________________
पियर्शनस० भवमान ईश्वररूपो धर्मी प्रतीतोऽप्रतीतो वानुमन्यते मुहदा? अप्रजीतकेद्रवत्सरिकल्पितहेतोरेवाश्रयासिद्धिदोषप्रसाः, प्रतीतयेत् महि वेनैव प्रमाणेन तेनैव स्वयमुद्भावितस्वतनुरपि किमर्थं नाच पगम्यत इति कथमशरीरत्वम् ? अतो न दुष्टो हेतुरिति साधू 'सृष्टिसंहारकृच्छिवः । तथा विभुः सर्वव्यापकः, एकनियतस्थानवतित्वे नियतप्रदेशप्रतिष्ठितानां पदार्थानां प्रतिनियतयथावनिर्माणानुपपत्तेः । नोकस्थानस्थितः कुम्भकारोऽपि 'दूरदरतरघटघटनाय व्याभियते, तस्माद्विभुभगवान् । तथा 'नित्यकः' नित्यश्वासावेकश्चेति, यतो नित्योऽत एवैकः । अपच्युतानुत्पनस्थिरैकरूपं नित्यम् । भगवतो बनित्यत्वे पराधीनोत्पत्तिसव्यपेक्षया कुतकसमातिः । स्वोत्पत्तावपेक्षितपरव्यापारो हि मावः कृतक इष्यते । अथ चेत् कश्चिजगत्कर्तारमपरममिदधाति स एवानुयुज्यतेसोऽपि नित्योऽनित्यो वा? नित्यश्चेदधिकृतेश्वरेण किमपरादम् ? अनित्यश्चेत् तस्याप्यन्येनोत्पादकान्तरेण भाव्यमनित्यत्वादेव,
"तस्याप्यन्येनेति नित्यानित्यवादविकल्पशिल्पशतस्वीकारे कल्पा. न्तेऽपिन जल्पपरिसमाप्तिः, तस्मानित्य एव भगवान् । अन्यथा
१ दूरतो घटघ ध । २ या छ । ३ यस्मात् भगवान् विभुः । जं। .५४°हि नि-ध।
१६ स्याद्वादमजयों श्रीमन्मल्लीपेणसूरयः-“अनित्यश्चेत्तस्याप्युत्पादकान्तरेण ' भाग्यम्, तस्याऽपि, नित्यानित्यत्वकल्पनायामनवस्थादौस्थ्यमिति ।" (पृ. २६ पुना.)