________________
विद्या० टीका ग्लो० ५१ ] इति पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्वयशीतिः। वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि सम्बध्यमानत्वान दोषः। यस्तैबन्ध इति, यस्तैमिथ्यादर्शनादिभि 'बन्धः'-कर्मवन्धः स जिनशासने आश्रवो विज्ञेयः, आश्रवतत्त्वं ज्ञेयमित्यर्थः। तत्पकृतयश्च द्वाचत्वारिंशत् , तथा हि - पञ्चेन्द्रियाणि, चत्वारः कषायाः, पंचव्रतानि, मनोवचनकायाः, पंचविंशतिक्रियाश्च कायिक्यादय इत्याश्रवः ॥ ५० ॥ संवरस्तन्निरोधस्तु, बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्म-सम्बन्धो यो द्वयोरपि ॥५१।।
व्याख्या-तु पुनस्तनिरोध आश्रवद्वारमतिरोषः संवरतत्वम् । संवरप्रकृतयस्तु सप्तपंचाशत् , तद्यथा
समिई गुत्ति परीसह, जाधम्मो भाषणा चरित्ताणि । पण-ति-दुवीस-दस-बारह-पंचमेपहिं सगवन्ना ॥ (७५)
नवतत्त्वगाथा २५ ।। पंच समितयस्तिस्रो गुप्तयो द्वाविंशतिः परीषहा दशविधो + गमात्मा तु, यः सम्बन्धो व ध. जं. बृ० वृ० पृ. ७॥१॥
१०१. ईर्या-भाषा-एषणा-आदान-पारिष्ठापनिकाः पञ्च समितयः सम्यग्व्यापारणाः, मनो-वचन-कायानां तिस्रो गुप्तयः कुशलाकुशलव्यापाराव्यापाररूपाः, क्षुधा-पिपासा-शोत-उष्ण-डांस-अचेल-अरति-स्त्रीचर्यानिषद्या( नैषिधिकी)-शथ्या-आक्रोश-वध-याचना-अलाभ-रोग-तृणस्पर्श
ܨܘ ܕ