________________
[पदर्शनसर
८४
"एताप्नु पंचस्ववभासिनीषु. प्रत्यक्षबोधे स्फुटमङ्गुलोषु । साधारणं रूपमवेक्षते यः शङ्गं शिरस्यात्मन ईक्षते सः ॥" (३३)
एकाकारपरामर्शमत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एनोत्पद्यते' इति न तेन सामान्यसाधनं न्याय्यं, किन्च यदिदं सामान्य परिकल्प्यते तदेकमनेकं वा ? एकमपि सर्वगतमसर्वगतं का? सर्वगतं चेत् किं न व्यक्त्यन्तराषूपलभ्यते ? सर्वगतैकत्वाभ्युपगमे च तस्य यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति एवं किं न घटपटादिव्यक्तीरपि, अविशेषात् ? असर्वगतं चेद्विशेषरूपापत्तिरभ्युपगमवाधश्च, अथ 'अनेकं, गोत्वाऽश्वत्वघरत्वपटत्वादिभेदभिनत्वात्,' तर्हि विशेषा एव स्वीकृताः, अन्योन्यव्यावृत्तिहेतुत्वात् न हि यगोत्वं तदश्वत्वात्मकमिति, अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् , तच विशेषेष्वेव स्फुटं प्रतीयते, न हि सामान्येन काचिदर्यक्रिया क्रियते, तस्य निष्क्रियत्वात् , वाहदोहादिकास्वर्थक्रियासु विशेषाणामेवोपयोगात्, तथा-इदं सामान्यं विशेषेभ्यो मित्रमभिन्न वा ? भिन्न चेदवस्तु, विशेषविश्लेष(षे)णार्थ क्रियाकारिजाभावात,
८४. “अशोकविरचितसामान्यदूषणादिक्प्रसारिताग्रन्थे” इति स्या मं. टि पृ. १०८।
८५°स स्या० मं० पृ. १०८
८६. "वाहः-शकटवाहनम्" इति स्या. मं टि पृ. १०९। +"विश्लेषेणा" स्या० मं० पृ० १०९। 'विश्लेषः-वियोगः" इति टिप्पण्याम् ।