________________
[षड्दर्शनस० ""उत्पलः कारिकां वेत्ति, तन्त्रं वेत्ति प्रभाकरः।
वामनस्तूभयं वेत्ति, न किश्चिदपि रेवणः ॥" (४) अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्रभाकरादयो बहवोऽन्तर्भेदाः । अपरेषामपि दर्शनानां तत्त्वदेवताप्रमाणादिभिन्नतया बहुमेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात् षडेवेति 5 सावधारणं पदम्। ननु सङ्घटमानानियतो भेदानुपेक्ष्य किमर्थ षडेव? मूर्तिसृष्टम् , वैष्णवा विष्णुमयम् , पौराणिका विष्णुनाभिपद्मजब्रह्मजनितम् , ते एव केचिदवर्ण ब्रह्मणा वर्णादिभिः सृष्टम् , केचित्कालकृतम् , परे क्षिल्याघष्टमूर्तीश्वरकृतम् , अन्ये ब्रह्मणो मुखादिभ्यो बाह्मणादिजन्मकम्, सांख्याः प्रकृतिप्रभवम् , शाक्या विज्ञप्तिमात्रकम् , अन्य एकजीवात्मकम्, केचिदनेक- 10 जीवात्मकम् , परे पुरातनकर्मकृतम् , अन्ये स्वभावजम् , केचिदक्षरजातभूतोद्भूतम् , केचिदण्डप्रभवम् , आश्रमी त्वहेतुकम् , पूरणो नियतिजनितम् , पराशरः परिणामप्रभवम्, केचिद्यादृच्छिकम् , नैकवादिनोऽनेकस्वरूपं, तुरुष्का गोस्वामिनामैकदिव्यपुरुषप्रभवम्, इत्यादयोऽनेके वादिनो विद्यन्ते । एषां स्वरूपं लोकतत्त्वनिर्णयाद्धारिभद्रादवसातव्यम् । एवं सर्वगतादिजीवस्वरूपे ज्योति- 15 श्वक्रादिचरस्वरूपे च नैके विप्रतिपद्यन्ते"। (पृ. ४-८ आ. स. भावनगर)
- ५ तुवि-तुम्बीति (श. र. शब्दकोषे) 'तुवैकः' जं.। श्री बृहवृत्तौ त्वेतत्पद्यमेवं विलोक्यते' “ओंबेकः कारिकां वेत्ति, तन्त्रं वेत्ति प्रभाकरः ।
बामनस्तूभयं वेत्ति, न किंचिदपि रेवणः ॥१॥" (मु. पृ. ८)