________________
विद्या० टोका श्लो० ५७ ]
११३
तत्त्वं च उत्पादव्ययधौव्यात्मकं, तथाहि - उर्वीपर्वततर्वादिकं सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा परिस्फुटमन्वय दर्शनात्, 'लून पुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार' इति न वाच्यं, प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, * सत्यप्रत्यभिज्ञानसिद्धत्वात्,
"
११२
"सर्वव्यक्तिषु नियतं, क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचिस्यो-राकृतिजातिव्यवस्थानात् ॥” (५२) इति वचनात्,
*.
तो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः । पर्यायात्मना तु सर्वे वस्तुत्पद्यते विपद्यते च अस्खलितपर्यायानुभवसद्भावात्, न चैवं शुक्ले शङ्ख पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्वल
113
द्रूपत्वात्, न खलु सोsस्खलद्रूपो येन पूर्वाकारविनाशोऽजहट्टतोत्तराकारोत्पादाऽविनाभावी भवेत्, न च जीवादौ वस्तुनि हर्षा -
<<
* दर्शनस्मरणकारणकं सङ्कलनाज्ञानं प्रत्यभिज्ञानम् " घटिप्पणी ।
११२. स्या० मं० पृ. १६८
* " पीतादिपर्यायः " धटिप्पणी ।
66
११३. " येन पूर्वा का रविनाशाहद्वृत्तोत्तराकारोत्पादाविनाभावि भवेत्,” (स्या० मं० पृ. १६९ )