________________
[ षड्दर्शनसर शिखरिशिखरोपरि जलधराभिवर्षणज्ञानं तच्छेपवत् । अत्र कार्य नदीपूरः, कारणं च पर्वतोपरि मेघो दृष्ट इति । उक्तञ्च नैयायिकैः२ आवर्तवर्त्तनाशालि-विशालकलुषोदकः। कल्लोलविकटास्फाल स्फुटफैनछटाङ्कितः ॥ (१४) वहदहलशेवाल-फलशाड्बललकुलः ।
नदीपूरविशेषोऽपि, शक्यते न निवेदितुम् ॥ (१५) इति ॥ २१॥
तृतीयानुमानमाहयच्च सामान्यतो दृष्टं, तदेवं गतिपूर्विका । पुंसि देशान्तरप्राप्ति-र्यथा सूर्येऽपि सा तथा ॥२२॥'
व्याख्या-'चः' पुनरर्थे, यत् 'सामान्यतो दृष्टं' तद 'एवम् ' अमुना वक्ष्यमाणमकारेण, यथा-'पुंसि' पुरुषे देवदत्तादौ देशान्तरमाप्तिर्गतिपूर्विका एकस्माद्देशाद्देशान्तरगमनं गमनपूर्वकमि
१. जलदाभि ध. । २. णं पर्व ध.।
२४. द इमे पद्ये प्रमाणमीमांसायां स्तः। (पृ. ६४, पुना ) एते न्याय. मजयो पृ १३० तमे वर्तेत इति स्याद्वादरत्नाकरे (पृ. ५९७, पुना) तृतीयो विभागः ।
३. त्फे इति स्याद्वादरत्नाकरे पृ. ५९७ ।
४. न च वेदि पु. 'ते न वे' इति स्याद्वादरत्नाकर पृ. ५९७ तमे प्रमाणमीमांसायां च पाठान्तरः । (पृ. ६४)।