________________
८३
विधा टीका ग्लो० ४५-४६ ]
न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्यावस्तुत्वात् , वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः, अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः। नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति, सोको बीजपूरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयनेकेन स्वभावेन जनयेशानास्वभावैर्वा ? यद्येकेन तदा तेषां रसादिक्षणानामेकत्वं स्यादेव (क) स्वभावजन्यत्वात् , अथ'नानास्वभावैजनयति किश्चिद्रूपादिकमुपादानभावेन किञ्चिद्रसादिकं सहकारित्वेने ति, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा ? अनात्मभूताश्चेत् स्वभावत्वहानिः, यद्यात्मभूतास्तर्हि तस्यानेकत्वमनेकस्वभावत्वात् , स्वभावानां वैकत्वं प्रसज्येत, तदव्यतिरिक्तत्वात् तेषां,तस्य चैकत्वात् । अथ ‘य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते ' ताह नित्यस्यैकरूपस्य(स्यापि ) क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसाङ्कयं वा(च)कथमिष्यते क्षणिकवादिना ? अथ 'नित्यमेक[स्त्र] रूपत्वादक्रमम् , अक्रमाच क्रमिणां नानाकार्याणां कथमुत्पतिः ?' इति चेदहो स्वपक्षपक्षपाती देवानांप्रियो यः खलु स्वयमेकस्मानिरंशापादिक्षणलक्षणात् कारणाधुगपदनेककारणसाध्यान्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि
७. “स्यादेकस्वभाव." स्यामं० पृ. २२ । ७८ " त्वेन' इति चेत् " स्था. मं. पृ. २२ ।