________________
[ षड्दर्शनस स्तनन्धयादीनामपि भावोऽस्तु, तथा हि-स्पर्शनेन्द्रियेण तावद् मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते, रसनेन्द्रियेण तिक्तकटुकषायाम्लमधुरास्वादाले भू(म)क्ष्यपेयादयो वेद्यन्ते, प्राणेन्द्रियेण मृगमदमलयजघनसारागरुप्रभृतिसुरभिवस्तुपरिमलोद्गारपरम्पराः परिचीयन्ते, चक्षुरिन्द्रियेण भूभूधरपुरमाकारघटपटस्तम्भकुम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गमपदार्थसार्या अनुभूयन्ते, श्रोत्रेन्द्रियेण तु- प्रतिष्ट(ठ)गायकपथपथिकप्रथ्यमानतालमानमूर्च्छना प्रेढोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते, इति पञ्चपकारमत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते, शेषप्रमाणानामनुभावाभावादेव निरस्तत्वात् , गगनकुसुमवत् । 'ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासानुबन्धबद्धचेतोवृत्तयो दुश्चरतरतपश्चरणादिकष्टपिष्टिकया स्वजन्म क्षपयन्ति तन्महासाहसं तैषामिति । कि चामत्यक्षमप्यऽस्ति तया भ्युपगम्यते' चेजगदनुपद्रुतमेव स्यात्दरिद्रो हि 'सुवर्णराशिमऽस्ती'त्यनुध्याय हेलयैव दौस्थ्यं दलयेत् , दासोऽपि स्वचेतसि स्वामितामवलम्ब्य स्वस्य किङ्करतां निसर्या
x तु गीततालमान ध।तु प्रथि जं.। १ या चेदभ्युपं ध. । २ ते जगद ध ।