________________
विधा टीका श्लो. २१ ] भानतत्वादिषिशेश या, यदुक्तम् २२गम्भीरगर्जितारम्भ-निर्मिन्नगिरिगहराः।
रगतडिल्लतासङ्ग-पिशङ्गोत्तुङ्गविग्रहाः ॥ (१३) इत्यादयोऽपि दृष्टि न व्यमिचरन्ति ॥ २० ॥
२ शेषवन्नामधेयं द्वितीयमनुमानभेदमाह - कार्यात् कारणानुमानं, यच्च तच्छेषक्न्मतम् । तथाविधनदीपुरा-न्मेघो वृष्टो यथोपरि ॥ २१ ॥
व्याख्या-यच्च कार्यात् ' फलात् ' कारणानुमान 'फलोसचिहेतुपदार्थावगमनं तच्छेषपदनुमानं 'मतं' कथितं नैयायिकपासने, यथा तथाविधनदीपुरादुपरि मेघो पृष्टः तथाविध प्रवइत्सलिलसम्भारभरितो यो नदीपुर:-सरित्मवाहस्तस्मादुपरि बते तद्वयभिचारि ज्ञानम् , तद्वयवच्छेदेन तस्मिंस्तदिति ज्ञानमव्यभिचारि। व्यवसी. तेऽनेनेति व्यवसायो विशेष उच्यते, विशेषजनितं व्यवसायात्मकं, अथवा व्यवसायात्मक निश्चयात्मकम् । एतेन संशवज्ञानमनेकपदार्थालम्ब. नत्वादनिश्चयात्मकत्वाच्च प्रत्यक्षफलं न भवतीति ज्ञापितम् । x x। केचित्पुनरेवं व्यायक्षते-अव्यपदेश्यं व्यवसात्मिकमिति पदोन निर्विकल्पकसविकल्पकमेदेन प्रत्यक्षस्य द्ववियनाह, शेषाणि तु शानविशेषणानीति । " (षड्दर्शनसमुच्चये बृहद्वृत्ती मु. पृ. २२१ आत्मानन्दसभा )
१. भ्युनत्यादि ज. पु.। २२. पश्यतेदं प्रमाणमीमांसायाम् । (पृ. ६३ पुना ) । २३. “ कार्याकारणानुमानभेदमाह" इति प्रत्यन्तरे ।