________________
विचार टीका श्लो० ३२
१
प्रकृतादर्थादर्थान्तरं बढ़ी देनौ ) परिक्रममिक्यतो 'योन्तरं ' नाम निग्रहस्थानं भवति, हेतु:, हेतुरिति हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदं, पदं च नामतद्धितनिपातोपसर्गा ' इति प्रस्तुत्य नामादीनि व्याचक्षाणोऽर्थान्तरेण निगृह्यत इति ६ ।
"Gus fuerit.
S
अभिधेयरहितवर्णानुपूर्वी प्रयोगमात्रं 'निरर्थकं ' नाम निग्रइस्थानं भवति, यथाऽनित्यः शब्दः कचटतपानां गजडदबत्वाद् घधभवदि' त्येतदपि सर्वथार्थशून्यत्वान्निग्रहाय कल्पेत साध्यानुपयोगाद्वा ७ ।
यत्साधनवाक्यं दूषणवाक्यं वा त्रिरभिहितमपि पर्षत्प्रतिवादिभ्यां बोद्धुं न शक्यते त' दविज्ञातार्थ' नाम निग्रहस्थानं भवति ८ ।
पूर्वापरासङ्घतपदसमूहप्रयोगादप्रतिष्ठितवाक्यार्थ 'मपार्थक' नाम निब्रहस्थानं भवति, यथा-दश दाडिमानि षडपूपा इत्यादि ९ ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनक्रममुल्लंघ्यावयत्रविपर्यासेव प्रयुज्यमानमनुमानवाक्य' ममाप्तकालं ' नाम निग्रहस्थानं भवति, स्वप्रतिपत्तिवत् परप्रतिपत्तेर्जनने परार्थानुमाने क्रमस्याप्यनवगमात् १०।
३८
१. तार्थादव । २. षडष्ट पूपा ध. ।
३८.
“ क्रमस्याप्यङ्गत्वात् ” इति प्रमाणमीमांसायाम् । (पृ. १०० )