनैकैकपदार्थस्य पिसदृशनिर्माणे सर्बमसमजसमापद्यतेति ।" (पृ. २१)
१८ दृश्यत इदं पद्यमेवमेव स्याद्वादमाया पृ.२५.स्याद्वादरत्नाकरे त्वेवम"स्मृतिरपि- "अज्ञो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः । ईश्वग्प्रेरितो गच्छेत् स्वर्ग मा श्वभ्रमेव वा ॥” इति ।” (पृ. ४११, पुना) १ अझो पु।