________________
[ षड्दर्शनस दन्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरु (र) निष्टम् । मुक्तः स्वयं कृतभवः परार्थशूर- स्वच्छासन प्रतिहतेष्विद्द मोहराज्यम् ॥ (४१) इति । अर्हश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति ॥ ४५-४६ ॥
तत्त्वान्याह
जीवाजीवौ तथा पुण्यं, पापाश्रवसंवरौ ।
बन्धो विनिर्जरा मोक्षो, नव तत्त्वानि तन्मते ॥४७॥
व्याख्या - तन्मते जैनमते नव तत्त्वानि संभवन्तीति ज्ञेयम् । नामानि निगदसिद्धान्येव ॥ ४७ ॥
जीवाजीवपुण्यतत्त्वमेवाह
तत्र ज्ञानादिधर्मेभ्यो, भिन्नाभिन्नो विवृत्तिमान् । कर्त्ता शुभाशुभं कर्म, भोक्ता कर्मफलं तथा ॥४८॥ चैतन्यलक्षणो जीवो, “यश्च तद्वैपरीत्यवान् ।
अजीवः स समाख्यातः, पुण्यं सत्कर्म पुद्गलाः ॥४९॥
युग्मम् ॥
पु. x
A 'रामोक्षौ, नव ६० । ० वृ० पृ ५५/१ + °नि भव' जं. शुभाशुभकर्मकर्त्ता, भोक्ता कर्म कलस्य च । ष० वृ० वृ० १० ५५ । * यचैतद्वेध. । बृ० ० पृ. ५५ ।