________________
-
[ षड्दर्शनस०
पको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टाः, एको भावः सर्वथा तेन दृष्टः ।। (३८)
इति मुघर्ट सदसदनेकान्तात्मकं वस्तु। अनयैव भङ्ग्या 'स्यादस्ति'' स्यानास्ति' 'स्यादवक्तव्या दिसप्तभंगीविस्तरस्य जगत्पदार्थसार्थव्यापकलादमिलाप्यानमिलाप्यात्मकमभ्यूह्यमिति 'स: भूतार्थोपदेशक' इति।
कृत्स्नकर्मक्षयं कृत्वेति - 'कृत्स्नानि' सर्वाणि घात्यपात्यादीनि यानि कर्माणि जीवभोग्यवेधपुद्गलास्तेषां 'क्षयं' निर्जरणं विधाय परमं पदं-मोक्षपदं सम्माप्तः । अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसम्भवे भूयो मवमवतरन्ति ।
९४. ( स्या. मं. पृ. ५) आचारांगसूत्रे प्र. श्रु. तृतीयाध्ययने चतुर्थोद्देशे सूत्रं १२२ । °त्मकं वस्तु अभ्यू घ. ।
x °न्ति । अथ सप्तभङ्गीभेदा लिख्यन्ते चान्तराले-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः १। स्यानास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः २ । स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधि( निषेध )कल्पनया तृतीयः ३। स्यादव्यक्तमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः ४ । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया (युगप