________________
[षड्चना प्रमवतो न पृथग्भृतौ प्रकृतिपुरुषयोरपि तथैव कार्यकतत्वं प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः ॥४२॥
मोक्षप्रमाणं चाहप्रकृतिवियोगो मोक्षः, पुरुषस्यान्तरज्ञानात् । मानत्रितयं च भवेत् , प्रत्यक्षं लैङ्गिक शाब्दम्॥४३॥
ब्याख्या-मोक्षः किमुच्यत इत्याह-पुरुषस्यात्मन आन्तरज्ञानात् त्रिविधबन्धविच्छेदात् प्रकृतिवियोगो यः स मोक्षः, प्रकृत्या सह वियोगे-विरहे सति पुरुषस्यापवर्ग इति । आन्तरज्ञानं च बन्धविच्छेदाद्भवति, बन्धश्च प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधः, तद्यथा-प्रकृतावात्मज्ञानाधे प्रकृतिमुपासते तेषां प्राकृतिको बन्धः, ये विकारानेक भूतेन्द्रियाहङ्कारबुदीः पुरुषबुद्धयोपासते
६२ "अन्धेन पङमुष्टत्वमुणेनः स्वं स्कन्धमधिरोपितो नगरं प्राप्य नाटकादिकं पश्यन् गीतादिकं चेन्द्रियविषयमन्यमप्युपलभ्यमानो यथा मोदते तथा पंगुकल्पः शुद्भचैतन्यस्वरूप: पुरुषोऽप्यन्वकल्प जडां प्रकृति सक्रियागाश्रितो बुद्धधव्यवसित शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते मोल्मायन प्रकृति सुखस्क्भावां मोहामन्यमानः संसारमधिक्सति ।" बृहत्तौ पृ. १२॥
१ षस्य बतैतदन्तरज्ञानात् घ. । वृहद्वृत्तावपि वं मूलस्य ' (१-२) पाठः पृ. ४३/१॥ यं चात्र, प्रत्य' ध.।