________________
[ षड्दर्शन-ला ब्राह्मणे विद्याचरणसंपदिति, तच्छलवादी ब्राह्मणत्वस्य हेतुत्वमारोप्य निराकुर्वनभियुङ्क्ते 'यदि ब्राह्मण विद्याचरणसंपद्भवति व्रात्येऽपि सा भवेत् , व्रात्योऽपि ब्राह्मण एवेति। औपचारिके प्रयोगे मुख्येन प्रतिषेधेन प्रत्यवस्थानमुपचारछलं, यथा-मञ्चार क्रोशन्ती'त्युक्ते परः प्रत्यवतिष्ठते-कथमचेतना मश्चाः क्रोशन्ति ? मश्चस्थास्तु पुरुषाः क्रोशन्तीति छलत्रयस्वरूपं ज्ञेयमिति । 'जातय' इत्यादि, 'दूषणाभासाः' जातयः, अदूषणान्यपि क्षणपदाभासन्त इति दृषणाभासाः, 'यैः' किं ? 'पक्षादिन दृष्यते,' आभासमानत्वान्न पक्षदोषमुद्भावयितुं शक्यते, केवळ सम्यग्धेतौ हेत्वाभासे वा वादिना प्रयुक्ते झगिति तदोषवत्त्वापतिभासे हेतुपतिबिम्बनमायं किमपि मत्यवस्थान जातिः। सा चतुर्विअतिभेदा साधयादिमत्यवस्थानभेदेन, यथा-साधर्म्य १ वैधर्म्य २-उत्कर्ष ३-अपकर्ष ४-वर्ण्य ५-अवर्ण्य ६-विकल्प ७-साध्य ८-पाति ९-अमाप्ति १०-प्रसङ्ग ११-प्रतिदृष्टान्त १२-अनुत्पचि १३-संशय १४-प्रकरण १५-अहेतु १६--अर्थापत्ति १७-अविशेष
. . बायः-संस्कारवर्जितो द्विजः" घटिप्पणी । २. वानवमासे ध. । तद्दोषत्वाप्रतिभाले इति तर्करहस्यदीपिकाख्य बत्तो पृ. ३३/१ । स्याद्वादमअर्यां (पृ. ७२) प्रमाणमीमांसायां (पृ. ४५) च 'तद्दोगतत्त्वाप्रतिभासे' इति पाठः।