________________
[षड्दर्शवस. व्यवसायात्मकं ज्ञानं, व्यपदेशविवर्जितम् । प्रत्यक्षमितरन्मानं, तत्पूर्व त्रिविधं भवेत् ॥१८॥
व्याख्या-तत्र' प्रमाणचातुर्विध्ये प्रत्यक्षं कीदृग् ? इति सम्बन्धः। विशेषणान्याह-'इन्द्रियार्थसम्पर्कोत्पन्नम्' इति, इन्द्रियं च अर्थश्चेति द्वन्द्वः, तयोः सन्निकर्षात् संयोगादुत्पन्नं जातम् , इन्द्रियं हि नकट्या पदार्थेन संयुज्यते, इन्द्रियार्थयोः संयोगाच शामभुत्वघले, यहुक्तम्
आत्मा सद्देति मनसा मन इन्द्रियेण,
स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः। योगोऽयमेव मनसः किमगम्यमस्ति,
यस्मिन्मनो बजति तत्र गतोऽयमात्मा ॥ (१२) तया'ऽव्यभिचारकं' ज्ञानान्तरेण नान्यथाभावि, शुकिशकले कलधौतबोधो हीन्द्रियार्थसनिकर्पोत्पन्नोऽपि व्यभिचारी दृष्टोऽतोऽव्यभिचारकं प्राथम् । तथा व्यवसायात्मक' व्यवहारसाधक,सज(निज)लधरणितले हि बहलशावलक्षावल्यामिन्द्रियार्थसाध्यिोद्वमपि जलज्ञानं तत्सदेशसभेऽपि स्नानपानाषगाहनादिव्यवहारा
1 °क्षमनुमानं तु, तत् थ.। मलस्थपाठः प्रत्यन्तरत्वेन 'घ' प्रत्यादर्श विद्यते । क्षमनुमानं च, तत् जं.। २ °सन्निकर्पोत्प जं. पु.। ३ अयोहि संयोध.। ४ 'चारिक ध.।
२. पथमिदं श्रीतर्करहस्यदीपिकाकृतापि समक्तारितम् । (२६)