Book Title: Gyanpramodika
Author(s): Gyanpramod Gani, R S Betai, Dalsukh Malvania, Nagin J Shah
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/001591/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JNANAPRAMODAGANI'S JÑĀNAPRAMODIKĀ (A COMMENTARY ON VĀGBHATĀLANKĀRAJ L. D. SERIES 103 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH Edited by R. S. BETAI Hon. PROFESSOR L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 GRO HE L. D. INSTITUTE OF INDOLOGY, AHMEDABAD-9 CAM VE For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ JŅĀNAPRAMODAGANI'S JÑĀNAPRAMODIKA {A COMMENTARY ON VĀGBHATĀLANKĀRA) L. D. SERIES 103 GENERAL EDITORS DALSUKH MALVANIA NAGIN J. SHAH Edited by R. S. BETAI Hon. PROFESSOR L. D, INSTITUTE OF INDOLOGY AHMEDABAD-9 L D. INSTITUTE OF INDOLOGY, AHMEDABAD-9 Page #3 -------------------------------------------------------------------------- ________________ Printed by : K. Bhikhalal Bhavsar Shri Swaminarayan Mudran Mandir, Nava Vadaj, Ahmedabad-13. and Published by : Nagin J. Shah Acting Director L, D. Institute of Indology Ahmedabad-9 FIRST EDITION March, 1987 Published with the financial assistance of the Govt. of India, Ministry of Education & Culture, Department of Education, under the scheme of financial assistance for preservation of manuscripts. PRICE : RUPEES MEURTY SIXONLY Reviso Pilve Rs 7 0 = ID Indi' YI Page #4 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिविरचित ज्ञानप्रमोदिका [पाग्भटालारवृत्ति] संपादक र. मुं. बेटाइ लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अहमदाबाद-९ Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ PREFACE The L. D. Institute of Indology has great pleasure in publishing, for the first time, a commentary on Vāgbhaçalankāra, entitled Jõānapramodikā, Jňānapramodagani, a disciple of Ratnadhiragani of Kharatara Gaccha, has composed this commentary in V. S. 1681. Văgbhatălankara composed by Vägbhața (V. S. 12th Century) is an important work on Sanskrit Poctics. The fact that ten commentaries have been written on it proves this. Three commentaries-one by Simhadevagari, another by Jinavardhanaseri and the third one by Jivānanda Vidyāsägara are published more than fifty years back. But the present commentary is remarkable for its scholarly exposition and critical analysis of Alankāras and Rasa; the treatment is systematic and scientific. The L. D. Institute of lodology is thankful to Dr. R. S. Betai for undertaking the cditing of this interesting work. He bas spared no pains to make the edition useful by adding Appendix and Indices. He has written learned introduction. Therein he has described four Mss utilised by him, shown important traits of Vagbhaļālankāra and evaluated Jñänapramodikā, bringing out its salient features. The work is no doubt a good addition to the published literature on Sanskrit Poetics. It is hoped that students and scholars of Sanskrit Poetics will find this Jnanapramodika interesting and useful. L. D. Tostitute of Indology Ahmedabad-380009 6th March 1987 Nagin J, Shab Acting Director Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ Introduction 1. Vagbhatalankara-Preliminary 2. Critical Apparatus 3. Use of the four mss. 4. Vagbhatalankara 5. Vägbhata 6. The first Vägbhaça-our Author 7. Text 8. Important traits 9. Sauddhodani, Vägbhaja and Kesavamisra 10. Vrtti of Jnanapramodagaṇi 11. His treatment of Alankaras CONTENTS 12. Treatment of Rasa in Vrtti-Methodology 13. Limitation of Janapramodik वाग्भटालङ्कारे ज्ञानप्रमोदिकावृत्तिः Appendix Some important Vrttis (a) Simhadevagani (b) Jinavardhanasüri (c) Balavabolha. (d) Jivananda Vidyasagara Index one-Vägbhaṭalankara Index two-Parallel Kärikas quoted Index three-References to सर्वपाटीका Index four-Parallel illustrations Index five-Verses quoted from Simbadevagani Selected Bibliography ♡ 1 16738 9 10 12 13 15 17 १ to १२० 121 121 122 123 125 127 131 132 136 141 142 Page #9 -------------------------------------------------------------------------- ________________ 웅 i o no no no no १० १३ १८ २० २१ ९ २३ १६ २४ १९ २८ २५ ३१ ३७ ३८ ३१ ४३ २२ ४६ ३ ४६ १६ ४९ ५१ ५१ ५१ ५४ ५५ ५५ ७५ ७५ ७८ ८२ ९७ पंक्ति: १०१ १०५ ११५ २७ १७ १७ २१ ३१ २२ २२ २६ १ ५ 8 2 2 २० २५ २७ ६ २६ २ २९ १० मुद्रणशुद्धयः पाठशुद्धयश्च अशुद्ध यशथिल्ये इय्यतिः प्रतातं अह आत्मनेपदे[दि । दग्मा तताऽवसेयं शाभितं समिय्यति आवतनं अह न रोचितंस्यन्दते क्रोकलः मस्तिस्कारि तुल्यार्थापमा धातारकारस्य वशे षतानि प्र सगतो इयति मातुङ्गः कादण्डं चावा च सिन्धून स्य गापनाय ज्येष्ठा क णात्मकः शाषः शुभ प्यशैथिल्ये अर्तिः प्रतीत आइ आत्मनेपदे दस्मा ततोऽवसेयं शोभितं समिति आवर्तनं अनि रोचितं स्यन्दते कोकिलः मतिरस्कारि तुल्यार्थोपमा धातोरकारस्य षिशेषितानि प्रतिगता मातङ्गः कोदण्डं चावाचि सिन्धूनां अस्य गोपनाय ज्येष्ठा करुणात्मकः शोषः Page #10 -------------------------------------------------------------------------- ________________ (1) Vagbhatälankära Even though the tradition of works on Sanskrit poetics has adjudged the of Vägbhata (V. S. 12th century) to be a comparatively minor work,1 as many seven printed editions of the work are known and so many scholars have written commentaries on it. The commentaries are by सिहदेवगण जिमबर्धनसूरि दोमहंसगणि ज्ञानप्रमोदगणि: राजहंस उपाध्याय गणेश कृष्ण शर्मा; समयसुन्दर समुन्दर (in old Gujarati) and महाचार्य जीवानन्द विद्यासागर, INTRODUCTION Besides the works of these authors, we have an anonymous facqm of V.S. 1737. Of the old commentaries, so far, those of Simhadevagani? and Jinavardhanasaris are published. The modern commentary of Jivananda Vidyasagara is also published. We are bringing out, for the first time, the work of Vägbhata together with the Vrtti of agenfo (V.S. 17th century). The critical edition, now being published is based on the following miss, collected with great effort. य. Ms. from the Oriental Institute, Vadodara, dt. V.S. 1697. 91. Ms. from the Hemacandra Jain Jnanabhandara, Patan, dt, V.S. 1710. g. Ms. from the Bhandarkar Oriental Research Institute, Pune; dt. unknown. 31, Ms. available with the L. D. Institute of Indology, Ahmedabad, dt, 1843, (2) Critical Apparatus Details of these mss. are as follows: "quazografo”—. Oriental Institute, Baroda. 9 No. 11290 Size: 26x11 cms. writing space 21 cms. 1. Vide S. K. De "Although it claims a large number of commentaries, it is a small compilation of no superior merit." "History of Sanskrit Poetics,' Vol. 1 (1960), p. 193. Kane refers to five commentaries in his 'History' (1961) p. 287. De refers to 8 authors including one anonymous author of an Avacuri He refers to the Vetti of our author. Dasgupta refers to five, not ours. 2. No. 48 in Kavyan älä Series, 1921. 1 3. In Granthmālā Series, No. iii from Calcutta, 1889-90. 4. Aufrecht and Kane do not refer to this commentary; De does, vide his 'History', Vol. 1 (1960), Vṛttis, but not to Jnana'Studies in Indian Literary p. 195. Dasgupta refers to six known and two unknown authors of pramododagani. Gode has a separate paper on our Vṛittikara in his History, Vol. 3 p. 76 onwards. Page #11 -------------------------------------------------------------------------- ________________ Extent : 58; some missing, 15 to 17 lines to page and 42-45 letters to line. Description: Country paper gone grey, double vertical black lines on both sides. of writing; ends broken, at places moth-eaten; red chalk used to separate topic, verse, sentence, etc. first folio and some others missing; condition very bad; however, fairly readable, though very close writing. corrections on both sides of writing; complete. Age : V. S. 1697 Copyista pupil of Jinakujalasari. 2 Beginning-Unknown because first folio missing. Ends : After 21 verses found in all the 4 mss, colophon reads : . संवत् १६८१ वर्षे श्रीमदखरतरगच्छे मट्टारक श्री जिनराजसूरिविजयिराज्ये, श्रीसागरचन्द्रसूरिसन्ताने, पट्टानुजातगोङ्गारश्रीमद्वा चनाचा रत्नधोरगरिदिनेयानां वाज्ञानप्रमोदगणिवराणां शिष्य पं. गुणनन्दनगणि पं नन्दिजयमुनि प विशालकीर्तिगण प विद्या कलशमुनि सहसा ५ सीहा पं पं. चिरेवेला चि. मोहनदि कृष्णादिसाधुपरिवृतानां कृतिरियं श्रेयसे स्यात् । श्री श्री श्री श्री श्री श्री श्री जिनकुशलसूरिप्रसादात् शुभं भूयात् लेखकपटक पाठकानामिति भद्रम् संवत् षोडषसप्तनवती संवत्सरे विक्रमन्मासे मागशीषे सिते वसुमितौ तिथ्यां [अ] लिखत् धर्मवित् । The ms. is written just 17 years after the year of its composition, i.e., 1981 and therefore, it is very near the 14 Actually the ms. has proved to be मूलादर्श that useful. २. "वाग्भटालङ्कार" सटीक त्रिपाठ-पा, Hemachandra Jain Jnanabhandar, Patan. No. 2653 Size: 25x11 ems writing space 20 cms; text of वाग्भटालंकार in the middle, in bigger letters. Description Extent: 46 folios; first and last folio on one side; 17 lines to page, 52 letters to line. Thick country paper still white; writing covered by two double verti cal lines in red on both sides, page numbers given in both margins; Vrtti in very small and very close letters; on the whole readable and with few faults; several corrections in margin in different hands. Age: V.S. 1710 Copyist: Not mentioned. Begins: ओम् नमः पुचिका at the end After the 21 verses of the पुष्पिका of the original Vetti ending in समन्दिजयः गुणनन्दनगणिरश्वित्प्रथमा प्रयत्नेन, the copyist states as follows: संबद्वन्दनका मिपानधर्मसंयमप्रथिते सौभाग्यपञ्चमी शुक्रे || श्री राजनगरे || श्रीरस्तु कल्याणमस्तु ॥ Page #12 -------------------------------------------------------------------------- ________________ 3 3. "a"-aztenfo-g. Bhandarkar Oriental Research Institute, Poona. No. Size: 25x12cms.; writing space 20.5 cms. Extent 78 folios; thirteen lines to page and 43 letters to line; claimed to be complete, but it actually starts with the last sentence of the Vṛtti on 2.22. The Catalogue of the ms. notes this fact though it states that the verse is 2,21. Description Thick country paper, large and very legible letters; sticking of gum. between pages has taken its toll in erasing writing at so many places; ms. seems to have been rarely used; quality of paper very good and shining; faults many. Age: Not known because colophon of copyist not given; seems not old. Starts with the last part of the last sentence of Vrtti on 2.22. मः विपरीतविधाने कमलनं यथा मुक्त्वा कृतस्नान इत्यादि, सुगमम् । Begins the Ends Ends with the last of the 21 verses in the author's colophon in which Vṛtiikära gives details of his line of preceptors and ends with the reference to the writing of the प्रथमादर्श सनन्दिजयः गुणनन्दनमणिरलिखयमादर्श प्रयत्नेन A Probability: As mentioned earlier, the ms. 9, starts with the last sentence of the Vṛtti on 2.2. As we go through the ms., we find that (a) folios 1, 2, 3 have their numbering in usual size of letters; (b) the Vetti on the second Pariccheda ends in third line of folio 3-b; (c) folios 4 to 8 are numbered in very small letters at the fag end, (d) folios 9 to 78 are numbered in letters of usual size. All this probably indicates that, as the copyist came to the end of the Vrtti on the second Pariccheda, he seems to have noticed though rather late, that the Vṛtti on 1.1 to 2.22 of que is not available in his model copy. He might have noped and even tried to find these folios as he wrote further. He therefore gave the numbers of folios 4 to 8 in very smal letters to be replaced by numbering in letters of usual size. Then, perhaps on losing hope of finding the missing folios, ne proceeded to give the following numbers in the usual size of letters. -fagfe"-a, L. D. Institute of Indology, Ahmedabad. No. 26179 Size 26x12 Cms.; writing space 21 cms. Extent: 65 folios; 1 and 65 on one sile; 17 lines to page and 45 letters to line. Page #13 -------------------------------------------------------------------------- ________________ 4 Description: Thick country paper; two vertical red lines on both sides of writing; also red vertical ends of the folios; very clear, legible thoroughly smooth writing; has several corrections; affected by moths at very few places; in very good condition and on firm shining paper; perhaps it imitates old style of writing. Age: V.S. 1843. Copyist : Gunacandrarsi, who copied it for self-study. Begins: श्री नाभेयाय नमः । Ends Colophon of fifth Pariccheda इति बृहत्खरतरगच्छे भट्टारकप्रभुश्री जिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रमूरिसन्ताने पट्टानुक्रम संजात. श्रीमद्वचनाचार्य रत्नधी रगणिप्रवर विनेय वाचनाचार्यज्ञानप्रमोदगणिविनिर्मितायां श्राग्भटालङ्कारखुतौ पम्चमः परिच्छेदः ॥ श्रीरस्तु | व्याख्यातमस्मिन् यदसङ्गतं तत ग्रन्थे विशोध्यं विबुधेर्महद्भिः । मयि प्रसय ह्यपरस्य दोषगुणामलज्ञानधियो परिष्टः ॥ १॥ विधाय टीकां यदिमां सुपुण्यं समर्जितं वाङ्मयका हितेन । सिद्धिं लभन्तामचिरेण सम्यक् भव्या विधूताखिलकर्मसङ्गाः ||२|| चन्द्रकुल विपुल वियदिन्दुमुख्य उद्योतनाभिधः सूरिः । आसीत्पट्टाधिपगणमुच्छ्रीवर्धमानगुरुः ||३|| तत्पदपदमा हर्मणिरभूज्जिनेश्वर ज्ञानसुखिर: । खरतरगणस्य सुमहिमकारी जिनचन्द्रसूरिश्व ||४|| श्रीरभयदेवसूरिर्नव। ङ्गवत्युत्करस्य निर्माता । श्री जिनवल्लभसूरिर्युगाद्वरो जैनदत्तगुरुः ||५|| पट्टानुक्रमभूता जिनादुदयराजभद्रसूरीशाः । श्रीजिनपूर्वश्चन्द्रः समुद्रहंसौ जिनाल्लक्ष्म्य ||६| श्रीजिनमाणिक्यगुरुर्युगप्रधान जिनचन्द्रमुनिनाथः युगवरजिनसिंहाः खरतरगच्छत्रिये चासीत् ॥७॥ तत्पट्टो दयभूधरा रुणवरो भव्याम्बुजोद्बोधकः प्रोद्यच्छ्रीजिनराज सूरिगुणभृद् भट्टारकोच्चीपतिः । अल्पीय: पदिनां प्रसन्ननयनस्तूच्चैः पदारोपको बोहित्थान्वयशेखरो विजयतां स्फूर्जत प्रतापावलिः ॥८॥ सुरिश्रीजिनरराजसागरपरिवृतजिनराजविजयिनि सुराज्ये । प्रथमोदित जिनराज गुरुघृतभुवनरत्नसूरिपदः ||९॥ तदीयपरकैरवपार्वणेन्दुः साधुप्रभुः सागरचन्द्रसूरिः । संविग्नशिष्याव लिलब्वरेखा तन्नामधेयोऽभवदुरुशाखः ||१०|| Page #14 -------------------------------------------------------------------------- ________________ तत्पपूर्वाचलचण्डयामा बभौ च धर्मादिमरत्नसूरिः । सद्धर्मरत्नाकर इत्युदग्रो बुद्ध्या गुरुवर्जयतीव लब्ध्या ॥११॥ तदीय शिष्यः समयार्थपारगः पुण्यश्रियां वल्लभ इत्यतोऽभवत् । श्रीमानुपाध्याय ५ पुण्यवल्लभो यथार्थनामा वृषरत्नसेवधिः ॥१२॥ ततो बभी वाचकमौलिरत्न धीमान्दयाधर्मगणिर्दयालुः । तदन्वभूछीशिवधर्मनामा सदाचनाचार्य गुणादभुतो वै ॥१३॥ इष्टौ तदीयौ हि विनेयमुख्यो श्रीहर्षहंसाभिधरत्नधारौ । वादीभन्दोद्धततारसिंहो स्फुरद्गरीयौ गुणरत्नगेही ॥१४॥ जिता: समुद्रा: गुरुभिर्मदीयैः ज्ञानं दददिभस्त्रिदशैरलभ्यम् । यहीयमानं सततं मुनिभ्य: प्रवर्धते चैव करोति मुक्तिम् ॥१५॥ तिरस्कृता स्वप्नमणिद्रुमाथाऽनुभाषवारा: प्रकटप्रभावाः । प्रकाशितछात्रसुबुद्धिविता जियासुरिद्धा गुरुतुष्टपादाः ॥१६॥ श्रीमद्वाचकधुर्याऽनल्पधियां रत्नधारसुगुरूणाम् । टीका मया प्रसादाद्विहिता ग्रन्थानुसारेण ।।१७॥ संवद्विक्रमनृपतो विधुवसुरसशशिभिरविते वर्षे । ज्ञानप्रमोदवाचकगणिभिरियं विरचिता वृत्तिः ॥१८॥ श्रीपातसाहिपुङ्गवसिलेमसाही प्रवर्तमानेऽत्र । राज्ये नवकोहपतेः श्रीगजसिंहस्य भूपस्य ।।१९।। चन्द्राको गगने यावद्यावत्पृथ्वी सभूधरा । बाग्भटालङ्कृतेर्वृत्ति याजूज्ञानप्रमोदिका ।।२०।। वृद्धो मदीयशिष्यो गणिगणगुणनन्दन: सनन्दिजयः । गुणनन्दनगणिरलिखत्प्रथमादर्श प्रयत्नेन ॥२१॥ संवत १६८१ वर्षे श्रीमहत्खरतरगच्छे भट्टारकश्री जिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पानमसम्जातरीहडगोत्रशुहागार श्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेयानां वाचकज्ञानप्रमोदगणिभिविरचिता वाग्भटालारवृत्तिः समाप्ता । श्रेयो दिशन्तु ।। स्फुटं त्रीणिसहस्त्राणि लोकानां त्रिशतानि च। ग्रन्थमानमिदं शेयमत्र वृत्तौ सुनिश्चितम् ।।१।। पुष्पिका of Copyist वत १८११ वर्षे ज्येष्ठ शुक्ल प्रतिपदि तिथों रविवा[सारे लिखितेयं वृत्तिः वाग्भटालङ्कारस्य गुणचन्द्रर्षिणाऽऽत्मपठनहेतवे, श्रीमद्विक्रमपुरान्तरा ॥श्रीरस्तु । Then, in Gujarati, in a different band-writing, it is added पंजाबी गुरुश्री प्रेमविजयजीना शिष्य मुनि मानविजयजीहेतवे । It may, at the end, be noted that this comparatively late ms. gives fullest details of the composition of the Vrtti, the line of teachers and the author. how its qur1251 was prepared, the copyist, the time when the copy was written, and so on. It is thus clear tbat the ms. that was the model for this copy was other than a orqi. available to us. Page #15 -------------------------------------------------------------------------- ________________ (3) Use of the Four Mss. As stated earlier, we have treated the 31. as our basic ms., even though atleast two of the other three a, and 91. seem to be very much nearer to the 431201, though we can not decisively state whether or not it was directly available to them. The reasons are as follows ; (a) , is complete in all respects unlike 9. and a, in particular. (b) It is more easily and smoothly readable than the other three, though 9. poses fower difficulties. (c) g. is saved from moths and also ravages caused by changing Indian seasons; it is very well preserved. (d) The nature of writing is much nearer to our time, even though in the matter of style of writing of certain letters, 1. seems to imitate one or more of its source ms. or mss. of the earlier period. (0) The ms. seems to have been revised twice as there is evidence of two different hand writings in revision, though corrections and additions are very few. The first revision seems to have been made by the copyist bimself. There are, however, difficulties of some problematic readings and mainly problems of corrections. As I prepared the press-copy, I corrected mistakes of writing into brackets [ ] and also made a note of some problematic readings. The Vitti has again, taken so many liberties with the original illustrations and other quotations. Here, the first to come to my rescue was the ms. a. With the help of a. I corrected so many mistakes of writing and consequently, many of the brackets placed by me could be removed. The ms. 4. gave some few better and more clear readings that I preferred. maialy when substantiated by the other two mss. But this did not create problems of ticklish readings that might considerably vary. In the Vetti there are no blank spaces and variant readings are also mostly nearer and therefore not glaringly different, Next to be taken up was the ms. 91. With its help I corrected a few mistakes still lurking and resolved some other readings. Most of the corrections made with the help of a, and readings preferred were substantiated with the reading of and comparison of the press-copy with this ms. One important feature of 91. is that it drops soms eight sentences and severel words found in all the three other mss. There are, however, two places where a. gives additional sentences, though other. wise, its affinity with g. and 31. cannot be lost sight of. We then read our press-copy with the ms. g. and got further substantiated many of the corrections and selected readings. However, some readings, though very few, as found only in 9. are given by us into foot-notes. As we have seen come readings, though var Page #16 -------------------------------------------------------------------------- ________________ earlier, there is no gf891 of the copyist in the ms, and so we do not know its date. But from several traits and style of writing, we can justly conclude that it is fairly recent, may be very much near . if not later than it From what we have stated above, it can be surmised that(i) There is greater affinity amongst ang and T (ii) in all probability, the model ms. of 91. is different. (iii) It seems almost certain that one of the mss. used by at. is 7. or its proto type or copy. (iv) Perhaps 41. was available to 1, and . (v) Maximum affinity is there between 9. and 31. (vi) With all this, as things stand at present, 91. has its own independent status and value. Though not the earliest, the ms. at the L.D. Institute of Indology, Ahmedabad, is in very good condition, very legible, consists of few corrections, and is complete in all respects. We took it as the basic ms. and prepared our first copy with its belp. After that we read our copy against the other three mss. and noted all variant readings and also made all necessary corrections. The mss. from Vadodara and Patan helped us to resolve most of the problems of critical recension. This is not surprising because they are very much near to the original work and also to its V4A175 We then proceeded to reasonable choice of readings. The usefulness of all the four 'mss. can in no way be underestimated. The final critical edition that now appears in print, has accepted all the four mss. as almost equally authentic. The due contribution of each ms, in the preparation of this critical edition is noted in the brief details of each ms. given above. The great of the Vrtti is given in 21 verses after the fast of the fifth Pariccheda, 21. also adds a prose passage indicating the completion of the work. 8 The 21 verses give to us full details of the entire line of his great predecessors and the guru of the Vrttikara, We have here also full information about Jnānapramodagani, his scholarship and how he got the 991 of his work prepared with greatest effort and care by his aged and learned pupil, quarta for by name. (4). Vāgbhațālankāra So far the following editions of the work are known : 8 (i) Edition by A. Barooah, Calcutta, 1883. (ii) Edition with an old gloss, by Ksemaraja Srikrishnadasa, Bombay, 1894. (iii) Granthamala iii, of 1889-90 with commentary by Jinavardhanasari. 5 It reads-172 9629 ate 21Hayazarans Erasfaatizafifa afarise stannars सूरिसन्ताने पट्टानुक्रमसंजातरीहडग्रोशृङ्गार श्रीमद्वाचनाचार्यरत्नधीरमणि प्रवर विनेयानां वाचकश्रीज्ञानप्रमोदगणिभिविरचिता वाग्भटालङ्कारवृत्तिः समाप्ता श्रेयो दिशन्तु [दिशतु] ॥ स्फुट त्रीणिसहस्राणि लोकाना विशतानि च ग्रन्थमानमिद शेयमत्र वृत्तौ सुनिश्चितम् । 6 Vide S. K. Do in his 'History' Vol. 1 P. 195 (1960) Page #17 -------------------------------------------------------------------------- ________________ (2) The (lv) Editted by Shivadatta and K, P. Parab, Nirnaya Sagara Press, Bombay. 1895, 1915, with commentary by Simhadevagani. Same as Kavyamala series, No. 48 of 1928. (v) By Murtidhara, Venkatesvara Press, Bombay. (vi) Ed. by Jivananda Vidyasagara, Calcutta 1903, 1917 with bis own commentary. (vii) Editted by Dr. Satyavrata, with commentary of Simhadevagaại and the editor's Hindi commentary, Chowkhamba Sanskrit Series, Varanasi. Thus it is clear that the work is available with two ancient and one modern commentaries. Tradition has taken this work as comprising of five chapters known as Paricchedas, though Bhattacharya makes six of these with a separate chapter to the Karikas on Riti. (5) Vagbhata of the 3 Vägbhatas known, scholastic tradition accepts that the writer of the Alankara work is the first. The 3 Vagbhațas are(1) Bahada, the son of Soma,' is a Jain Vanika, who flourished at Anahilwad in Gujarat during the reign ot Siddbaraja Jayasimba (1094-1143). It seems that according to Simhadevagapi, he was the Mahämātya of Jayasimha, son of Karnadeva®. The view finds support in 1969fia of 7419raf (13th century). The son of Udayana Mehta. He was minister of the Solanki rulers in Gujarat. (3) The son of Nomikum Ira, and the writer of #7871931189. He refers to Vigbhaga one and is therefore later than him. lo all probabili y, he belongs to the 14th century, (6) The first Vagbhaga, our Author Other details about our author are as follows : (i) The eulogistic references to Shri Siddharaja Jayasinha support the view of Vig bhața being his contemporary. The references arc-4.45, 4.76; 4.81; 4.85; 4,132, 4.148 etc. (ii) Simhadevagaại knows him also as is, a probable reference to afara for being Vagbhata's work. 10 7 Vide Jinavardhanasüri on 4-148 HET Ugeval aas maa....Jaanapramodagapi states in greater detailsसोमगिरान्वयालङ्करणखरतरगच्छाम्नायधर्मवत् धुरन्धरो बाहनामा सम्पतिरभवत् । Also vide Kşemahansagani-au platu airsaal gay 311821 Published in ihe Kavyamala Series (No). 48. One more Vägbhata is known as a writer of three works on Ayurvedaअष्टासंग्रह; अष्टाङ्गहृदयः and रसरत्नसमुच्चय. He belongs to the last part of the 13th or the first part of the 14th century. (vide #87994-994: 419, sealgai, pp. 7, 8, 9.) 10 vide-4182fcafardelaant for fufa faqorift Page #18 -------------------------------------------------------------------------- ________________ (iii) Jnanapramodagaại knows him as #faygfa also.11 (iv) In all probability afafeau, a 41189, is his work. (v) The cafea of 19919 refers to him as a very rich, religious and pious man, who got temples repaired and constructed now and then. (?) Vagbbațălankāra-Text The topics discussed and the number of Karikās in the five Paricchedas of the work according to our Vștiikāra, are as follows: Pariccheda Topics Verses काव्य, काव्यहेतुः, बन्धचारुत्वं, परार्थग्रहणविरोध, कविसमय शिक्षा 2 काव्यशरीर, त्रिविधा भाषा, काध्यदोषाः 29 3 $lato: 961391, afegit, 154 रसनिरूपणम् 32 27 17 259 The number of verses varies just a little in some commentaries. We may take note of the number in the Vșttis of Sinhadevagaņi and Bhattacharya, the first and the last commentators : Simhadevagaại Bhattacharya 27 29 27 17 153 33 32 259 257 Jinavardhana has 256 Karikās. 18 154 (8) Important traits of Vagbhatalankara Vāgbhața here tries to bring about a unity in the views and concepts of the age of Bhāmaba and of Anandavardhana, though he hardly refers to Dhvani. He does not refer to Vakrokti, though his discussion on Rasa is clear, well-planned, scientific, deep and therefore interesting. But the unusually vast number of verses in the fourth chapter (154) shows that he is deeply interested in Sabdālankäras and Arthālankā as without which poetry will not shine out and be appealing like the beauty of a youthful lady (4.1). He has, however, shown his deep insight and judiciousness in the acceptance of Alankāras as Alankāras. He does not blindly follow his pred11 vide - ENHUIS. augfaaguia.... 12 Vide-77 ja i mot fagfifa: 1 her afaei : ergsts#14741 Page #19 -------------------------------------------------------------------------- ________________ 10 ecessors and keeps several Alankāras out as noted by Jnanapramodagani. Somo other traits of the work may be noted as follows: 1. He defines 3219 as constant and respectful practice of poetic compositios at the feet of, i.e., under the supervision of a teacher (1.6), so that his Pratibha -creative personality-gets nourished and becomes more lustrous. (1.7-8). 2. His discussion on 07491591, though brief, is interesting: more on account of the illustrations of a gigea that follow, with originality duly stresssd and imitation criticised (1,12). Actually thus, the discussion on 377418 and af891659 proceeds up to 1.27. 3. In these verses, he has given some guidelines to the developing poet and those are practical, useful and realistic (1.15 to 19). 4. His concept of Bhāṣā as the medium of expression in poetry and three types of poetic language are interesting (2.1 to 3). 5. His definition of 1814 as centering the mutual love of husband and wife (5.4) is coloured by moral considerations. Similar are his definitions of €121 (5.13), 9 2 (5.14) and a g (5.15). 6. His treatment of Raşa is fairly scholarly like his treatment of Alankāras and both are rich with exact, precise and often poetic illustrations. 7. Every topic that follows in the new chapter is connected with each topic that precedes, strictly from the point of view of beauty of poetry. Poetic beauty is thus his main concern in the present work. The work is thus of no mean order. Definitions are given like sätras though these are never complicated and are invariably suitable, and precisely illustrated. All illustrations come from the poet's pen and this too speaks for both his scholarship and poetic faculty. (9) Sauddhodani, Vagbhata and Keśava Misra We have here to discuss one important question. Kesava Migra (v. s. 17th century), the writer of Alankāra Šekhara ', quotes so many kārikās it seems, from the chapter on Rasa in the Vagbhatālankāra'. Many kārıkās are taken verbatim and some others with a slight change here and there. But the author has not acknowledged. On the contrary, he refers to Sauddhodani as a writer of some Alankarasntra. He acknowledges his debt to him both in the beginning and in the end, in these words. अलंकारविद्यासूत्रकारो भगवान्शौद्धौदनिः परमकारुणिक: स्वशास्त्रे प्रवर्तयिष्यन्प्रथम काव्यस्वरूपमाह 15 and श्रुतमेवान्यथाकारमक्षराणि कियन्त्यपि ।14 काध्यालधारविद्यायां शौद्धौदनिरसूत्रयतू ।। 13. On p. 2 of printed text, Kávyamala Series, No. 50. 14. On p. 83 Page #20 -------------------------------------------------------------------------- ________________ li This inspires Kane to believe that the sutra work of Sauddhodani is included in the B75*1 2 of Keśava Misra. 15 De is not so very much specific on the point. Kane concedes - "Whether she is the name of an author or whether the fs were composed by some Buddhist writer and were subsequently ascribed to stafa (a name of wata ga) cannot be determined."16 He however, places this sütra writer in the beginning of the 12th century when he states : "The f s of plats fa appear to have been composed after the 11th century. He defined Kāvya as a sentence containing rasas etc. and says that rasa is the soul of poetry. On p. 83 शोद्धोदनि refers to महिमभट्ट the author of व्यक्तिविवेक and his treatment bears close resemblance to वाग्भटालङ्कार." Actually Keśava Mišra in his Vrtti has close resemblance with Mammaja, Hemacandra and partially with Amaracandrayati, and only in Rasa treatment he resemables Vāgbhata. If we accept the view of Kane that Sauddhodani belongs to the beginning of the 12th century, it is very much likely that he is a little earlier than Vagbhata and he might be in the know of the 343 a work of Saudbodani. Our contentions therefore in this question of the relation between Sauddhodani and Vāgbbata are as follows: (1) The work of Sauddhodaoi, in all probability belongs to the first part of the 12th century and it is lost; it is likely that much of it, if not the whole, is included in the work of Keśava Misra. (2) Vāgbhata is partially inspired, atleast in his treatment of Rasa by Śauddhoda ni, though he does not acknowledge. (3) The lost work has very considerably helped 'Alankara śokhara' and the author acknowledges his debt in all respect, (4) Sauddhodani and Vägbhata are very much near in point of time and so, it is also likely that the common Karikas of Sauddhodani and Vägbhata in the treatment of Rasa might be due to some common source of Sauddhodani and Vägbhața. It should, however, be added that Keśava Misra takes a few Kärikar from Vāgbhata and quotes them at places other than the Kārikās. To illustrate : 4,76 from Vagbhata is found on page 37 of Alankarasekhara; 5.1 of Vägbhata is quoted on p. 69, 15. Vide, History of Sanskrit Puetics,' p. 441. 16. " p. 316. Page #21 -------------------------------------------------------------------------- ________________ (10) Vịtti of jnãoapramodagaņi At the commencement of his Vștti, the author humbly submits that he bases his commentary on the doctrines of Acāryas like Rudrata etc. 17 But once that he commences his work in this manner, with an humble, claim. he proceeds in his own original way and style and writes a Vịtti, the scholarship of which far exceeds that of Simbadevagani; perhaps no other Vịtti, hitherto unpublished, can daim to exceed the deep and vast scholarship of Jnanapramodagani and scale higher heights. The Vștti has all claims to special importance in view of (a) Certain facts of its scholarship and excellent treatment, both of which are meant to interprent Vägbhata in the right perspective and better light; (b) Advancement on the views of Vägbbața, particularly in his treatment of the topic of Alapkāra and Rasa; (c) The exquisitely fine illustrations that he quotes profusely from so many works of Sanskrit poetry to make the understanding of the doctrines propounded precise, exact and deep; (d) He quotes from more than 40 works of poetry and Sastras from which he seeks authority for his analysis; Besides his interpretation at several other places and in certain other contexts, he writes almost like a Bhäsyakāra in the last two chapters. (e) The following traits of his scholarship come to our notice : (i) Jnānapramodagani gives the explanations of words of the work in the simplest analysis and at the same time, whenever necessary, scales the highest heights of scholastic intrerpretation. His mastery over sanskrit poetics is thorough. (ii) On the whole, he is precise, exact and to the point in his explanations and interpretation, though sometimes he becomes over-elaborate unnecessarily. Very often he is detailed and mostly scholarly in his comments; he succeeds in giving every Kārika its due in the Vrtti; (iii) So many references to and quotations from grammatical works of Hemacandra and others including Panini show that he has a firm hold over grammar, though sometimes detailed grammatical discussion might be uncalled for in the context. (iv) He gives so many fine illostrations from works on poetry to explaln the doctri nes of poetics. Here, he mostly avoids repetition of the illustrations given by his predecessors, though at a few places, he has borrowed these from simbade. vagani. He quotes iilustrations from Māgha, Amaru, Bhartrhari, Kālidāsa, Bhanudatta and many others. 17. इह खलु ग्रन्थारम्भे वाग्भटः श्रीवाहदेवापरनामा कविराजोऽलधियानवयोवाय रुटालकारादिशास्वसंक्षेप Agat#1H:... Page #22 -------------------------------------------------------------------------- ________________ 13 (v) He explains, carefully and in proper details, the illustrations given by Vāgbhata in such a manner that he succeeds in further clarifying the doctrines laid down in the Karikās and technical terms of sanskrit poetics that are here analysed. (vi) His oxplanations of tecnnical (erms of sanskrit poetics are fairly simple and clear, though mostly quite scholarly. (vii) The Vittikāra's very wide and vast reading and erudition betray themselves now and again when he introduces, besides grammar, so many other Šāstras during the course of his discussion and analysis. He habitually quotes Jaina Šāstrakāras, but others also now and again. (viii) His natural mastery over Jaina philosophy and ethics betrays its if now and again whenever he has an opportunity to introduce it. (ix) There are a few other platitudes of the author that we should note --- (a) We find in him a free use of EF with the present tense to mean the past tense. (b) Joänapramodagani insists on giving explanations of all words in the Karikas by synonymous words. He therefore gives equivalents even of very simple words like fat, fe a, . etc. (c) He even repeats grammatical rules to explain certain terms, (d) In the illustrations that he gives, his preference is for those that refer to Tirthankaras, (e) His mind is naturaliy saturated with Jaina philosophy, ethics etc., and he refers to these now and again, with or without justification. (f) His biggest source and authority is Hemacandra froin whose works he quotes now and again. It is yet a surprise that he quotes rarely from the Kavyā. nusāsana of the niaster. (g) He is very much fond of giving etymologies of words. Many of these are just imaginary though some are nearly true. (11) His Treatment of Alankäras Jnānapramodagani's treatment of Aiankāras in the 4th chapter is his positivo and scholarly contribution and therefore it deserves special discussion. It is here that his erudition and scholarship come to their loftiest heights. He takes special care to analyse fully the definition of each figure as given by Vāgbhața. Here, the effort of the Vịttikara is always to reveal the real charm of the figure and also to lay stress on the 139 of each figure as distinguished from the other. The following are the important traits of his treatment of the Alankäras : (1) His analysis of almost all figures is simple, lucid, to the point and clear, very often he goes scholarly. Again, along with the definition of each figure, in his analysis of the illustrations given by Vägbhaļa, he takes scrupulous care that his analysis of the illustration should further clarify the definition. Page #23 -------------------------------------------------------------------------- ________________ 14 (2) Very often his analysis of figures is very scholarly, as of 979-8.33-as; 3941 8.40-'60; -8.64-66; 34021-8.50; 47-8.902; fact4-8.983; 29-8.924. (3) In case of a sew, he takes care to compare one figure with another and stress the similarity and difference. In this treatment, in comparison, boch the figures should be better clarified. This will be clear in his vrtti on, say 4.55; 4-112; 4.140 etc. (4) For further explanation and analysis, the Vșttikāra very often quotes one, two or even three parallel definitions. Here, his main sources and authority are Vamana, Dandin, Rudrata, Mam mata etc. To illustrate a few JH4-8.98; 59% 8.00; fata-8.64; 368411-8.9); 14 -3.990; faqh-8,999, etc. (5) After analysing Vägbhata's illustrations, very often the Vrttikāra cites other parallel illustrations and often proceeds to justify these. Here, in his justification, his main authority is the सर्वकषावृत्ति of Mallinatha on the शिशुपालवध of Mägha. He quotes profusely from the commentary. To guote a few, fantaa1-8.59: afara -9.97; 1998-8.999 and in case many other figures. (6) Generally the Vrttikāra avoids prolixity in his comments; he is mostly to the point. However, at places where necessary, he is elaborate. At a few places he is overelaborate as in his commentary on 4.107. But all the wbile, his effort is to analyse each figure fully and to bring to the forefront the very 314#17a or 7478411 of the figure as noted earlier. (7) He therefore rightly refers to and analyses the claim of so many figures of sense not accepted by Vágbhața (4.150). He rejects some and includes some others in the figures accepted by Vagbhata on the ground of 249412 in each. Here, he seems to follow Hemacandra without naming bim, it is knwn that Hemacandra accepts just 29 figures and includes the rest i. e., in one, or the other of these. (8) At times he criticses even Rudrați, as in opfat. In 10.1 of 16934T of Rudrata, *2 is described But in the opinion of Juānapramodagani, it is 9751x29. (9) In the analysis of certain figures, he clarifies why it is not the other one. Here the Vșttikara's depth of perception and higher scholarship is betrayed. Hlust. rations of this are found in 4.89; 4.130; 4.148 etc. All this shows that the analysis of Alankāras given by Jnānapramodagani is almost Ultra-modern. We can state without hesitation that the treatment here is like that in a 41€7. It may be added at the end of these two topics that Jnänapramodagani has before him the Vrtti of Simhadevagani. At places he follows it, he even quotes but only few of its illustrations. But his aim throughout is to give a Vrtti far superior in analysis and interpretation and we can safely state that he is successful in big mission. Page #24 -------------------------------------------------------------------------- ________________ 1.5 (12) Treatment of Rasa in Vrtti : At the very commencement of the fifth chapter, Vägbhața state साधुपाकेऽप्यनास्वाध भोज्यं निर्लवणं यथा । तथैव नीरस काव्यमिति प्रमो रसानिह ।। This clearly shows that Vāgbhata follows the uadition of the Rass vadins ard accepts that Ras2 occupies the very central position in Kävya; the real taste, charm, beauty and the consequent delight of Kavya rests in Rasa. The Vștti also has the following comment on the verse ......9a aga 987207, 2198 nafagfaat farfa riferata 149194 i faqau. न्त:करणं न चमत्करोति, इति हेतोः काव्यकतरोि मन्त्रीशवाग्भटरूपाः ब्रुवन्ति...। Thus, besides naturally and logically introduducing the treatment of Rasa, the authors of the Alarkara work and the Vitti toth concede the very central place to Rasa in Kavya, irrespective of the cbaracteristics and importance of other Alankar. apas in Kavya, specified, analysed and detailed earlier. It should be conceded that both in the Alapkāra work and in the Vitti the treatment of Rasa is next in details and importance only to the treatment of Alankaras in the fourth chapter. We should also concede that the treatment of Rasa in the Vrtti of Jnānapramodagani is as important, detailed and elaborate, critical and analytical, as we have it in the case of Alankāras, even though it cannot claim much originality. The tradition of analysis of aigre beginning from Bharata and of $479 beginning from Anandavardhana and passing through the scholastic elaboration of Abhinavagupta, Mammața, etc. is uniquely original and detailed, and say, the last word on Rasa. The result is that classical scholars even like Kuntala, Visvanatha and Jagannatha etc , had not much of a scope to add anything substantially and glaringly original to it. Jnānapramodagani, who is thoroughly acquainted with this tradition, sails in the same boat, One more limitation is that he is writing a Vịtti on a work of the 12th century. But with all this, credit goes to the Vịttik āra for taking full advantage of the thinking of his predecessors and for arranging the whole thinking on Rasa, actually alzata to be more precise, in a nut shell, and that too with a thorough methodology and with full clarity. Methodology in Rasa chapter We have just 32 kārikas in this treatment of Rasa by Vägbbața. Naturally therefore what he has touched upon here, is just the bare outline of Rasa mainly in Nātya, which is inherited in Kavya. Vāgbhata treats of the following: Verse Topic Importance of Rasa Definition of Rasa 3 Rasas nine in number .. 2 Page #25 -------------------------------------------------------------------------- ________________ 16 Verse 4-5 6-9 10-15 16-18 20 Topic Śộngāra and its types Hero and his types Heroine and her types Sủngāra Karuņa-vipralambha Veerarasa Karunarasa Hasyarasa Adbhutarasa Bhayānakarasa Raudrarasa Bibhatsarasa Santarasa Concluding remark 22-23 24-25 26-27 28-29 30 31 As Jnānapramodagaại writes his Vịtti on these very broad topics of Rasa, he adopts this method. He first analyses each Karikā and explains it. He then goes into the details of treatment and further elaborates the Karika. He then takes up the allied topics, say, Vibhāvas, Anubhāvas and Vyabhicaribhāvas, defines, analyses and illustrates these. He next proceeds to elaborate on the remaining technical terms in their proper place and context in all this. he cites parallel definitions from other works on poetics and invariably gives the most suitable illustrations. Here, he does not stick only to dramatic works; he actually gives preference to Kavyas from which he finds out the most suitabte illustrations. Hə thus expands, elaborates, analyses all important technical terms of Rasa and gives to us a work that is much more than a primer or reader on Rasa. Thus, his Vrtti on Rasa reads almost like a Bhāşya and he succeeds in giving a gist of all thinking on Rasa; of course it is Rasa in Kavya though based on Rasa in Nāțya. A few Details of Treatment We may take up for the study of his treatment, his Vịtti on a few Karikas, so that we can have a clear idea of his contribution. Jnānapramodagani in his comments on 5-2. states that the 1741 attains to रसत्व as it passes through विभाव, अनुभाव and व्यभिच भिाव. Here, the author has given his definition of 14. he has nowhere later even enumerated the 74145 Jnanapramodagani defines both in his Vprti and gives details of both. He then enumera es all falas 3194195 and grafas, defines and illustrates them All this naturally clarifies and fully expounds the problems associated with varaerei. He tries also to analyse the term “Rasa' on the lines of bis predecessor, Page #26 -------------------------------------------------------------------------- ________________ 17 To 5.3, Vāgobata enumerates the nice Rasas. As Inānapramodagaại comments on those, be gives details of #12 and other 26. He also refers to the views that as are ten, rasas are 4; he also suitably illustrates. lo 5.5, Vagbhata defines NA. Here Jrānapramodagani defines, explains and illustrates 1 and its different types. In 5.6-7, Vägbhata defines a. Here also, while Jnanapramodgani gives his balanced and considered comments, he further delines, explains, analyses and illustrates the four principal types of aar and this is followed by the details on the same lines of the sub-types. Here he is invariably precise and to the point. After giving further details of wat in his comments on 5.8-9, the commentator defines and illustrates the eggs of heroes. He takes up the anges in his Vștti on 5.10-11 and onwards and gives in brief, though clearly and precisely, with very fine illustrations, most of the problems associated with a fl till his time. Naturally therefore, he is very much elaborate in his comments on 5.12. This much of discussion would be enough for us to grasp his method, treatment, line of thought following convention and so on. He seeks help principally from Bharata's at 41183 as also that of 1721, Unfa57, 316270, 271217, and many othor writers, critics, poets. The result is that he has succeeded in giving to us a Vịtti in which he has very systematically, scientifically and clearly summarized the thinking of his predecessors. He krows what to take, from where, and how to use it. He therefore fulfils here all expectations that we have of a successful Vșttikāta; he is almost a Bhasyakära here. This is ample proof of his thorough grasp and scholarship. It is very much likely that Joānapramodagani took full advantage of the thinking and analysis of writers later than Vāgbhața because all important writers on Sanskrit Poetics precede him. (13) Linitations of Jnānapramodikā : It would be proper to refer to some of the limitations of the Vrtti in order to have a correct appraisal of the achievement of Jnānapramodagaại in this Vrtti. (1) The Vrttikāra's hold on grammar is near perfect and he has mastered the works of all grammarians, Jain and non-Jain both. Now and again, he quotes these authorities and cnters into very elaborate discourses on grammatical uses. Here, very often being over-elaborate he shows himself to be irrelevant to the context. Very often his mind seems to be saturated with grammar. This does not help in the task of interpretation or serve the purpose of the Vștti. A few examples of too much of granmar may be found in his Vrtti on 9.91: 1.96: 9.919; 9.99; 9.36: 3.6.3.20. 3.90; 8.8; 8.93; 8 219 and .108. etc. Page #27 -------------------------------------------------------------------------- ________________ 18 (2) Sometimes, even otherwise, he is over elaborate without necessity of expla nation in the context. These may be known as cases of highly scholarly but irrelevant interpretation. The long discussion on a before 1.1 and the meaning of the words 451; and fara-fara (4.16) can be cited as a few cases in the matter. (3) Sometimes his etymologies are only imaginary, fantastic and wrong. To illustrate, in 4.39, the word far is explained as "being devoid of off-spring and therefore capable of greater sex-enjoyment." Similarly fantastic are also the etymologies of 1 (2.29 and afa (4.26). A few cases of other imaginary and fantastic etymologies are those ofशृगाल (४.१६) लाटा ( ४.१७) सीख (४.२१ ); सारना (४.२७) उत्पल (४.५१); उदधम (४.१०४) and पर्वत ( 1.१०५). (4) He has some fantastic notions about women and sex-life, perhaps because he is a Sanyasi, though he sincerely feels that he is right. This can be illustrated thus -- (i) Almost invariably he explains the word स्त्री as नितम्बिनी. (ii) He states that a woman having no progeny is capable of greater sex-enjoyment. (5) At times, though rare, he quotes, rather carelessly as in the Vrtti on 4.149 af dag. But the question is where ? However, the author's overmuch love for grammar, his fantastic etymologies at places and his lack of proper care sometimes in giving his Vrtti in the right proportion, do not in any way minimise the scholarship and value of the work. It can be classified as a very important Vṛtti, not only in Jain works on poetics, but also in the wider world of Sanskrit काव्यमीमांसा Corrections-Introduction Page 2, line 6 read 1681 in place of 1981 Page 3, line 2 after No. add 2079 Page #28 -------------------------------------------------------------------------- ________________ Abbreviations Manuscripts 91. Hemacandra Jain Bhandar, Patan, 4. Bhandarkar Oriental Institute, Pune. a. Oriental Institute, Vadodara. ला. L. D. Institute of Indology, Ahmedabad, Other Works अ.चि. अभिधानचिन्तामणिः अलङ्कारमहोदधिः अमरूशतकम् अलधारशेखरः अलङ्कारसर्वस्वम् काव्यकल्पलतावृत्तिः हेमचन्द्र नरेन्द्रप्रभसूरि अमझ केशवमिश्र रुय्यक अमरचन्द्रयति का.क.वृ. का.प्र. काव्यप्रकाशः मम्मट का.द. दण्डी का.शा. हेमचन्द्र का.भा. भामह का.रु. का सू.. गी.गो. चि.मी. काव्यादर्शः काव्यानुशासनम् काव्यालङ्कारः काव्यालद्वार काव्यालङ्कारसूत्रवृतिः गीतगोविन्दम् चित्रमीमांसा जनेन्द्रव्याकरणम् दशरूपकम् देशीनाममाला ध्वन्यालोकः रुद्रटः वामन जयदेव अप्पय्यदीक्षित देवनन्दिमुनि धनञ्जय जै.व्या. दश. दे.ना. हेमचन्द्र ना.शा नाट्यशास्त्रम् नीतिशतकम् नेमिनिर्वाणम् नेषधीयम् आनन्दवर्धन भरत भतृहरि वाग्भट श्रीहर्ष Page #29 -------------------------------------------------------------------------- ________________ 20 पा.अ. पाणिनि था.3. अष्टाध्यायी उणादिसत्राणि प्रतापरुद्रीय-अलङ्कारप्रकरणम् प्र.अ.प्र. वैद्यनाथ भा.प्र. भावप्रकाशन शब्दानुशासनम् शारदातनय मलयगिरि कालिदास मेघदूतम् रसमजरी वैराग्यशतकम् वृत्तरत्नाकर भानुदत्त भर्तृहरि भट्टकेदार द्रभट्ट भत हरि शाकटायन श.ति. गृङ्गारतिलकम धारशतकम् श. . शा.व्या. शाकटायनव्याकरणम् शिशु. माघ स.क. भोज अनुभूतिस्वरूपाचार्य सा.व्या. शिशुपालवधम् सरस्वतीकण्ठाभरणम् सारस्वतव्याकरणम् सुभाषितावलिः उणादिसुत्राणि शब्दानुशासनम् प्राकृताध्यायः योगशास्त्रम् शब्दानुशासनम्-संस्कृत है.उ. हेमचन्द्र हे प्रा. हे.या.शा. दे.व्या. Page #30 -------------------------------------------------------------------------- ________________ वाग्भटालङ्कारः ज्ञानप्रमोदिकावृत्तिसमेतः श्रीनाभेयाय नमः यस्यानेकगुणास्पदस्य सततं नामस्मृतेर्भावतो लभ्यन्ते भविकैः शिवैकरसिकैः चित्रेप्सिताः सम्पदः । नाभिक्ष्मापतिनन्दनं वृषधरं श्रीमद्युगादिप्रभु तं वन्दे निखिलान्तरायतिमिराहन्धिवं स्वर्णभम् ॥१॥ श्रीवर्धमानं जगत. पतिवरं सिद्धार्थभूपान्वयवार्द्धिकौस्तुभम् । नत्वा जिनं सौवगुरुक्रमाम्बुजं वागीश्वरीं चापि मतिप्रदायिनीम् ॥२॥ यद्वाग्भटाहूवः कविभूपतिर्व्यधात् श्रीवाग्भटालङ्कृतिशास्त्रमप्यहम् । तस्यैव वृत्ति विदधे समासतः स्वस्य स्मृतेर्बालविबोधनाय च ॥३॥ इह खलु प्रन्थारम्भे वाग्भट. श्रीवाहडदेवापरनामा कविराजोऽल्पधियामवबोधाय रुद्रटालङ्कारादिशाखसंक्षेपं समुद्धर्तुकामः शिष्टसमयपरिपालनाय विशिष्टशिष्टाचारानुमितवेदबोधितोपायताकं प्रारिप्सित. प्रतिबन्धकप्रत्यूहव्यूहविघातकं समुचितेष्टदेवतानमस्कारलक्षणं प्रेक्षावत्प्रवृत्त्यर्थ चाभिधेयादित्रयं व्याचिख्यासुर्भावमङ्गलमाह श्रियं दिशत्विति । ननु नमस्कारादिमङ्गलाचरणं फलमानाभावादनुचितमिति चेन्न । फलं तावदारब्धकर्मविषयकप्रत्यूहव्यूहापोह एवं वर्तते । न त्वभिमतकर्मसमाप्तिस्तत्र, मङ्गलस्योभयतो व्यभिचारात् । तस्मिन्सत्यपि कादम्बर्यादौ तदभावात्तद्विधानमन्तरेणापि प्रमत्तनास्तिकानुष्ठितकर्मसमाप्तेः प्रत्यूहापोहहेतुः । नैवम् । यावन्मङ्गलं तावत्प्रत्यूहाभावाभ्युपगमात, प्रत्यहापोहाभिलाषुकाणां ताहशशिष्टाचारानुमितवेदेन प्रत्यहापोहकामो नमस्कारादिरूपं मङ्गलामाचरेदित्येवंरूपेण प्रत्यहाभावामङ्गलयोः कार्यकारणभावावगमेन व्यभिचाराभावात् । आरब्धकर्मसमाप्तिस्तु विघ्नलक्षणप्रतिबन्धकध्वंसे सति लोकायगतस्वकारणादेव, यथा कारीरीक्रतुनावग्रहविनाशे वृष्टिः स्वहेतोरेव भवति । तद्वद्यत्र क्वचन कुतेऽपि मङ्गले समाप्त्यभावः तत्र प्राचीनविघ्नभूयस्त्वमङ्गलानन्तरोत्पन्न विघ्नान्तरलोकावगतकारणाभावलक्षण हेतुत्रसद्भावादिति मन्तव्यम् । यत्रापि च नमस्कारयतिरेकेण निर्विघ्नाभिमतकर्मसमाप्तिदश्यते, तत्र मानसप्रणिधानरूपोऽयमुपपद्यत एवेति । चिन्तामणौ तु विघ्नसंसर्गाभावश्च समाप्तिहेतुः । क्वचित् स्वतःसिद्धः, क्वचिन्मङ्गलसाध्य इत्यायुदाहृतवन्तो गनेशचरणाः। अत एव पङ्गपतिरेके गापि प्रमत्तानुष्ठितकर्मसमाप्तिश्च । जन्मान्तरानुवर्तमान 1 पर-पा. Page #31 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा विघ्नात्यन्ताभावादिति प्रयोगस्तु मङ्गलं विघ्नध्वमद्वारकः तदितरद्वारकन्वेऽति । कालान्तरभाविफलजनकत्वादित्यनुमानम् । तथा मङ्गलं समाप्तिफलक, तत्कामैः शिष्टैः क्रियमाणत्वात् , तत्फलकलौकिक धर्मवत् इति अपरमनुमान. इत्याद्यनेकयुक्तितः फलमनयोविद्यमानत्वादुचितमेव मङ्गलाचरणमिति विज्ञाय 'आशीनममिक्रयावस्तन्देिशो वापि तन्मखम' इत्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणवादलङ्काररूपं वस्तु आदौ श्रीरवपूर्वकं निर्दिशश्च निर्विघ्नमारब्धकर्मममाप्तिकामः तन्मङ्गलमाचरितवान् ग्रन्थकारः । श्रिय दिशतु वो देवः श्रीनाभेयजिनः सदा । मोक्षमार्ग' सतां ब्रूते यदागमपदावली ॥१॥ व्याम्या । श्रीनाभेजिनोवो युष्मभ्यं श्रीयं दि इत्यन्वय । ३१ यत्तदोनियासि बन्धात पुरत' तुर्याहि स्थितयदागम इत्यत्र वक्ष्यमाण'यत शब्देनानभिहितस्यापि 'तत' शब्दस्य ग्रहणात, स इति लभ्यते । ततोऽयमर्थः । सः श्रीनाभेयजिनो व . श्रीयते आश्रीयते सवैरिति श्रीः, तां श्रियं सातिशयलक्ष» त्रिवर्गमम्पत्ति, भारती शोभा वा । तथा चोक्त विश्वप्रकाशे-- श्रीर्वेषरचनाशोभाभारतीमरलद्रमे । लक्ष्म्यां त्रिवर्गसम्पत्ती वेषोपकरणे मतौ ॥ इति । दिशतु रातु इत्यर्थः । दिशतु इति दिशेरतिसज्जनार्थकात कर्तरि लोटः प्रथम पुर पैकवचनम् । इत्थमन्यस्मिन्नपि स्थले यथासम्भवं युक्तिबलादन्यशब्दादेरध्याहारः कार्यः । नाभेरपत्यं पुमान्नाभेयः । इतश्चानञः इत्येयणि । श्रिया अष्टमहाप्राप्तहादिलक्ष्म्या युक्तो नाभेयः श्रीनाभेयजिनः ।" किंलक्षण श्रीनाभेयजिनः ? देवः। दीव्यति दिव्यकेवलज्ञानश्रिया सातिशयाचिः प्रकरतिरस्कृतनिखिल रोचिः। प्रस्तरत्वात् दाम्यत इति देवः । 'एचादित्वादच' [म. ३.१०] । स क इत्याह यम्य तीर्थ करस्य आगम पदानां समयोक्तीनां, आवलो राजिः, यदागमपदावली । सतां सत्पुरुषाणां, भवाटवीपातरक्षणान्मोक्षस्य मार्गः, तथा तं सम्यगवबोधश्रद्धानचरणाहवरत्नत्रयात्मकसिद्धेरध्वानम, ब्रते व्यक्तं व्यक्ति । यथाऽन्यस्यापि कस्यापि कस्यचन आगमस्य आगमनस्य, पदानि चरणन्यासप्रति बिम्बा ने, तेषां आलि निरीक्षिता सती सतां वर्म प्रकट यति इत्युक्तिलेशः । एतेन परमेश्वरम्य श्रीनामेय १, जिन २, देव ३, मोक्ष ४ इत्यायुत्तरार्धलक्षणपदसमुदायोक्तातिशयाधिकारचतुष्केण पूर्वव्याख्यातशब्दार्थानुसारेण पूनापायापगमज्ञानवचनाहूक्यातिशयचतुष्टयं मूलातिशयत्वेन ज्ञापित मित्याशयः । यथा ग्रन्थादौ त्रिपकाराणां देवतानां स्तुतिः संबोभोति । तथा चाह-समुचितायाः १, इष्टायाः २, समुचितेष्टायाः ३ च देवताया इति । तासां देवतानां स्तुतयो यथा राजनीतिकामः शास्त्र१ रघुवंश२, योगशास्त्रारम्भेषु३:, नृपकन्दर्पादि१शंभूमा २ योगिनाथ ३महावीरलक्षणानां यथाक्रम देवतानां स्तुतयः सूचिताः । इह पुनः ग्रन्थारम्भे वाग्भटो विद्वच्छिरोमणिः श्रीनाभेयस्तुत्या समुचितेष्ट - देवतास्तुतिं निर्मिमीते स्म । अथ टीकान्तरं चानुसृत्य अस्य व्याख्यानान्तरं प्रोच्यते । श्रियोऽष्टमहा. प्राप्तिहार्या लक्षम्योः चतुस्त्रिंशदतिशयरूपलक्षम्या वा । इनः स्वामी श्रीनः आहेत्य लक्ष्मीनायकः 'ञिभीभये' इत्यतो यकिः, भीयते इति भेयं, भावे यः एकचात इति य । भय मत्यर्थः । न विद्यते भेयं, भवभ्रपोद्भवमयं यस्य सः, अभेयः । जिन इत्युक्नेऽवधिजिनः श्रुतजिनश्चाप्युच्यते । श्रुतजिनस्तु श्रुनकेवली कथ्यते । तयोः तस्य वा प्रायः रागादिभिः जयात्तन्निराकरणार्थमभेय इति । 2 कर्मवत्-व., पा. 3 अत्र व. मध्ये विशेष-मयूरव्यंशकादित्वान्मध्यमपदलोपी समास: । रागद्वेषाद्यन्तरदातिवज्जेतृत्वाज्जिनः । श्रीनामेयो योऽसौ जिनः श्रीनाभेयजिनः ।। Page #32 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः अभेयश्चासौ जिनेश्चति कर्मधारयेऽभेयजिन इत्येतादशश्च सामान्यकेवली पठ्यते । तस्य संसृतिभ्रान्तिभयापोहात् तन्निवृत्त्यर्थ' श्रीनः इति । श्रीनश्चासावभेयजिनश्च श्रीनाभेय इत्येवंलक्षणोऽहंन्नेव भवतीत्युत्मर्गनोऽहेतो नमस्कृतिविहिता भवति । अथवा काव्यशास्त्रस्य सर्वेषामपि सामान्योपयोगित्वात् वैष्णवमतेनापि नमस्कारो लभ्यते, व्याख्यान्तरतो यथा-श्रीः कृष्णवधूः । नाभेरुद्भवत्वात् ब्रह्मापि नाभेयोऽभिधीयते । विष्णो भिस्थपद्मे वेधसो निवास इति लोकवाक्यम् । तथा चाहुभिभूः पद्मभूरित्याभिधानानि । जिनः पीताम्बरोऽप्युच्यते । तथा चोक्तं - "पीताम्बरो मार्जजिनः कुमोदक" [२.३०] इत्याद्यभिधानचिन्तामणौ । ततोऽयमर्थः-श्रीश्च नाभेयश्च श्रीनाभेयः, तदुपलक्षितो जिनः । सः श्रिय शोभा, दिशतु । वेति निपातपदमवधारणे पूरणे च । तदुक्तं-"निपाताश्वोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृता. सर्वे, पाठस्तेषां निदर्शनात् ।।'' इति मिश्रः । कथंभूतः श्रीनामेगजिनः ? उ देवः । उ शब्दः ईश्वरार्थकः । उक्तं च काव्यकल्पलतावृत्तौ "उः ईश्वरः इत्येकाक्षरनाममालायां च ॥” उः गिरीशः, स एवार्चनीयत्वाद् देवो यस्य स, उ देवः । तथा चोक्तं-- "सुखसन्तानसिद्धयर्थ नत्वा ब्रह्माच्युतार्चितम् । गौरोविनायकोपेतं शङ्करं लोकशङ्करम् ।। [वृर ,११] इति केदारमिः । इत्याद्यश्लोकतात्पर्यार्थः ॥१॥ नन्त्रभिधेयादिशून्यत्वात् काकदन्तपरोक्षादिवदिदं ग्रन्थकरणमनुपपन्नमिति चेन्न, तत्सद्भावात् । तथा हूयस्मिन् शास्त्रेऽलङ्काररसादिवक्तव्यतारूपमाभधेयम् । तत्पारज्ञानं श्राणामनन्तरप्रयोजन कर्तुश्च तदेव मत्त्वानुग्रहः । परम्परप्रयोजनं तूभयोरपि परमपदावाप्तिः । सम्बन्धस्तूपायापेयतावलक्षणः, तत्र वचनसूपायन शास्त्रं उपायः, तत्परिज्ञानमुपेयम् । तदुक्तं__ज्ञातार्थ ज्ञातसम्बन्ध श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ।। इति न्यायेन श्रोतृणां सुखप्रवृत्तयेऽस्य ग्रन्थस्य तद्वत्त्वम् । अमुमेवार्थ व्यक्तीकर्तुमभिधास्यमानार्थपरिच्छेदपरिपाट्युद्देशसम्बद्ध काव्यकृत्यं विवृण्वन्नाह -- साधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् । स्फुटरीतिरसोपेतं काव्य कुर्वीत कीर्तये ॥२॥ काव्यं कुर्वीत इति इह कर्मक्रियापदान्वयानुरोधेन विनेय इत्यादि गम्यमानवतु सत्त्वात् ततो विनेयः कर्ता । एतादृशं काव्यं. कवेः कर्म काव्यं, एतराजांते त यणि प्रत्यये माधुः । वृत्तं कोत (त)ये यशसे कुर्वीत निर्मिमाते । कुर्वी तेत्यत्र फलवकर्तर्यात्मनेपदकरणात् कीत्तत ये इत्यनेन चात्मगामि पदिष्टम । किंलक्षणं काव्यम? साधशब्दार्थसन्दर्भ कायष्यमाणानर्थकादिदोषापेत. शब्दः साधुण्यते । अर्थो मभिधास्यमानदेशविरुद्धादिदूषणत्यक्तः साधुश्च । ततः साधू निर्दोषौ शब्दाथौं यत्र, सन्दर्भ स साधुशब्दार्थः । साधु. प्रधान शब्दार्थसन्दर्भो रचना यस्मिन् तत्तथा। यदाह वामनः - "अदोषौ सगुणौ सालङ्कारौ शब्दाथी' काव्यम् ।”[का शा १.११] तयोस्तच्छरीरत्वादिति भावः । 'साधुशब्दार्थ इत्येतेन तु शब्दार्थाभिधायको द्वितीयः परिच्छेदः ख्यापितः । पुनः कथंभूतम् ? गुणालङ्कारभूषितम । गुणयन्ते अन्यस्यन्ते श्रेयोऽथिभिः इति गुणाः, 4 इ. वस्तुतरतु काव्यानुशासने श्रीहेमचन्द्रोक्तम् । Page #33 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा औदार्यादयो मैत्रीक्षमापशमरूपादयो वा । यदुक्तं विश्वप्रकाशे-गुणौ प्रधाने रूपादौ मौव्यां सूदे वृकोदरे । संवेसत्त्वादिसंस्थादिविद्यादिहरितादिषु' इति । अलड्कियत एभिरित्यलङ्काराः । शब्दा. लङ्काराश्चित्रवक्रोक्त्यादयोऽर्थालङ्काराश्च जात्युपमादयः । ततश्च द्वन्द्वे, गुणालङ्काराश्च गुणालङ्काराः, तैषितं शोभितमेतेन । तार्ती योको गुणपरिच्छेदस्तुर्यस्त्वलङ्कारपरिच्छेदः प्रज्ञापितः । पुनः कोदृशम् ? स्फुटरीतिरसोपेतम् । स्फुटा वृत्तानुकूल्येन स्पष्टाया:, रीयते यात्याभिरिति रीतयो गौडीयाद्याः पदग्रंथनविशेषाः । सामाजिकैः रस्यन्ते चय॑न्ते इति रसाः । रसन्ति रसेन यज्यन्ते इति वा । 'एचाद्यच' । शङ्गारप्रभृतयोऽभिधास्यमानाः । ततः स्फुटरीतयश्च रसाश्च स्फुटरीतिरसाः, तः उपेतं युक्तम् । एतेन तुरीयपरिच्छेदे रीतिव.थनं प्रख्यापितं, पञ्चमस्तु रसपरिच्छेदो ज्ञापितः । प्रथमः पुनरयं शिक्षापरिच्छेदः । काव्यरसे च सम्यक्विचलब्धिस्फूर्तिमत्कर्तृकस्य धनात्यायनेकगुणत्वेऽपि की रेवादानं मुख्यत्वख्यापनार्थ', यद्धि काव्यं द्रविणं व्यवहतिबोधन, शिवेतरक्षपणं, दीर्घदशि नामाहूलादनं च वितनोति । तदेव च कवित्वं कान्तासम्मितभूतं कान्तावत्सरसताप्रापणेन सम्मुखीकृत्य रामचन्द्रवत् प्रवर्तनीयं न दशास्य इव इत्याद्युपदिष्टिं च निर्माति । तथा चोक्त काव्यप्रकाशे "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिवृ(कृ)तये कान्तोसम्मततयोपदेशयुजे ॥१।। [का.प्र. १-२] शास्त्रं हि त्रिधा, प्रभुसम्मितं, सुहृत्सम्मितं कान्तासम्मित चेति । तत्राद्यं शब्दश्रेष्टं वेदादिः१ द्वितीयमथैदपर्यवत्पुराणादि: २, तृतीयं चोक्तलक्षणं प्रधानकाव्यादिः ३ । एतद्विलक्षणं काव्यं तु विपरीतफलमेव स्यादिर्थः ॥२॥ अथ कवित्वस्योत्पादनाय सामग्रीमभिधत्ते प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् । भृशोत्पत्तिकृदभ्यास इत्याद्यकविसंकथा ॥३॥ आद्यकवीनां पुरातनकवित्वविधाणां सन्मुखं संकथनं संकथा, 'भीषिभूषोत्यङ्' हे. व्या ५.३ १०९) संकथा उपदेशो, वार्ता शिक्षा वा इति विद्यते । इतीति किम् ? सर्व हि वाक्यं सावधारणमामनन्ति इति न्यायात् । प्रतिभानं प्रतिभा, सैव तस्य काव्यस्य कारणं बीजं भवति । यदुक्तं ज्ञानवीजभूतः संस्कार विशेष प्रतिभेति काव्यप्रकाशे । यद्वा नूतननूतनज्ञप्तिप्रकारभासिनी बुद्धिः प्रतिभेति । तदुक्तं. "बद्धिनवनवोल्लेखशालिनि प्रतिभा मता ।" [भद्रतोतः] ननु कवित्वनिर्मिती प्रतिभैव योनिश्चत. तहि व्युत्पत्ति रिपन्थपरिज्ञानं किं घटयति ? प्रोच्यते तस्य वृत्तस्य प्रतिभयोत्पाद्यमानस्य तु पुनः, व्युत्पादनं व्युत्पत्तिः, विभूषणं विशिष्टालङ्कारः स्यात् । अभ्यसनं अभ्यासः अभ्यासीदति वा । अन्यतो पिचे तिङः । भूयोभूयस्तन्निर्माणरूपः तस्य काव्यस्य, भृशं अत्यर्थ, उत्पत्तिः झटित्युत्पादनं करोतीति भुशोत्पत्तिकृत् स्यात् । अभ्यसने ह्यन्तःकरणदादादियोगादविलम्बेनैव वृत्तनिर्माणात् । तथोक्तं हेमचन्दाचार्यवय :--- आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन् प्रज्ञा लभ्यते योगमुत्तमम् ॥१॥ इत्यनेन प्रतिभाव्युत्पत्त्यभ्यास त्रयोऽप्यात्मीयात्मीयविषयपृथक्त्वाभिधायित्वेनोक्ताः ।।३।। 5 शक्तिः कवित्वबीजरूपः संस्कार विशेष: । 6 मूले तु-'प्रज्ञा नवनय......' इति । 7 पातमजलयोगसूत्र व्यासभाध्ये समाधिपाद सूत्रमीमांसायामुघृतमिदम् । Page #34 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः प्रथमोपदिष्टां प्रतिभां व्याचष्टे- प्रसन्नपदनव्यार्थयुक्त्युद्बोधविधायिनि । स्फुरन्ती सत्कवेर्बुद्धिः प्रतिभा सर्वतोमुखी ॥४॥ एवंविधसत्कवेः-संश्चासौ कविश्व सत्कविः, तस्य, श्रेष्ठकवित्वकर्तुः, बुद्धयतेयऽनया सा बुद्धि, प्रतिभेत्यभिधीयते । कथंभूता प्रतिभा ? प्रसन्नं प्रसन्नानि कोमलामलप्रस्फुटाक्षरत्वेन सुललितानि, पद्यते गम्यतेऽर्थो यैः तानि पदानि । वर्षादित्वादल, [हे. व्या. ५.३.२९ वर्षादयः क्लीबे] | नव्या नूतना, अर्यन्ते अधिगम्यन्ते अमी अर्थाः निर्गयार्थाः । ऊषिकुषिगार्तिभ्यः स्थः इति थः । अर्ध्यन्ते इति वा । ततः प्रसन्नपदानि च नव्यार्थाश्च प्रसन्नपदनव्यार्थास्तेषां युज्यंत आभिस्ताः युक्तयः, तासमुद्बोधः । उत् प्राबल्येन बोधो ज्ञानं, तस्य विधायिनी निर्मात्री । यद्वा प्रसीदन्ति स्म प्रसन्नानि असंकुलानि यानि पदानि । नव्याश्च या अर्थयुक्तयः, तासां उद्बोधो विकाशः (सः), तं विदधाति सृजतीत्येवंशीला । सा तथा । पुनः किंविशिष्टा ? स्फुरन्तो अस्खलद्रूपा । सर्वतो मुखमारम्भो यस्याः सा, तथा । सर्वांगीणेत्यैदम्पर्यम् ||४|| अव्यवहितक्तां व्युत्पति निरूपयति- शब्दधर्मार्थकामादिशास्त्रेष्वाम्नायपूर्विका । प्रतिपत्तिरसामान्या व्युत्पत्तिरभिधीयते ॥५॥ द्वन्द्वान्ते यमाणं पदं प्रत्येकमभिसम्बध्यते इति शास्त्रशब्दस्य प्रत्येकमभिसम्बन्धात् । शयति कूटोच्चारकं शब्दः । शाशयिमनीतिद: [ हे.उ. २३७] राष्ट्र्यतेवा (र्वा ? ) । शिष्यत इति शास्त्रं शासनाद्वा । शब्दप्रतिपादकं शब्दशास्त्रं व्याकरणम् । धरति स्वैरतां धर्मः, अतरीतिमः । धरति स्थापयति सुगताविति वा । तथोक्तं हेमचन्द्रसूरिपादैर्योगशास्त्रे - दुर्गति तत्प्राणिधारणाद्धर्म उच्यते (हे. यो. २.११] । ततो धर्मप्रतिपादकं धर्मशास्त्र अर्हत्प्रज्ञप्तसमयः । अर्थशास्त्रं चाणक्योदितनृपनीतिग्रन्थः । कामशास्त्रं काम्यत इति कामो अनङ्गः, तत्प्रधानं शास्त्र कामशास्त्र, कोकवात्स्यायनाथम् | आदीयते प्रथमं गृह्यते इत्यादिः पुंसि उपसर्गाद्दः । किं ततः च ? आदिशब्दान्नामको पच्छन्दोऽलंकृति यद्विपविशिष्टामणि परीक्षाप्रमुखशास्त्राणि, सौगतादिदृष्टया भिधायकशास्त्राणि चादीयन्ते । ततः शब्देत्यादिना द्वन्द्वे विहिते, शब्दधर्मार्थकामाः, ते आदौ येषां तानि शब्दधर्मार्थकामादीनि । शब्दधर्मार्थकामादीनि च तानि शाखाणि च । तथा तेषु समस्तेषु, आम्नायो गुर्वाम्नायो, पूर्वो यस्याः सा, आम्नायपूर्वा । सैवाम्नाय पूर्विका, 'स्वार्थे' [हे. व्या. ४.४.६० ] के । असामान्या प्रतिपत्तिः विशेषपरिज्ञानं व्युत्पत्तिर्भण्यते । व्याकरणानभिज्ञो हि वृत्ते क्रियादिपदं fararय नितिमान्न भवति । धर्मशास्त्राद्यकुशलस्तु तत्तत्प्रबन्धेषु वृषार्थाऽनङ्गापवर्गादिकार्यवृन्दमुदाहतुमक्षमः कथं भवति कविरिति । पश्चादुद्दिष्टमभ्यासं विवृणुते - अनारतं गुरूपान्ते यः काव्ये रचनादरः । तमभ्यासं विदुस्तस्य क्रमः कोऽप्युपदिश्यते ॥ ६॥ योsनारतं नास्त्यातं विरामार्थकं यस्मिंस्तत् नञ्समासेऽनारतं सततम् | अन्तं समीपमुपगतं उपान्तं गुरूणामुपान्तं तस्मिन् गुरुसन्निकर्षे । काव्ये कवित्वविषये रचनायाः गुम्फस्य " Page #35 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्ध आदरो रचनादरो भवति, तमभ्यासं विदुः निणी तत्वेनावगच्छन्ति । कवय इत्यध्याहार्यम् । अनेन कहि चित् सकृत् योऽभ्यासोऽभ्यससमानं व्यधायि, सोऽभ्यास एव नोद्यत इति सूचितम् । तस्य प्रथमोदितस्याभ्यासस्य, कोऽपि कश्चिदपि, न अखिलः इत्यभिप्रायः क्रमप्रकारः उपदिश्यते प्रणीयते ॥८६॥ तमेव व्यक्तीकरोति बिभ्रत्या बन्धचारुत्वं पदावल्यार्थशून्यया । वशीकुर्वीत काव्याय छन्दांसि निखिलान्यपि ॥७॥ विनेयः पदावल्या पदानामावली लेखा, तथाऽष्टगणरूपया, निखिलानि समस्तान्यपि छन्दांसि छाद्यत एभिः प्रस्ताराद्भरिति छन्दांसि । छादेनश्च दात्पूर्वः इति छादयतेरसुन् दात्पूर्वो नकारश्च । अनुपधत्वात् हस्वत्वम् । श्रीशालिनी मालिन्यादीनि वशीकुवी तानायत्तान्यपि स्वायत्तानि विदधीत । कस्मै ? काव्याय, वृत्तनिर्मापणार्थम् । किंलक्षणया पदावल्या ? अर्थेनाभिधेयेन शून्या अर्थशून्या, तयापीत्यर्थः । किं कुर्वत्या ? बन्धचारुत्वं बिभ्रत्या । बन्धस्य ग्रंन्थनस्य चारुत्वं सान्त्वसोमालपदपदवीयोगेन चेतोहरत्वं बिभ्रत्या दधत्या । यादृक्षो ह्यादितोऽभ्यासस्ताहगेवाग्रे कार्यसिद्धिरिति रमणीय वृत्तं कतु कामे. अभ्यासोऽपि मार्दवलालित्योपेतपदवृन्दसुस्वादुत्वान्वित एव कर्तव्य । इह तु उदाहरणम् हेलादोला पत्रमाला विशाला श्रद्धा मेधा सिद्धिवृद्धा समृद्धा । ज्ञेया हेया नामधेयावसेया प्रज्ञा संज्ञोपज्ञया धर्मरूढ ॥१॥ [ ] "शालिन्ययुक्ता स्तोतगौगोब्धिलोकैरिति” [वृ.र. ३.३४] लक्षणयुक्तशालिन्यभ्यासोऽर्थसम्पर्करहितयापि पदपंक्त्या कर्तव्यश्च । इत्थमखिलान्यपि छन्दांसि अर्थयुक्तैरर्थवियुक्तैर्वा शब्दसन्दभैरभ्यसनीया नीति ॥७॥ यादृशं बन्धचारुत्वं यया भवति तथा चाह पश्चाद्गुरुत्वं संयोगाद्विसर्गाणामलोपनम् । विसन्धिवर्जनं चेति बन्धचारुत्वहेतवः ॥८॥ अर्थपदश्रेण्या इति बन्धचारुत्वहेतवो भवन्ति । इतीति किम् ? संयोगात्पुर:स्थितसंयुक्ताक्षरबलात् । पश्चादिति दिग्देशकालार्थस्य सप्तमीपञ्चमीप्रथमां तस्यावरशब्दस्यातिः प्रत्यय , पश्चभावश्च सद्य आदित्वेन निपात्यते, अवरस्यां दिशि स्थितस्य पश्चाद्वर्णस्य गुरुत्वं विधीयते । तथा च सति बम्धस्य स्थैर्य भवति । तथा विसर्गाणामलोपन न लोपः कर्तव्यः । च पुनर्विसन्धिवर्जनं विमम्धीति विना त्र विरुद्धभावाद्यल्लक्षणकर्षो द्योत्यते । ततो "विस्वरोऽयं गायनो विमदो यतिरेष चे" तिदिहापि विरुद्वो विरूपो वा सन्धिः विसन्धिः, यद्वा विगतः सन्धिर्विसन्धिरिति विरूपसन्वेरसन्धेस्त्वपोहः कर्तव्य । एतादृशाश्चापरेऽपि स्रष्ट्रप्रमुखशब्दापोहनादयो रचनामनोरमताहेतवो भवन्ती ते प्रकारार्थः सूचितः॥८॥ ___ इहान्वयोदाहरणं प्रदर्यते-रसैः कथा यस्य सुधावधोरणी नलः स भूजानिरभूद्गुणाद्भुतः । सुवर्णदण्डैकसितातपत्रित: प्रवरप्रतापावलिकीर्तिमण्डलः ।।१।। [ने. १.२] 8 नोच्यते-प्रा. Page #36 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः व्यतिरेकोदाहरणं तु प्रन्थकृत्स्वयमेषोपदिशति - शिते कृपाणे विधृते त्वया घोरे रणे कृते । न्रधीश, क्षितिपा भीत्या वन एव गता जवात् ॥ ९ ॥ नृणामधीशो नवीशस्तस्य सम्बो ने हे न्रधीश. हे नरनायक; क्षितिं पृथ्वीं पान्ति रक्षन्ति इति क्षितिपाः, अर्थादरातिभूपाः । भीत्या भयेन भयाद्वा, जवात् वेगात् वन एव कानन एव गता । न क्षणमप्याहवे तिष्ठन्त स्म इत्याकूतं । एतेन साध्वसातिरैक्यं प्रख्यापितम् । क्व सति ? त्वया सिते तीक्ष्णे; कृपाणे कल्पते कृपाण, कृषीविषीत्याणक्, [ हे व्या ७.२.२७ कृष्यादिभ्यो वलच् ] तस्मिन्नौ । विधृते गृहीते सति । पुनः क्व सांत ? रणन्ति दुन्दुभयोऽत्र रणः, तस्मिन् रणे समरे; घुरत्यस्माद् घोरं, 'पुन्नाम्नीति' [ हे व्या ५.३१०३ | बाहुलकाद् घ । तस्मिन् घोरे भैरवे, कृते विहिते सति । इह विधृते त्वये' तिप्रतिभृके संयोगबलादाद्यस्य गुरुत्वं न विद्यते, किन्तु नैसर्गिक विभक्तिनिर्मितम् । 'धीश' इति विरूपः सन्धिः, 'क्षितिपा भीत्या' इत्यत्र विसर्गाणां लोपो विद्यते । वन एव' इति विसन्धिरवसेयः । 'गता' इत्यत्र विसर्गाणां लोपनं विहितं इह चेत्थं न क्रियते । एतस्मिन् वृत्ते एतादृशैर्दी में बैन्धशिथिलत्वाद्यासेदुषि ग्रन्थनरमणीयत्वं न विद्यते । अ मनोज्ञकषित्वं चिकीर्षुभि अभ्यासोऽपि रचना सुन्दरत्वान्वितयैव पदपंक्त्या विधेय इति व्यवस्थितम् । अनुल्लसन्त्यां नव्यार्थयुक्तावभिनवत्वतः । अर्थसंकलनातत्त्वमभ्यस्येत्संकथास्वपि ॥ १०॥ " ८ शिष्य : अर्थम्याभिधेयस्य संकलना योजना, तस्यास्तत्त्वं स्वरूपं रहस्यं वाः पद्यग्रन्थन विधानरूपं, संकथासु वानस्त्रत्यभ्यस्येत् । कस्यां सत्याम् ? नूतनार्थयुक्तावनुल्लसन्त्यां अस्फुरन्त्यां सत्याम् । नवाभिधेययुक्ते रविकाशः (सः) कुतः | अभिनवत्वतः कवेनूतनत्वादित्यर्थः ॥१०॥ 'यथा' इति दृष्टान्तोपन्यासार्थकः । 9 आगम्यतां सखे, गाढमालिङयात्र निषीद च । सन्दिष्टं यनिजभ्रातृजायया तन्निवेदय ॥११॥ अस्यार्थः । सुनोति सनति वा सखा, 'सनेर्डेखि' [ हे उ. ६२५ ] इति खिः, तस्य सम्बोधने । हे सखे हे वयस्य, त्वया आगम्यताम् । तथा अवसरात् गाढं मामालिङ्गय आश्लिष्य, अत्र आसने, त्वं निषीद उपविश । 'आलिंगात्र' इति पाठान्तरे, हे सखे, आलिङ्ग मम आश्लेष विधेहि, इत्यर्थः । तथा यन्निजभ्रातुर्मम जायया भार्यया, यद्वा निजया स्वकीयया भ्रातृकान्तया, सन्दिष्टं यद्वाचिकं मम आदिष्टं विद्यते, तत् त्वं निवेदय ज्ञापय । ननु 'भ्रातृजाया' इति कथं उपनीपद्यते ? अत्र हि योनिसम्बन्धसत्व (वा) त् कृतां " विद्यायोनिसम्बन्ध [ हे. व्या. ६.३.१५० " इति सूत्रेण षष्ठयलुबवाप्तेः तथा च सति 'भ्रातृजाया' इति अलुप् (क) समास: । सिध्यति इति अत्र समाधीयते । भ्रातेव भ्राता सवयाः । अत एव भ्रातृशब्दस्य वयस्यार्थत्वादिह योनिसम्बन्धो नास्तीत्यतोऽलुप्समासो नाभिप्रेतः । तथा च वदावदावदन्ति सहक्षेण साकं भ्रातृत्वं वर्तते, Page #37 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिक्दा सख्यमित्यर्थः । अथवा--- तां चावश्यं दिवसगणनातत्परामेकपत्नीम् अव्यापन्नामविहतगतिक्ष्यसि भ्रातृजायाम् । [मे पूर्व. १. ] इति मेघदूतोत्ति व भ्रातरि जाया इति विगृह्य सप्तमीसमासोऽभ्युपगत इति ।।११॥ ननु चेत्प्रत्ययार्थयुक्त्यनुत्पादे सम्यक् कवित्वकरणशक्तिर्न स्फुरति, तदाऽन्यवृत्तार्थमाहाय किमित्यभ्यस्तिर्न निर्मीयते इत्याशङ्का पनुत्तयेऽभिधत्ते ।। परार्थबन्धाद्यस्य स्यादभ्यासो वाच्यसङ्गतौ। स न श्रेयान्, यतोऽनेन कविर्भवति तस्करः ॥१२॥ च पुनर्वाच्यस्यार्थस्य संगती (तिः १) रचना, तस्यां विषयसप्तमी इहावसेया; अर्थाऽभिनिवेशविषयो योऽभ्यासः, परेषां काव्यकर्तृणां ग्रहार्थस्य प्रथनात् स्यात, स न श्रेयान् न श्रेष्ठः । यतो यस्मात्कार णादनेनाऽन्यार्थाभिनिवेशेन परार्थगुम्फाद्विधीयमानेनार्थविषयाभ्यासेन वा, कविः वृत्तविधाता तस्करः इव चौरसदृक्षो भवति । तदुक्तम् परस्य काव्यं स्वमिति ब्रुवाणो विज्ञायते हरिह काव्यचौरः । विलोक्य माणिक्यमयोग्यहस्ते प्रत्येति को नाम यदेतदस्य ॥१॥ [जिनवर्धनसूरिवृत्तौ] याच्यसङ्गताविति प्रणयनाच्छब्दसङ्गतिविषयोऽभ्यासः परनिबद्धशब्दप्रहं विदधतोऽपि न चौर्य ख्यापयतीति समस्यायां चान्यार्थादानं विरुद्धयेत, सुतरां विपश्चित्ताधिक्यालोकनादिति ॥१२॥ तथैव ब्रूते - परकाव्यग्रहोऽपि स्यात्समस्यायां गुणः कवेः । अर्थ तदर्थानुगतं नवं हि रचयत्यसौ ॥१३॥ समस्यायां समसन समस्या संक्षिप्तरूपो । सन्ध्यादय इति । यः संक्षेपणीयः पदार्थः समस्येत्यर्थः तस्याम् । परेषां काव्यं कवित्वं, तस्य ग्रहोऽपि । करते कौति वा कवि', 'स्वरेभ्यः' हे व्या. १३३०), इर् इति इ:, तस्य कवेः प्रधानप्रेक्षाविकाय स)रूपो गुणः स्यात् । इहान्यवृत्तादानेन परकवित्वस्यैक उभौ त्रयो वा चरणा आदातव्याः, न तु समयं वृत्तम् । हिर्यस्मात् कारणादसौ समस्यापूरक कविः तस्यान्यवृत्तस्य योऽर्था वाच्यः तस्यानुगतमनुकूल प्रागश्रुतमर्थ, नवं स्वकीय मेधापाटवेन प्रत्ययं प्रश्नाति । एतेन च समस्यापूर्ती परकवित्वार्थ मप्यात्मीयामलधिषणावशोपाजितनूतनाभिधेयेन रचयन् काव्यस्रष्टो चमत्कारविधायको भवति इति सूचितम् । समस्योदाहियते यथा केनचन एकोहि: अदायि 'ठंठ ठ ठ ठ ठ ठ ठ ठं ठः' इत्येतदर्थसंगत्यभिधेयवाचि चरणत्रय नूतन कर्तव्यमिति श्रुत्वा विदुषोक्तम्रामाभिषेके मद वक्लवायाः हस्ताच्च्युतो हेमधटोऽबलाया । सोपानमागे प्रकरोति शब्द ठंठ ठ ठं ठंठ ठ ठ ठ ठंठः । स क.] अन्यच्च ‘समुद्राध्धूलिरुत्थिता' इत्यभिहितः पादः, तदनूदित सुधियां - अगस्तिहस्तविन्यस्तः निःपीतसकलाम्भसः । अधःफणीन्द्रफूत्कारैः समुद्राद्धूलिरुत्थिता ॥२॥ [ ] 9 सरस्वतीकण्ठाभरणे इद शब्दकृताया: गुम्फनाया: उदाहरणरूपेण दत्तम् । Page #38 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः अपरं च बुधेनोक्तम् ‘शतचन्द्र नभःस्थलं' इति श्रुत्वाजन्मस्नात्रे जिनेशस्य मेरौ देवाङ्गनामुखः । परितः स्फुरितैः शके शतचन्द्रं नभःस्थलम् ॥३॥ [ काव्यक. ४.७ ] स्वयमिदं काश्यपीकान्तेनाहित्रयं वितीर्ण 'कुमारसम्भव' सत्कपृथक् सर्गसम्बद्धंचकार मेना विरहातुराङ्गी प्रवालशय्याशयनं शरोरम् । हिमालयो नाम नगाधिराजः तव प्रतापज्ज्वलनाज्जगाल ॥४॥ [ कुमार.] इत्याद्यवसेयम् ॥१३॥ निखिलवृत्तबीजार्थोत्पादनाय सामग्री प्रतिपादयति मनःप्रसत्तिः, प्रतिभा, प्रातःकालोऽभियोगिता । अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥१४॥ एतेऽर्था लोकस्यार्थप्रकाशहेतवो भवन्ति । समस्ताधिव्यपगमान्मनसोऽन्तःकरणस्य प्रसत्तिः शान्तिः, प्रतिभा अमलमेधा, प्रातःकालः प्रभातसमयः, तस्योपलक्षणत्वादपररात्रिसमयो मन्तव्यः । तत्र हि अल्पधियोऽपि बुद्धिः प्रसरीसर्ति । अभियोगिता उद्यमवत्ता; अनेकानि च तानि शास्त्राणि च तथा तानि पश्यन्तीत्येवंशीलोऽनेकशास्त्रदर्शी, तस्य भावः; तत्त्व विविधग्रन्थालोकनशीलत्वं च विलोक्यते । इहानभिहितस्यापि समुच्चयार्थकचशब्दस्य लाभाद्यथा अहरहनीयमानो गामश्वं पुरुषं पशुम् । वैषस्वतो न तृप्येत सुराया इव दुर्मदः ॥१॥ [ अथ च वर्ण्यवस्तुपरीवार' दृष्ट्वा बध्नन्विशेषणः । वाक्यैर्वासुशि]कविर्भूयादुर्धरार्थोपमादिभिः ॥ इति । [ ] २ ॥१४॥ अथसंजा[शा ?] तार्थस्योपक्रमे शिक्षामाह समाप्तमिव पूर्वाधं कुर्यादर्थप्रकाशनम् । तत्पुरुषबहुव्रीही न मिथः प्रत्ययावहौ ॥१५॥ कवित्वविधाता वृत्तस्य प्रथमाघे अर्थस्य प्रकाशनं समाप्तप्रायं निर्मिमीते, न तु पर्याप्तमेव । अतो द्वितीयचरणान्ततृतीयचरणयोः समासः सन्धिश्च न वर्त[ ते ? ] ते । अन्यत्रोपमार्थान्तरन्यासप्रभृतिप्रकारैरर्थपूरणं कुर्यात् । तत्पुरुषबहुव्रीहिश्च तत्पुरुषबहुव्रीही समासौ. मिथोऽन्योन्यं प्रत्ययमावहत इति मिथः प्रत्ययावही न विधेयौ । इह तत्पुरुषो बहुव्रीहि समास इति संशयस्थल नानेतव्यम् । यथा-मुरस्य अरिः मुरारिः, मुरः अरिः यस्येति तत्पुरुषबहुव्रीयोः निर्णयः कर्तुं न शक्यते। अतो न एतौ प्रतीतिविधायको निर्दिष्टौ । वृत्त्यन्तरे इतरथाऽपि भ्रान्तिर्यथा-पुरुषश्चासावृत्तमश्चेति कर्मधारयः; गमकत्वाद्विशेषणं परं; पुरुषेषु उत्तमः, सप्तमीतत्पुरुषसमासे वा पुरुषोत्तमः । "परमश्चासौ ईश्वरश्चेति कर्मधारयस्य च विद्यमानत्वात् तत्पुरुषभ्रान्तिरनुचिता भणिते" ति चेन, कर्मधारयसंज्ञाधिकृतौ तत्पुरुषसंज्ञाया अपि वैयाकरणैरधिकृतत्वात् । कर्मधारयस्य तु तत्पुरुषसाहचर्यादेव तत्पुरुषभ्रान्तिरुदितेति । लोकपादादौ भगणोऽ"नुष्टुभि सनौनाद्या"दित्युक्तेः [ का. क. वृ. १.१] Page #39 -------------------------------------------------------------------------- ________________ १० ज्ञानप्रमोदगणिनिबद्धा उपलक्षणाच्च निराकृतोऽपि "तत्पुरुषबहुव्रीही” इति इह न विरुद्धचेत, एतस्य शिक्षाग्रन्थत्वात् ।। १५ ।। पुनः शिक्षान्तरं प्रतिपादयति एकस्यैवाभिधेयस्य समासं व्यासमेव च । अभ्यस्येत्कर्तुमाधानं निःशेषालक्रियासु च ॥१६॥ एकस्यैव वर्ण्यमानस्याभिधेयस्य अर्थस्य समसनं समासः संग्रहः तं; व्यस्यते व्यासः प्रपञ्चः, तमेव च कर्तुं निर्मातु, शिक्षयेत् । च पुनः निःशेषाः समस्ताः, अलक्रियते याभिस्ताः अलङ्क्रियाः । 'कृञः श च' इति [जै. व्या. २.३.८२ ] 1० करणे शप्रत्यये रिङ् रायग्लिङ्- क्ष्विति रिङ्गादेशे इयडू · टापौ । तथा तासु निखिलोपमाद्यलडू कृतिषु एकस्यैव वाच्यस्य वर्ण्यवस्तुनः आधानं आरोपण, निर्मातु शिक्षयेत् इति भावः । बृहदर्थस्य संक्षेपेण यथा ढक्काध्वानप्रतिध्वानमुखरास्त्वद्रिपून् भयात् । लीयमानान्निकुञ्जेषु वारयन्तीव पर्वताः || १ || [ सिंहदेवगणवृत्तौ १. १६ ] । यद्वा- ज्योत्स्नागङ्गा परं ब्रह्म दुग्धधारासुधाम्भुधिः । हारश्चापि न रोचते रोचते यदि ते यशः ॥ २॥ [ सिंहदेवगणिवृत्तौ १-१६ ] एतस्यैवार्थस्य व्यासेन यथा यात्रारम्भयान कानकशतध्वानप्रतिध्वानिनः स्वस्योच्छेद पराभवागमममी संभाव्य शंकाकुलाः । त्रासावेश्वशाद्विशन्तमधुना त्वद्वैरिराज दूरादेव निराकरिष्णव इव स्वामिन्विभ्रान्त्यद्रयः ।। ( २ ) ३ || [ सिंहदेवगणवृत्तौ १.१६ ] तथा सकलालङ्कृतिषु अर्थारोपणविषये शिक्षा यथा - ' वदनमेतस्या; सुन्दरं इतीयत्तावच्छिन्नपरिमाणोऽर्थः ' आननाम्बुजं मनोज्ञं' इति रूपके आरोप्यते; 'पद्मवदनाया; वक्त्रेऽस्याः मधुव्रतराजी नलिनबुद्धया निपतति' इति भ्रान्तिमदलङ्कृतिः । 'विदग्धनितम्बिनीवदनेन्दौ निष्पादितेऽपि हिरण्यगर्भेणेन्दुः किं घटितः' इत्याक्षेपः, 'सुरूपप्रमदाया आननं कमलं वेति' संशीत्यलक्रियायाम्, 'इदमेतस्याः वदनं न किन्तु नलिनं' इत्यपह्नुतौ; 'अनाभरणसुभगमङ्गनाया. मुखं' इति [वि]भावनायां; 'रूपवद्वामायाः अस्या आननकलाभृदर्चिभिः निरस्ते विलासवेश्मध्वान्तपटलेन विचिन्तयति गृहमणि परिजन' इत्यतिशये, इत्थमपरास्वप्यलक्रियासु तस्मिनेवैकाभिधेयेऽभ्यासो विधेयः ||१६|| कवित्वनिर्मातुर्विशेषं प्रख्यापयति स्यादनधन्तपादान्तेऽप्यशैथिल्ये लघुर्गुरुः । पादादौ न च वक्तव्याश्वादयः प्रायशो बुधैः ॥१७॥ लंध्यते लघुः, 'रयिलधीत्युर्नलुक् च लघुरपि'; [हे. उ. ७४०] 11; गिरति गुरुः ‘कृपया तवति उः गुरुर्भवेत् । [हे. उ ४४१] 18 कुत्र सति ? बन्धस्याशैथिल्ये स्थैर्ये सति । क्व ? अनर्घान्तपादान्तेऽपि 10 पा. अ. ३, ३.१०० जसः, ला. ' कृष्णः वा शव' म. कृ. ५.८५ 11. भूले तुं – 'रङ्घि लङ्घि लिइ गर्न कूच इति । 12. मूले तु वृग - बरटू' इति । Page #40 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः अर्धस्य पूर्वापरार्धलक्षणस्यान्तः पर्यन्तः; नार्धान्तो अनर्धान्तः, पद्यते पादस्तुरीयकोंऽशः, तस्यान्तः पादान्तः, अनर्धान्तश्चासौ पादान्तश्च, स तथा तस्मिन् । यत्तावत् द्वितीयतुर्यचरणरूपार्धान्तपादे सर्वच्छन्दसु लघोर्गुरुत्व, तदा आस्ताम् । प्रथमतृतीयाहिलक्षणानर्धान्तपादान्तेऽपि लघुर्वर्णो गुरुर्भवतीत्याशयः । यथा सम्पन्न सिद्धिपुरसङ्गममङ्गलाय मायोरुबारिरुहिणीवरकुजराय । वीराय ते चरमकेवलिपुङ्गवाय कामं नमो समदयादभिसत्तमाय ॥ [ ] इत्यादिष्वक्सेयम् । तथा - "तौः पादस्य चरणस्यादौ प्रायशो बाहुल्येन चादयोऽव्ययलक्षणा न प्रयोक्तव्याः ।" यथा च "स्तौमि नाभेयमिहाजितं जिनम्" इत्यादि । प्रायश इत्युपादानात् हे, अरेरे, हन्त, हाहो, अहो, आः, इव, हो, कि न, धिक् प्रभृतीनां न दुष्टता । यथा-- 'अहो योगस्य माहात्म्यम', इति योगशास्त्रे [हे.यो.शा.१. १०] 'अरे, त्वं साध्वसं मा गाः ।' "किं किं सिंहः १ ततः किम् ?' 'नरसदृशवपुः देव चित्रं गृहीतो नैतादृक् क्वापि ' इत्यादि । ‘धिगेतौ ग्रामगामिनौ ।' 'रे मातङ्गीपते, नूनम् ।' 'आः' सविसर्गः कोपे पीडायां च । 'आः किमेतदिहोच्यते ।' 'दुर्लभं प्राप्य मानुष्यं हा मुधा हारितं मया ।' 'हे देव, किंकरमिमं परिभावयेह ।' 'न पादादौ खल्वादयः' [का.सू वृ -५.९.५] इति वामनीयनिषेधेऽपि इव शब्दस्य पादादौ प्रयोगः, कवेः औदम्यात् । माघसप्तम स्थलयेत्यादिद्वाषष्टि[ष्ठि]तमवृत्तपादादौ इव प्रयोगः, इत्यादि स्वयमभ्यूह्यम् ॥१७॥ विचक्षणसमयशिक्षा प्रकटयिषुराह भुवनानि निबध्नीयात् त्रीणि सप्त चतुर्दश । अप्यदृश्यां सितां कीर्तिमकीर्ति च ततोऽन्यथा ॥१८॥ कविर्भवति सर्वमेषु । भुवनानि 'सूधूभू' [हे.उ. २७४] इति किदनः। विष्टपानि त्रीणि स्वर्गमर्त्यपाताललक्षणानि निबध्नीयात् प्रश्नीयात् । यथा सप्त-तल १, वितल २, रसातल ३, सुतल ४, नितल ५, तलातल ६, पाताल ७ रूपाणि । चतुर्दश च प्रागुदितसप्तकान्वितमूलोक ८, भुवोलोक ९, स्वोंक १०, अहलो क ११, जनलोक १२, तपोलोक १३, सत्यलोक १४ आत्मकानि । मतान्तरे चैकविंशतिर्मुवनानि वेत्यध्याहारः । तथा अदृश्यामपि अमूर्तामपि; कीयंते कीर्तिः, सा अतिहेतियूतिभूतिज्ञप्तिकोर्तीति साधुः, तां कीर्तिम् । सिनोति मन एषो सितो, तोमवदातां निबधनी. यात् । च युन, अदृश् यामप्यकीर्तिम्, ततो धवलकीतः, अन्यथा नैवंविधां श्यामा प्रथ्नीयात् ॥१८॥ Page #41 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा वारणं शुभ्रमिन्द्रस्य चतुरः सप्त चाम्बुधीन् । चतस्रः कीर्तयेद्वाष्टौ दश वा ककुभः क्वचित् ॥१९॥ यद्यपि ईभाना हस्तीनां प्रायः श्यामो वर्णः, तथापि लब्धवर्णः; इन्दति इन्द्रः, "भीवृधीति रः"; [हे. उ.३८७] तस्य इन्द्रस्य बिडोजसः वारयत्यरीन वारणः, तं वारण ऐरावणद्विपं; शोभते शुभ्रः, 'शुज्यजोतिकित् रः' [हे. उ. ४६३ ]; शुभ्रधवलं, कीर्तयेत् वर्णयेत् । सूर्याश्वादीनां नीलप्रभृतिको वर्णः स्वयं मन्तव्यः । तथा-अम्बू निधीयन्ते एषु अम्बुधयः तान् , पूर्वाब्धादिभेदात् चतुरः समुद्रान् । वा अथवा, सप्त-लवण १, क्षीर २, दधि ३, आज्य ४, सुरा ५, इक्षु ६, स्वादुवारि ७ सागरलक्षणान् लोकव्याख्यातान् कीर्तयेत् । तथा चतस्रः- चतेग याचने, चत्यत आभिरिति चतस्त्र । "चतेरूर" इत्युणादिसूत्रेण [हे. उ. ९४८] उर् प्रत्यये 'चतुर' शब्दसिद्धौ स्त्रियां द्वितीया बहुवचने, ताः चतुःसंख्याकाः । कं वायु, कुनन्ति विस्तारयन्ति ककुभः । ककुत्रिष्टुभनुष्टुम् इति क्विबन्तानि पात्यन्ते, ताः ककुभो दिशः । पूर्वाद्याशाभेदात् कीर्तयेत् । वाऽथवा अष्टो, प्रदिक्चतुष्टयमेलनात् । क्वचिद् ऊर्ध्वाधोदिक्क्षेपाद् दश वा वर्णयेत् । इहानुदितोऽपि कविसमयो यथा-मन्मथो मूर्तोऽमूर्तश्च कीयते, क्षीराब्धिरेक एव; सुरभौ न मालत्याः विकाशो[सः]; वनितानां कटाक्षः सितोऽसितो सितासितो वा । सितो यथा धनजयस्य उज्जभ्भाननमुल्लसत्कुचतटं लोभभ्रमद्भूतलम् स्वेदाम्भः स्नपिताङ्गयष्टिविगलदु ब्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः साम्प्रतम् मुग्धे ! दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥१॥ [ अ. श. ? ] असितो यथागतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षः काल(लि)न्दोलघुलहरिवृत्तिः प्रभवति ।। इदानीमस्माकं जठर [जरठ)कमठीपृष्ठकठिना मनोवृत्तिस्तत्कि व्यसनिनि मुधैव क्षपयसि ॥२॥ सितासितो यथा-[ अदृश्यन्त पुरस्तेन येषां खञ्जनपङ्क्तयः । अस्मर्थन्त विनिःश्वस्य प्रियानयनविभ्रमाः॥३॥ ॥१९॥ [ रामचरित १.१९] पुनः शिक्षामभिधत्ते यमकश्लेषचित्रेषु बवयोर्डलयोन भित् ।। नानुस्वारविसगौ तु चित्रभङ्गाय सम्मतौ ॥२०॥ यच्छति यम तदेव यमक, श्लेषणं श्लेषः । चीयते चित्रं, 'चिमिदी'ति [ हे. उ. ४५४ ] त्र'; चित्रयति वैचित्र्य सम्पादयति इति वा चित्रम् । ततो द्वन्द्वः-यमक च श्लेषश्च चित्र च तानि, तथा तेषु यमक लेषचिगेषु अलकारेषु । बवयोः बकारवकारयोः, डलयोः डकारलकारयोः, न भित् न भेदो भवति । तथा, अनुस्वर्यते मुखनासिकाभ्यामुच्चार्यते इत्यनुस्वारः । घधि अनुस्वारणं वा [हे. व्या. ३.२ ८६] । विसृज्यते विरम्यते विरतिरूपोऽर्थोऽनेन इति विसर्गः । ततो द्वन्द्वःअनुस्वारश्च विसर्गश्च अनुस्वारविसगौं । चित्रस्य हारछत्रबन्धादिलक्षणस्य, भङ्गाय स्वयमेव लक्ष्यते Page #42 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः इति भङ्गः । धनि भङ्गोऽनेकार्थः, तस्मै विधाताय सम्मतौ उचितौ न भवतः । उदितं च बवयोडेलयोश्चैव सशयोरलयोस्तथा । अभेदमिव वा-छन्ति येऽलङ्कारविदो जनाः ॥१॥ (२०)15 यथाक्रममुदाहियन्ते शङ्कमानैर्महीपाल कारागारविडम्बनम् । त्वद्वैरिभिः सपत्नीकैः श्रितं बहु विडम्बनम् ॥२१॥ हे महीपाल, हे काश्यपीपते; त्वरिभिः त्वदरातिभिः । वन्यते इति वन', 'वर्षादित्वादल' [ शा. व्या वर्षादश्च ३.२.१०७ १ ], काननं; श्रितं सेवितम् । किं विदधान: ? तव कारा चासा. वगारं कारागारं, तत्र । विडम्बनं गुप्तिवेश्मकदर्थनम् । शङ्कन्ते इति शङ्कमानाः, तैः शङ्कमानैः विचिन्तयद्भिः । पुनः किं लक्षणैः ? सह पत्नीभिः स्त्रीभिर्वर्तन्ते इति सपत्नीकाः, तैः सपत्नीकैः । कथंभूतं वनम? बहुबिल बहूनि बिलानि नागकोलकप्रभूतिविहितविवराणि यत्र तद् बहुबिलम् । इह यमकालकारे विडम्बन बहुबिल वन इति बवयोर्डलयोरभेदः ॥२१॥ त्वया दयाण विभो ! रिपूणां न केवलं संयमिता न बालाः । तत्कामिनी भिश्च वियोगिनीभिः मुहुर्महीपातविधूसराङ्गाः ॥२२॥ विभवति शत्रून् (उ]न्मूलने समथों भवति विभुः । शंसन् स्वयं विप्राद्भुवोडुरिति दुः, तस्य सम्बोधने, हे विभो, हे नायक । 'इति रिपवः कस्यर्तिभ्यामिति पुक् [हे. व्या. ४.२.२१ ] । तेषां रिपूां, बलन्ति प्राणन्ति स्तन्येन बालाः, ज्वालादित्याणः डिम्भा योषितो वा । अद्यत इति आर्द्रः, चिजीतिरे दीर्घत्व च । दयया आर्द्रः दयाद्रः, तेन । केवलं त्वया द्रयाण सता, न संयमिताः न बद्धाः इति न, किन्तु तत्कामिनीभिः- तेषां शत्रणां कामिन्यः, ताभिः, भत वियोनीभिः । पल संवरणे, वल्यन्ते संक्रियन्ते एभिरिति कर्मणि घनि बालाः केशाः, न संयमिताः न बद्धाः । कीदृशाः बालाः, वनिताः केशाः च ? मुहुर्मही० धुनाति चेतः धूसरम् 'कृधूतनीतिकित्' हे. उ. ४४०] सरः । विशेषेण धूसरं ईषत्पाण्डुविधूसर, मुहुः वारंवारम् , मह्यां पातेन विधूसरं, अङ्ग शरीरं येषां यासां वा ते, ताः तथा । इह श्लेषालंकृतौ बालबालशब्दयोर्वबयोरैक्यम् ॥२२॥ श्लेष एव डलयोरभेदत्वं प्रतिपादयति देव, युष्मद्यशोराशि स्तोतुमेनं जडात्मकम् । उत्कण्ठयति मां भक्तिरिन्दुलेखेव सागरम् ॥२३॥ हे देव त्वदीय[ या ] भक्ति. परिचर्या, एनं मां बाहुल्येन प्रोतस्मरणं उत्कण्ठा, तां करोति इति उत्कण्ठयति, उत्सुकोयति । किं कर्तुम् ? यशसां राशिः यशोराशि , युष्माकं यशोराशिः युष्मद्यशो. 13. सारस्वतव्याकरणे १.१८ प्रायः समाना, अत: नेपा मूलग्रन्थस्य कारिका, यथा प्राप्यते पा. मध्ये । Page #43 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा राशिः, तं स्तोतुं ईडितुम् । कि लक्षणं माम् ? जडः आत्मा स्वरूपं यस्य सः जडात्मकः, तं, जाल्म स्वभावम्-केवकम् । लिख्यतेऽनया लेखा, इन्दोः चन्द्रस्य लेखा इन्दुलेखा चन्द्रिका, सा इव । सगरपुत्राणामयं, ते खातत्वात् सागरः, तं सागरम् । यथा इन्दुलेखा रत्नाकरमुत्कण्ठयति, कण्ठात् उच्छ्रित निर्भिमोते। कीदृशं सागरम् ? जलात्मक जलमयम् ॥२३॥ चन्द्रेडितं चटुलितस्वरधीतसाररत्नासनं रभसकल्पितशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ॥२४॥ हारबन्धचित्रम् । अहं वीरं पश्यामीत्यन्वयः । कथंभूतं वोरम् ? चन्देडितं चन्द्रण ग्रहगणोरुनायकेन, ईडतो वर्णितः, तम् । पुनः कीदृशम् ? चटुलितेति० - स्वरति इति स्वः अन्येभ्योऽपि दृश्यत इति स्वरतेर्विचस्वरव्ययं, तेन । स्वः त्रिविष्टपं, तद्वासिसुरजनेनाधीतं भणितं, सारं बलं यस्य सः स्वरधीतसारः इन्द्रः । रत्नेन मण्डितमासनं रत्नासनम् तस्य रत्नासन तथा । चटुलितम[मा]न्दोलितं स्वरधीतसाररत्नासन येन स तथा, तम् । देवाधिदेवस्य कल्याणकेषु शक्रप्रभृतीनां पीठानि तरलितानि भवन्ति । यद्वा स्वः नाके, अधीतः प्रतीततया पठितः, मन्दराद्रिः तस्य सारम् । पाण्डुकम्बलशिलास्थं मणिमयासनम् । चटुलितं प्रेखितं, स्वरधीतसारस्य स्वर्णाद्रः सारं रत्नासनं येन स तथा तम् । ज्ञातनन्दनेन सुरगिरेः प्रेखोलनादासनमपि प्रेखोलिमिति भावः । पुनः कीदृशम् ? रभसकल्पितेति रभसेन रंहसा, कल्पितं खण्डितं, शोकजातं दुःखवृन्दं येन सः, तथा तम् । पुनः किमूतं ? पापेत्यादि-पान्त्येभ्यः पापानि, 'तिमूतामचिक्ले दे', [शा. व्या ३.४.१५ अचि ?तियन्ति इति तिमिराणि, 'तिमिरुची'त्यादिना तिमेः किरः, ततः पापान्येव तिमिराणि दुरिततमांसि, तेषां क्षयः, तं करोति इति पापतिमिरक्षयकारः । चीयतेऽसौ कायः, चिति देहे तिघञ् त्वं च, तदनु पापतिमिरक्षयकारः कायो यस्य स तथा, तम् । पुनः कथं भूतम ? अल्पेतराणि भूयासि, अमलानि विमलानि, तपांसि यस्य सः, तथा । कचन्ते कचाः चिकुराः, तेषां लोपः नाशः, तेन लोचनं लोचोऽदर्शनं यस्य स., तथा । अल्पेतरामलतपाश्चासौ कचलोपलोचश्च, स तथा, तम् । यद्वा अल्पेतरामलतपसे केशोद्धरणलोचो यस्य सः तथा, तम् । अथ वैनस्तमिश्रस्र ? ]क्षयकारकस्य, अर्थतोऽर्हतः कायोमूर्तिलागः, तं पश्यामि इति सम्बन्धः । इह चन्द्रेडितचटुलतपदद्वये डलयोरैक्यम् । हारबन्धचित्रस्य स्थापना ॥२४॥ प्रचण्डबल! निष्काम ! प्रकाशितमहागम ! । भावतत्त्वनिधे ! देव ! भालमत्राद्भुतं तव ॥२५॥ छन्नचित्रम् । हे देव, अत्र विष्टपत्रयेऽपि तव भा द्युतिः, अलं अत्यथ, अद्भुता विस्मयविधायिनी अस्ति । पाठान्तरे भालं अलिकं अद्भुतं वर्तते । इह कर्तृपदान्वयानुरोधेनानुनुदितमप्यस्ति इत्यादि क्रियापदं लभ्यते । तत उक्तम्, देवाधिदेवस्यामन्त्रणविशेषणान्याह - हे प्रचण्डबल, प्रकर्षेण चण्ड तोत्र बलं यस्य सः प्रचण्डबलः, तस्य सम्बोधने तथा । परानाकलनोयानन्त सामथ्र्यो पेतत्वात् प्रतीक्ष्णपराक्रमः । तथा, हे निष्काम, निर्गत: कामात् मन्मथात् निष्कामः, तस्य आमन्त्रणे । तथा " निदुबहिराविःप्रादुश्चतुरा" [ हे. व्या. २.३.९] इत्येतेन कातन्त्रविस्तर सूत्रेण निरोरः षत्वसिद्धौ सत्यामपि बाहुलकादिह चित्रकृते पत्वं न निरमायि । एतेन निष्कामपदान्तःस्थो विसर्ग एवेति Page #44 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः व्यवस्थितम् । तथा हे प्रकाशितमहागम! महान् चासौ आगमश्च महागमः, प्रकाशितः महागमः येन सः, तथा तस्य आमन्त्रणे । अविसंवादिद्वादशाङ्गीप्रणेतृत्वात् प्रकटितोरुप्रवचन । तथा, हे भावतत्त्वनिधे, हे दे । भवत्यस्मिन्भावोऽभिप्रायः, तस्य तत्त्वानि भावतत्त्वानि अन्तरङ्गतत्त्वानि ज्ञानादीनि । नियत धीयते निधिः, तेषां निधिरिव निधिर्यस्य तस्य सम्बोधने तथा । छत्रचित्रेऽत्र बवयोरभेदः । एतच्चित्रं छत्रमालेख्य वाचनीयम् ॥२५॥ भवका ननमत्तेभ ! भग्नमायातम प्रभ! । विनयावां स्तुवे वीर ! विनतत्रिदशेश्वर ! ॥२६॥ पद्यमप्येतत् क्षेपकम् । छत्रचित्रं टीकान्तरे। सुगमत्वात् अव्याख्यातस्यापि अस्य कश्चन अथों विव्रीयते । हे वीर, विशेषेण ईरयति प्रेरयति कर्माणि इति वीरः, तस्य आमन्त्रणे तथा । हे जातनन्दन, अहं, विनीयते कर्म अनेन इति विनयः, तस्मात् विनयात् , त्वां स्तुवे । परमेश्वरस्य सम्बोधनविशेषणानि ब्रूते । हे भवकाननमत्तेभ-भवः चातुर्वर्गिकः संसारः, कन्यते गम्यतेऽस्मिन् काननम् । चिदनेत्यने निपात्यते कमनित्यमस्मिन्निति, वास एव गहनरूपत्वात् । काननं वनं, भवकाननम् । एति इभः, 'इणः' [हे. व्या. २.१.५१] किदिति भः, मत्तश्चासाविभश्च मत्तेभस्तस्मिन्, मत्तेभ इव मत्तेभो यः स तथा, तस्य आमन्त्रणे । तथा हे भग्नमायातमःप्रभ-मात्यनया माया, 'स्थाछाभासेति' यः,14 ताम्यन्ति अनेन तमः, 'असित्यस् 'हे. उ. ९५२]प्रभाणं प्रभा । ततोऽयमर्थः माया तृतीयकषायात्मिका, तमः मिथ्यात्वविषयतृष्णादिपापं, माया च तमश्च मायातमसी; यद्वा मायैव तमः, विवेकालोकतिरस्कारित्वादन्धकारं, तयोः तस्य वा प्रभा कृष्णत्विट्, ततश्च भग्ना मायातमःप्रभा येन यस्माद्वा तथा । तस्य सम्बोधने - हे भग्नमायातमःप्रभ । अथवा-भग्नं मायातमो येन सः, भग्नमायातमाः, तस्य सम्बोधने-हे भग्नमायातमः । समवसृतिसमागत त्रिदशदनुजमनुजतिर्यग्जं तु हद्ववर्तितमसः सदुपदेशांशुभिः तिरस्करणात् । निरस्तशाठ्यध्वान्तप्रकर्षण भाति । क्वचित् इति उ प्रत्यये प्रभः, तस्य आमन्त्रणे हे प्रभ, विश्वत्रयस्पृहणीयाद्भुतरूपकान्ते । भग्नमायातमाः चासौ प्रभश्च स तथा, तदामन्त्रणे इति वा । हे विनतत्रिदशेश्वर, विशेषेण नता: नम्रीभूता त्रिदशेश्वराः देवेन्द्राः यस्य स तथा, तस्य सम्बोधने तथा ॥२६॥ अधीत्य शास्त्राण्यभियोगयोगादभ्यासवश्यार्थपदप्रपञ्चः । तं तं विदित्वा समयं कवीनां मनःप्रसत्तौ कवितां विदध्यात् ॥२७॥ कविः क वतां-कवेः कर्म कविता, तां कवितां कुर्यात् । इह अभिधास्यमानाभ्यासवश्यार्थपदप्रपञ्चः इत्यस्मात् प्रसिद्धविशेषणात् कविः इति विशेष्यपदं लभ्यते, 'विशेषणमात्रप्रयोगे सागराम्बरादि. वत्तावतैव विशेष्यप्रतीतेः' इत्याह वामनः । किं च विशेषणप्रयोगो विशेष्यप्रतिपत्तौ हेतुरिति, कर्मक्रियान्वयसामर्थ्याद्वा । किंकृत्वा ? अभियोगः उद्यमः, तस्य योगः तस्मात् , शिष्यते शिष्येभ्यः स्तत्त्वं प्रतिपाद्यते एभि इति । शास्त्राणि शब्दालङ्कारशास्त्रादीनि । अध्ययन पूर्वमधीत्य पठित्वा । 14. मूले तु- 'स्था-ईश-भास-पिस-कस: वरः' (हे. व्या. पू. २.८१) 15. विशेषणमात्र प्रयोगो विशेष्यप्रतिपत्तौ [पू. १.१०] Page #45 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिवदा किंलक्षणः १ अभ्यास० अर्थाश्च पदानि च अर्थपदानि, तेषां प्रपञ्चः व्यासः, स तथा; अभ्यासेनवश्यः वश[शं]गतोऽर्थपदप्रपञ्चो यस्य सः तथा । पुनः किंकृत्वा ? तं तं पुरातनविपश्चित्प्रयुक्तम् असतोऽपि निबन्धेन निबन्धेन सतोऽपि च । नियमेन च जात्यावे. कवीनां समयविधा ॥ इति [का. क. १.५.९४] ॥१॥16 त्रिधा त्रिभिः प्रकारैः, कवीनां समयं लब्धवर्णसंकेताप्तोक्तिं ज्ञात्वा । क्व सत्याम ? मनसः अन्तः करणस्य, प्रसत्तौ निर्मलतायां सत्याम् ॥२७॥ इति श्री बृहत् खरतरगच्छे भट्टारकश्रीजिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पट्टानुक्रमसंजातश्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेयवाचनाचार्यज्ञानप्रमोदगणिविनिर्मितायां वाग्भटालङ्कारवृतीप्रथमः परिच्छेदः ॥१॥ 16. का. शा. १.१० कारिकास्म समाना । Page #46 -------------------------------------------------------------------------- ________________ द्वितीयः परिच्छेदः अथ वृत्तस्याङ्गतां बिभ्रणिषुः आह संस्कृतं प्राकृतं तस्यापभ्रंशो भूतभाषितम् । इति भाषाचतस्रोऽपि यान्ति काव्यस्य कायताम् ॥१॥ इति चतस्रोऽपि भाषाः, तस्य प्रागुदितस्वरूपस्य काव्यस्य, कायतां शरीरता, यान्ति प्राप्नुवन्ति । इति इति किम् ? संस्क्रियते स्म संस्कृतम् १, प्रकृतेः संस्कृतात् जातं प्राकृतं २, तस्य प्राकृतस्य लक्षणतः अपभ्रष्टः, अपभ्रंशः। अपशब्दः कुस्सायां, असंस्कृतत्वात् , कुत्सितशब्दो वा ३ । भाष्यते स्म भाषितं, भूतैः भाषित भूतभाषितं, पैशाचिकमित्यर्थः ४। रसोल्लासः मागधमित्यादि, यन्मागधभाषालक्षगं, शौरसेनी च प्राकृते, इत्यतो भाषाभूयस्यो न विद्यन्ते, निखिलिनीवृद्भाषा अपि । प्राकृतेऽपि समुच्चये वृत्तस्य स्वलक्षणमाप्नुवन्ति इत्यर्थः ॥१॥ संस्कृतं स्वर्गिणां भाषा शब्दशास्त्रेषु निश्चिता । प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा ॥२॥ स्वर्गोऽस्ति एषामिति स्वर्गिणः। देवाः, तेषाम; भाष्यते भाषा, संस्कृतमिति भण्यते । कीदृशी? शब्दशास्त्रेषु व्याकरणेषुः प्रकृतिप्रत्ययद्वारेण अर्थस्य वाचको यः साधुशब्दः सः संस्कृतो भण्यते । तत्स्वरूपत्वेन निश्चिता, सम्यक् व्युत्पत्त्या निर्धारीकृता । प्राकृतमनेकप्रकारं सम्भवति । तज्जेतितज्जं च तत्तुल्यं च देश्यं च तज्जतत्तुल्यदेश्यानि, तानि आदौ यस्य तत्तथा, तस्मात् संस्कृतात् जायते स्म । तज्जं यथा-- सिरिसिद्धराय सच्चं साहसरसिओ ति कित्तणं तुज्झ ।। कहमन्नहा भण मह पडन्तमयणस्थमक्कमसि ।। हे श्री सिद्धराजजयसिंहदेव, इति तव कीर्तनं सत्यं विद्यते । इति इति किम् ? साहसरसिकः । अन्यथा मम मन. अन्त करण, कथं केन प्रकारेण, आक्रामसि ? किंभूतं मनः ? पतन्ति मदनास्त्राणि कामशरा यत्र तत् , पतन्मदनास्त्रम । तेन संस्कृतेन तुल्यम् तत्तुल्यम्, समसंस्कृतम् । यथा---' परसमयतिमिरतरणिमित्यादि ' स्तुतयः । प्राकृतशब्दाश्चेह अन्यथाभावं नाप्नुवन्ति । देशेषु कर्णाटप्रभृतिषु भवं देश्यम् । यथा सत्ताससंजोयण' शब्दरचेह देश्यः चन्द्रार्थकः, इत्याद्यनेकधा भवति । आदिशब्दात् शौरसेनीमागध्यौ आदीयेते, शौरसेन्याम् । इदानीं' शब्दे इलोपो यथा 'सो दाणि सिराय महाणुभागो' इत्यादि । तत्' शब्दस्य ता ता एहि तथा तस्य दः, 'विगददुहहेदुमोहारिकेदूदयं' इति । मागध्यां यथा रस्य लः, णस्य नः । यथा-'तरुण'स्थले 'तलुन' इति । तथा-- असुलसुलविसलनललायसे विदपदे रुक्षस्थाने लुक्खम् । एतत्प्रभृतिकमपि प्राकृतमवसेयम् ॥२॥ 1. ' भाषा शब्दशास्त्रेषु...स्वर्गिणः' -कारिकाभागसहित मिदं व. पुस्तके नास्ति । Page #47 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा अपभ्रंशस्तु तच्छद्ध तत्तदेशेषु भाषितम् । यद्भूतैरुच्यते किंचित्तभौतिकमिति स्मृतम् ॥३॥ तु पुनः, सोऽप्रभ्रंशः स्यात् । यत्तज्जनपदेषु शुद्धं इतरभाषाभिरसंपृक्तं भाषितं भवति । यथानिम्मल तुह मुहचंद जे पहु पेक्खहि पसरसि य० । यदिह सर्वधर व्याख्यातं दर्यते-अपभ्रश्यति अपशब्दो भवति, अपभ्रंशः । अच् शब्दानुशासनेनाव्युत्पादितो योगान्तगा गि ?] न्यादिशब्दोऽपशब्दः, स सर्वः शब्दानुशासनशास्त्रे अपभ्रंश उच्यते । काव्ये तु आभीरादिभाषाऽपभ्रंशः । वचन अत्र असंजातोऽपि रकारः स्यात् । यथा भ्रारड तुहुं अइप्राण्डियउ दीसह सच्च पढंतु । कहिमा कइअह आविसइ अम्हकेरो कन्त ॥ [ ] भूतैः प्रोक्त भौतिकं, भूतैर्यत्किञ्चित्प्रोच्यते, बुधैरेतद्भौतिकं पैशाचिक भणितम । दकारस्येह तकारो यथा-मालुतेवं तेवं नमह । तथा 'हृदय'स्थो यः पत्वमापद्यते, यथा-- ‘हित कम्पेह' इत्यायू ह्यम् ॥३॥ प्रन्थस्योभयप्रकारतामभिधत्ते छन्दोनिबद्धमच्छन्दमिति तद्बाङ्मयं द्विधा । पद्यमाद्यं तदन्यच्च गचं मिश्रं च तवयम् ॥४॥ इत्यमुना प्रकारेग तज्जगत्प्रतोतं, वाचा विकारो वाङ्मयं शास्त्रं द्विधा, द्विप्रकारं भवति । एक छन्दोनिबद्धं मात्रावर्णगणबन्धभेदात् छन्दसा निबद्ध, द्वितीयं अच्छन्दः छन्दोऽपेतं, आदौ भवं आद्य, प्रथमं छन्दोनिबद्ध पद्यं प्रतिपाद्यते, तदन्यत् तस्मादन्यत् छन्दोविरहितम् गद्यं पठचते । च पुनः, तयोद्वयं तवयं छन्दोनिबद्धाऽच्छंदसोर्द्धय' मिश्र भण्यते । उपलभ्यते च गद्यपद्यात्मकं चमकथादिनाटकप्रभृतिक च मिश्रम ॥४॥ वृत्तदोषानपनिनीषुः अह अदुष्टमेव तत्कीत्यै स्वर्गसोपानपङ्क्तये । परिहार्यानतो दोषां स्तानेवादौ प्रचक्ष्महे ॥५॥ तत् काव्य', अदुष्टमेव अपगतदोषमेव, कीत्यै यशसे भवति । किंविशिष्टाय ? स्वर्गसोपानपतयेस्वर्गस्य त्रिविष्ट पस्य, सोपानपङ्कितरिव आरोहणपरम्परेव सोपानपङ्क्तिस्तस्यै । यथा कश्चित्पुमान् सोपानावल्ल्याऽतीवोच्चावासमारोहति, तथा तदभिज्ञः सम्यकवित्वलब्धिस्फूर्तिमत्ताकप्राज्यप्रतापप्रसरणोद्भूतसितकरसितकीर्तिलक्षणारोहणश्रेण्या त्रिदिवसौधमध्यमध्यास्ते, कविकोतेस्तत्रापि व्याप्रियः माणत्वात् । अतो अस्मात्कारणात् , तानेव दोषान् आदौ प्राक् प्रचक्ष्महे वयं ब्रूमहे । कीदृशान् ? परिहार्यान् , परिहर्तुमर्हाः परिहार्याः तान् ॥५॥ 2. परिहार्याः ततो दोषा-पा. Page #48 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः १९ काव्ये दोषत्रैविध्यं पदवाक्यार्थदोष भेदात् । तत्र प्रथमं पदविषयकं दोषाष्टक उद्दिशति अनर्थकं श्रुतिकटु व्याहतार्थमलक्षणम् । स्वसंकेतप्रक्लुप्तार्थमप्रसिद्धमसम्मतम् ॥६॥ ग्राम्यं यच्च प्रजायेत पदं तन्न प्रयुज्यते । क्वचिदिष्टा च विद्वद्भिरेषामप्यपदोषता ॥७॥ (युग्मम्) नास्ति अर्थः प्रयोजनं यस्य तदनर्थकम् १ । श्रूयतेऽनया श्रुति , चादित्वात् क्तिस्तत्र; श्रवणे कटु दु सहं श्रुतिकटु २ । व्याहतो विरुद्धोऽर्थो यस्य तव्याहतार्थम ३ । लक्ष्यतेऽनेनेतिलक्षणं, न विधते लक्षगं शब्दशास्त्रोक्तरूपं यत्र तदलक्षणम् ४ । स्वसंकेतेन स्वाभिप्रायेण, प्रकृतो रचितोऽर्थः यस्य तत् स्वसंकेतप्रक्लुप्तार्थम् ५ । क्वचन नये प्रणीतमपि यन्न तथा प्रसिद्ध तदप्रसिद्धम् ६ । यन्न क वेसनयाभिमतं तद मनं ७ इत्यभिधीयते । ग्रामे भवं ग्राम्य, ग्रामीणलोकवाक्सदृक्षमित्यर्थः ८। यत्पदमनर्थकं प्रादुर्भवेत् बुधैः तत्पदं न प्रयुज्यते, काव्ये हि ताहपदस्यानभ्यर्हितत्वात् । यत्यत्र वक्ष्यमाणसमुच्चयाद्यर्थाभिधायकचशब्दस्य सम्बन्धादयमर्थः । च पुनः, यत्पदं श्रुतिकटु भवति तत्पदं नानीयते । एवामेतः आरभ्य ग्राम्यमित्येतत्पदावधि सर्वत्र सम्बन्धनीयम् । च पुनः, क्वचन अनुवादोपहासादौ विद्वद्भिः पुराणविचक्षणेः एषामनर्थकादीनामप्यदोषता निर्दोषता इष्टा कथिता । यथा " मुखं चन्द्राश्रयं धत्ते श्वेतश्मश्रुकराकुरैः । अत्र हास्यरसोद्देशे प्राम्यत्वं गुणतां गतः ॥' १.६-७।। युग्मम् ।। [सिंहदेवगणिवृत्तौ २.७ ] यथो इष्टानर्थकादिदोषस्वरूपं विवक्षुराह प्रस्तुतेऽनुपयुक्तं यत्तदनर्थकमुच्यते । यथा विनायकं वन्दे लम्बोदरमहं हि तु ॥८॥ प्रस्तुतेऽपक्रमभाविते पदसमूहात्मके वाक्ये, यन्नोपयुक्तं अनुपयुक्तं अनुपयोगि गी ? ] भवति, तत्पदमनथक शं दूषण भधीयते । अत्रोदाहियते । यथेति दृष्टान्तोपन्यासे 'अहं विनायकं वन्दे' इत्येतावत्याभहिते अर्थसिद्धौ जातायां लम्बोदरीमति स्वरूपमात्रवाचकाभिधानमनर्थकम् । “हि तु' इति च पादपूरणार्थ गृहोतमपनर्थकम । यत्तु वक्ता आह्लादसाध्वसादिबलात् द्वित्रिः पदं प्रयुक्त, तत्र स्थलेऽ दोषो न स्यात् । यहाह-वक्ता हर्षभयादिभिरा क्षेप्तमना स्तुवन् तथा निन्दन यत्पदमसकृद् ब्रूयात् तत्पुनरुक्त न दोषाय १ । यथा जय जय बर्बराजष्णो विष्णोरवतार भूपजयसिंह । अरिकेशहस्त हस्तव्यावृत्तिदुरवीर भुवनेऽस्मिन् ॥ [ सिंहदेवगणिवृत्तौ २८] इत्येतत्प्रभृतिषु जयजये।तशब्दमन्तरेण हर्षाद्यर्थप्रत्ययो न जायते । हस्तध्वन्यो रहार्थस्य पार्थक्यात् पुनरुक्ताभासत्वमेव । अहिरहिरित्यादौ दरेण पौनरुक्त्यम् । तस्याऽप्यनर्थकेऽन्तर्भावोऽवसेयः । यदूचेऽनर्थ संबद्धसमुदयार्थशून्यं दशहाडिमानि षडपूपादिवाक्यमनर्थकम् ॥८॥ 3. 'दोष'-ला पुस्तके नास्ति । 4. 'ग्राम भवं...त प्रयुज्यते'-इद व. पुस्तके नास्ति । Page #49 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबदा निष्ठुराक्षरमत्यन्तं बुधैः श्रुतिकटु स्मृतम् । एकाग्रमनसा मन्ये स्रष्ट्रेऽयं निर्मिता, यथा ॥९॥ यत्पदमत्यन्तं, नियते तिष्ठन्तोति निष्ठुराणि, श्वसुरेत्युरे निपात्यते । न क्षरति न चलति आत्मा एभ्य इत्यक्षराणिः, निष्ठुराणि कर्कशानि, अक्षराणि वर्णाः, यत्र तन्निष्ठुराक्षरं परुषाक्षरं स्यात् । बुध्यन्ते बुधाः, तैः तत्पदं श्रुतिकटु कर्णकठोरं भणितम् । यथा निदर्शने- 'अहमेवं मन्ये ।' स्रष्ट्रा ब्रह्मणा, एकानं सावधानं मनो यस्य सः एकाग्रमनाः, तेन तथा सता । एषा काचन सुन्दरी निर्मिता जगदेकस्पृहणीयसौन्दर्यसम्पत्त्यतिशया अत्यद्भुतलावण्यरूपरमणीयत्वात् स्रष्ट्रेति पदमिह श्रुतिकटु मन्तव्यम् ॥९॥ व्याहतार्थ यदिष्टार्थबाधकार्थान्तराश्रयम् । रतस्त्वमेव भूपाल भूतलोपकृतौ, यथा ॥१०॥ इष्टार्थः अभिधातुं कामितोऽर्थः, तस्य बाधकं यदर्थान्तरमाश्रयतीति इष्टार्थबाधकार्थान्तराश्रयम्, तत्पदं लब्धवणेः व्याहतार्थ निगयते । यत्पदमीहितार्थ तद्विपरीतमर्थान्तरं च ब्रूते, तव्याहतार्थ मित्याकूतम् । यद्वा प्रकृतार्थमुत्सृज्य यत्पदमितरार्थ लक्षश्यि ] ते, तव्याहतार्थम् । यथा-हे भूपाल, हे काश्यपोपते, भूतलस्य मातलस्य, उपकृतिः उपकारिता, तत्र त्वमेव रतः परायणः इति इष्टार्थः, तस्य बाधकम् । भूतानां प्रागिनी, लोपकृतौ वधकरणे स्वमेव रत इत्यनिष्टमर्थान्तरं आश्रयति भूतलोपकृतिपदम् ॥१०॥ शब्दशास्त्रविरुद्धं यत्तदलक्षणमुच्यते । मानिनीमानदलनो यथेन्दुर्विजयत्यसौ ॥११॥ प्रेक्षावद्धिः तत्पदभलक्षणं प्रतिपाद्यते यत्पदं शब्दशास्त्रेण विरुद्ध शब्दशास्त्रविरुद्धं, व्याकरण विरुद्ध भवति । यथेति निदर्शनार्थे । यथा --असो इन्दुः विजयति विशेषेण जयति । कोगिन्दुः ? मानिनी० मानिनीनां मान गर्ने, दलयति विध्वंसयति, इति मानिनीमानदलनः । एतेन कुमुद बान्धवेऽभ्युदिते कन्दन्मिदातिरक्ये ग विह्वलाः प्रमदाः भर्तृषु अहंकृतिमत्योऽपि मानं हरन्तोति सूचितम् । इह 'परावेजेंः' [हे. व्या. ३.३.२८] इति शब्दशास्त्रसूत्रेण 'विजयते' इत्येताक्षे आत्मनेपदे दि] आसादिते, विजयतीति । परस्मैपदविधानं व्याकरणविरुद्वम् ॥११॥ स्वसंकेतप्रक्लप्तार्थ नेयार्थान्तरवाचकम् । यथा, विभाति शैलोऽयं पुष्पितैर्वानरध्वजैः ॥१२॥ विपश्चिद्भिः तत् स्वसंकेतप्रक्लुप्तार्थं दूषणं प्रोद्यते । नेयात् प्रतिपाद्यात् , अभिधेयाद्यर्थान्तरं विसदृशोऽर्थः, तस्याभिधायकं यत्पदं भवति । यथा-अयं, शिलानामयं शैलः, शिलाः सन्ति अत्र इति वा । "ज्योत्स्नादित्वादण्" [हे. व्या. ७ २ २४ ] शिषरी पुष्पितैर्वानरध्वजैः अर्जुनवृक्षविराजते । अर्जुनतरुरिह ने यो गम्यः, तस्मादर्थान्तरं अर्जुनाहूवः पाण्डवः, तदभिधायकम् । 'वानरध्वज' इति पदं न त्वर्जुनपादपस्य, यत एवं कविध जत्वं अर्जुनपाण्डवे भ्रमरे द्विरेफरत् , कविसंकेतितमदुष्ट भवति । अत एव स्वसंकेतितमदुष्टं भवति । अत एव स्वसंकेतप्रक्लृप्तार्थमिदं दुष्टमवसे यम् ।।१२।। Page #50 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तः यस्य नास्ति प्रसिद्विस्तदप्रसिद्धं विदुर्य था । राजेन्द्र ! भवतः कीति: चतुरो हन्ति वारिधीन ॥१३॥ मनीषिणः तदप्रसिद्धं विदुः, यस्य पदस्य यस्मिन्नर्थे प्रसिद्धि[द्धिः] कविरूढिन विद्यते । यथा'हे राजेन्द्र' इत्यत्र "लोपशि पुनर्न सन्धिः” इत्यनेन च आदेशसम्बन्धिनि लोपशिसन्धिनिषेधेऽपि राज्ञामिन्द्रः राजेन्द्र: इत्यादौ नकारलोपश्यपि सन्धिः । न हि नकारः कस्यचिदादेशः तदामन्त्रणे । तथा पृथिवोशक ! भवतः तव, कीर्तिः अभिरूया, चतुर. चतु:संख्याकान, वारिधीन् सागरान, हन्ति गच्छति । इह " हनक हिंसागत्योः" इति धातुपाठेऽधीतसिद्धोऽपि {पा..धा. पा. २.२] गत्यर्थों हन्तिः गत्यर्थेऽप्रतीतत्वात्, कविभिरप्रयुक्तमानत्वाच्च गत्यर्थं न प्रयुज्यत इति भावः ॥१३॥ शक्तमप्यर्थमारव्यातुं यन्न सर्वन सम्मतम् । असन्मतं, तमोम्भोजं क्षालयत्यंशवो रवेः ॥१४॥ यत्पदं अर्थ वाच्यमारव्यातुं, शक्तं क्षममपि, सर्वत्र ग्रन्थेषु, न संमतं नोभिमतं, सुधीभिस्तदसम्मत प्रोच्यते । अर्थयक्तिबलादिह 'यथा शब्दोऽध्याहार्यः । यथा रूयते स्तूयते रविः । 'स्वरेभ्यः' [हे. व्या. १.३.३० ] इर् इति इः । तस्य रवेः आदित्यस्य अंशवः, अनुवते द्यामंशषः, 'अशेरान्तोऽन्तश्चेति' उन् , [हे. उ. ७१९] तिच; मयूखाः । तम एवाम्भोज, तत्तथा । ध्वान्तकर्दमं क्षालयन्ति । अम्भसो जायते स्म इति व्युत्पत्यांऽम्भोजं जम्बालं इत्यन्वर्थता विद्यते । तथापि प्रवीणानां अम्भोजरवः कमल एवाभिमतो न प, तत्रैव तस्य रूढत्वात् । प्रपूर्वः स्मृतिविस्मरणार्थे प्रख्यातो न तु प्रकर्षार्थे । तथा चाभाणि नैषधे नाक्षराणि पठता किमपाठि प्रस्मृतः किमथवा पठितोऽपि । इति नं. ५. १२१] आङ आदिभो, वहातर्विधानार्थे, न तु बहने सम्मतः चित्रावही स्फुरद्विद्या. चित्रकरीत्यर्थः । इत्थ लब्धवर्णाभिमतमेवपदं प्रयोक्तव्यं नान्यदित्यभिप्रायः ॥१४॥ यद्यत्रानुचितं तद्धि तत्र ग्राम्यं स्मृतं, यथा । छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम् ।।१५।। यजते यद् 'तनित्यजियजीति उद् । [हे. उ. ८३५] यत्पदं यत्र स्थानेऽनुचितं भणितुमनह भवति, हि निश्चितं, तनोति, तत्तत्र स्थाने कोविदः ग्राम्यं स्मृतम् । यथा इति उदाहियते-अहं सुरान्, सुरत् ऐश्वर्यदोप्त्योः , सुरन्तीति सुराः, 'नाम्युपान्त्येति कः' [हे. व्या. ५. १.५४] सुन्वन्तोति वा । 'रुज्य जि[जी ?]न्ति इत्यादिना किन्, र. सुष्ठु, राजन्ते इति वा । क्वचिदिति डः, तान् सुरान् । पुष्पविकसने-पुष्यन्तीति पुष्पाणि, तैः प्रसूनैः, छादयित्वा । पुरः अग्रे, धान्यं, धन्यते धान्यं, धीयत इति वा, 'धाग्राजीत्यनः', हे उ. ३१९] धान्यत्वे सामान्येऽपीह धान्यमित्युक्ते कलमादिश्वेव संगतं, न तु मुग्दादौ । यथा-नीलोत्पलादिसंगतं उत्पलत्वं, स्वर्गसंगतं देवादि, व्योमसंगतं मेघादि, दिक्संगतं दिग्गजादि, वायुसंगतं वेगादि, धीसंगतं विचारणादि, शब्दसंगतं उदात्तादि, रूपादिसंगतं यशोनिन्दादि, नाट्यसंगतं भूकुंसादि, भोगिसंगत कचुकादि, वारिसंगतं च नौकादि । 5. पा. पुस्तके अधिकगिदम्-'सारस्वत पाणिनीय - व्याकरणादि विरुद्धत्वादेतन्न युक्तियुक्तमिति चिन्तनीयमितिमि ।' Page #51 -------------------------------------------------------------------------- ________________ २२ ज्ञानप्रमोदगणिनिबद्धा तथा अत्रापि धान्यं कलमत्रोह्यादि क्षिपामि । छादयित्वा क्षिपामीति चैतदुभयमप्ययोग्यं . ग्रामीण वाक्सहक्षं विलोक्यते । 'अहं देवानू पूजयित्वा बलिं ढौकयामि' इतीदं वक्तुमर्ह वचनम् । तथा ये केचन शब्दाः होक्षेपाऽमङ्गलपत्ययविधायकास्तेऽपि संमदनह त्वात् ग्राम्या एव । क्षेपवाचको यथा - घात प्रसरीसर्तिवातशब्दोपानमरुच्छ काभिधायी इत्यादयः । भगवतीभगिनीशिवलिङ्गप्रमुखास्तु जन प्रख्यातत्वान्न दुष्टाः । उक्तं च लोकतत्प्रतिपत्तव्यो लौकिकोऽर्थो बुधैरिह । प्रतिलोकव्यवहारं सदृशौ बालपण्डितौ ॥१॥ [ सिंहदेवगणिवृत्तौ २.१५ ] क्वचन एतेषां च वयस्येऽस्मदादासोः, ते तवाह, ससर्वदेतिप्रभृतिस्थले वकारदकारप्रमुखानर्थकादीनामप्यनुकरणार्थत्वान्निदोषता मन्तव्या । युगपदर्थवादजुगुप्सनयोरभिधेययोः व्याहतार्थमपि न दुष्टं 'रतस्त्वमेव भूपाल भूतलोपकृतौ सदा' । _ अत एव यथा स्वैरं तव अपूर्वाश्च कीर्तयः अपूर्वाश्चित्राः कीर्तयः । यद्वा अकारप्रथमाश्च अकीर्तयः इत्यैदम्पर्यम् ॥१५॥ पदात्मकत्वाद्वाक्यस्य तदोषाः सन्ति तत्र हि । अपदस्थास्तु ये वाक्यदोषास्तान् ब्रूमहेऽधुना ॥१६॥ तस्य पदस्य दोषास्तदोषाः अनर्थकादिकाः, हि निश्चितं, तत्र वाक्ये सन्ति । कस्मात् ? उच्यते विवक्षितमनेनेति, कृत्ययुटोऽन्यत्रापि चेति ध्यण् । ति सुबन्तसङ्घातसम्बन्धार्थ वाक्यं उच्चैः पठति । तथा चाह भाष्यकारः-- " आख्यातं साव्ययकारकविशेषण वाक्यं, तिङ् ग्रहणं, क्रियाशब्दोपलक्षणम् ।" 'देवदत्तः कटं कृतवान्' इत्याद्यपि वाक्यमेव । तस्य वाक्यस्य पदात्मकत्वात् , पदसमुदायरूपत्वात् सदोषपदाङ्कितं वाक्यमपि सदोषं, निर्दोषपदसंपृक्तं वाक्यं निर्दोषम् । यथा पुराऽभिहिते श्लोके'चतुरो हन्ति वारिधीन्' इतीह ‘हन्ति' दुष्ट क्रियापदेन कृत्स्नमपि वाक्यं दुष्टं जातम् । ये तु दोषाः पदे तिष्ठन्ति इति पदस्थान्, अपदस्थाः पदेषु न विद्यन्ते वाक्ये च वर्तन्ते तान् वाक्यदोषान् अष्टौ । 'वाक्यार्थदोषाः' इति पाठे वाक्यार्थस्य दोषाः वाक्याथदोषाः, तानपि अस्मिन् कालेऽधुना, वयं ब्रूमहे स्फुटं वदामः ।।१६।। ते के दोषा इत्यभिधित्सुराह खण्डितं व्यस्तसम्बन्धमसम्मितमपक्रमम् । छन्दोरीतियतिभ्रष्टं दुष्टं वाक्यमसत्क्रियम् ॥१७॥ एतादृशं वाक्यं दुष्टं सदोषं, भवति--यत् खण्यते खण्डितम् १; व्यस्यते स्न व्यस्त , सम्बन्धन सम्बन्ध , व्यस्तः सम्बन्धो यत्र तद् व्यस्तसन्बन्धम् २: न सम्मितं अमम्मितं, अतुल्यम् ३; कमणं क्रमः, अपगतः कमो यन्मातदपक्रमम् ४; यम्यते उपरम्यतेऽनया यतिः, भ्र शते स्म भ्रष्टम्; ततः छन्दश्च रीतेश्च यतिश्च छन्दोरातियतयः, ताभ्यो भ्रष्टं छन्दोभ्रष्टं ५, रोतिभ्रष्टं ६, यतिभ्रष्टं ७, नास्ति सनी विद्यमाना किया यत्र वाक्ये तदसस्कियं ८ च प्रादुण्यात् ।। [१७ ॥ 6. अ. सूत्र २.१.१ इत्येतस्योपरि । Page #52 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः क्रमेण वाक्यदोषाणां स्वरूपं निजगदीति वाक्यान्तरप्रवेशेन विच्छिन्नं खण्डितं मतम् । यथा “पातु सदा स्वामी यमिन्द्रः स्तौति वो जिनः" ॥१८॥ वाक्यं वचनं, अन्तरे परवाक्यस्य प्रवेशेन विच्छिन्नं त्रुटितं सत् खण्डितं जायेत । यथा-जिनो जर्यात रागद्वेषमोहानिति जिनः; 'जीणू शीदीबुद्धथविमील्यः किदि' [हे. उ. २६१] ति नः । स्वं अस्य अस्तीति स्वामी, स्वान् मिन्ति ईशे इति मिनि दीर्घश्च । वः युष्मान् पातु । वाक्यमिदं 'इन्द्रो यं जिनं सदा सर्वदा स्तौति' इत्येतेन वाक्यान्तरप्रवेशेन विच्छिन्नत्वात् खण्डितप्रायिकं अनः चोक्तम् । अन्यथाऽलकारचूडामणौ 'क्वचित् गुणोऽपि' इति प्रतिपादनेन यमकपदभूयस्त्वे वाक्यान्तरप्रवेशेऽपि निदोषत्वमिति निर्दोषवचो विरुद्ध येत । अतो यथोक्तव्य ज्यानमेव साधीयः ।।१८।। सम्बन्धिपददूरत्वे व्यस्तसम्बन्धमुच्यते । यथाऽऽद्यः सम्पदा ज्ञाता देयात् तत्त्वानि वोऽर्हताम् ॥१९॥ अर्थात्, परस्परं सम्बन्धोऽस्त्येषां तानि सम्बन्धीनि, सम्बन्धीनि च तानि पदानि च, तथा तेषां दूरत्वम् । तस्मिन् समन्धिपददूरत्वे सति तज्ज्ञैः व्यस्तसम्बन्धवाक्यदूषणं निगद्यते । यथाअर्हतां चतुस्रिशतं अतिशयान् [यां?] सुरेन्द्रादिकृतां पूजां चाहतीति अर्हन्तः । सुग द्विषाह: सत्रि शत्रुस्तुत्यः, इत्यतृश् प्रत्यये, तेषां आदौ युगादौ, भव आद्यः युगादौ । घनजाड्यव्याप्ता. खिलजीवोपकारविधायिनिखिलकलाकलापराज्यनीतिप्रभृतिप्रकाशनोपपन्नादग्मात्प्रसिद्धविशेषणात् वृषभ इति विशेष्यपदं लभ्यते । ततोऽहतामाद्यो वृषभप्रभुः, वः, युष्मभ्यामति । युष्मच्छब्दस्य चतुर्थीबहुवचने, 'युष्मभ्यं' इत्येवंरूपस्य बहुवचनस्य 'वस् तसौ' इत्यनेन वसादेशे, सम्पदं सम्पदनं सम्पत्. तां ऋद्धिं देयात् । किंलक्षणः ? तत्त्वानि ज्ञाता । इह अर्हतामाद्यः तन्वानि ज्ञातेत्यर्हतां सम्बन्धिपदानां दूरीभूतत्वमवसेयम् । यत्र क्वचन यस्य पदस्य सम्बन्धि यत्पदं तत्तत्रैव सम्बद्धयतेऽत्र अर्थतो व्यस्तसम्बन्धं न स्यात् । एकस्मिन्नेव वाक्ये तदूरत्वे सति व्यस्तसम्बन्धं भवेदित्याशय ॥१९॥ शब्दार्थों यत्र न तुलाविधृताविव सम्मितौ । तदसम्मतमित्याहुक्ग्रिंवाक्यविदो, यथा ॥२०॥ यत्र प्रबन्धे, शब्दश्च अर्थश्च शब्दार्थो, तुलाविधृताविव सम्मितौ तुल्यौ एव न स्तः । यथातोल्यते तुलाभिदादिवादिङसाधुस्तत्र तुलायां विधृतौ पदार्थों द्वयोः पार्श्वयोः सम्मितौ भवतः, तथा अत्र न शब्दभूयस्त्वेऽर्थाल्पीयस्त्वात् । वाक्यविदो विपश्चितः, तद्वाक्यमसम्मितमित्याचक्षते । यथा इति अभिधास्यमानदृष्टान्तार्थ ॥२०॥ मानसौकः पतद्यानदेवासनविलोचनः । _तमोरिपुविपक्षारिप्रियां दिशतु वो जिनः ॥२१॥ यथा-जिनो देवाधिदेवो, वः युष्मभ्यं, तमसः ध्वान्तस्य, रिपुः अराती रविः, तस्य विपक्ष राहुः, तस्यारिः केशवः, तस्य प्रिया; प्रोणाति प्रिया । नाम्युपान्त्यप्रीत्कृ इति कः, [हे व्या ५. १. ५४ ] तां श्रियं दिशतु । कीदृशः ? मानसौक० मानसे मनः एव मानसं, तस्मिन् सरसि; उच् समवाये, उच्यति Page #53 -------------------------------------------------------------------------- ________________ २४ ज्ञानप्रमोदगणिनिवा सेमवैति ओक । पररुजेत्यादिना घजि । यद्वा उचेः असुन्न्यक्वादित्वात् कत्वे सान्तः । ओको वेश्म यस्य सः मानसौकाः, स चासौ पतन् विहंगश्च मानसौकः। पतन् राजमरालः, स एव यानं वाहनं यस्य सः । तथा स चासौ देवो हिरण्यगर्भश्च. तस्यासनं सरोरुहं, तत्तल्ये । विशिष्टे लोचने यस्य अनौ । तथा कमलविलोचन इत्येतावता एवार्थसिद्धौ स्तोक एवार्थे शब्देनातिभूयिष्ठस्वमसम्मितम् । अनल्पार्थमल्पाक्षरमपि गुणाय स्यादिति भावः ॥२१॥ अपक्रमं भवेद्यत्र प्रसिद्धक्रमलङ्घनम् । यथा भुक्त्वा कृतस्नानो गुरून् देवाँश्च वन्दते ॥२२॥ यत्र वाक्ये प्रसिद्धश्चासौ क्रमश्च तथा, तम्य लङ्घनमतिक्रमणे प्रसिद्धक्रमलङ्घनं विधीयते, प्रेक्षावद्भिः तदपक्रमं भण्यते । यथा-स्नात्वा, सुरानभ्यर्च्य, गुरून् नमस्कृत्य च भोजनं विधेयमिति क्रमः । विपरीतविधाने क्रमलधनं यथा भुक्त्वाऽकृतस्नान, इत्यादि सुगमम् ।।२२।। छन्दःशास्त्रविरुद्धं यच्छन्दोभ्रष्टं हि तद्यथा । स जयति जिनपतिः परब्रह्ममहानिधिः ॥२३॥ यद् वृत्तं छन्द प्रतिपादकं शास्त्रं छन्दःशास्त्रं, वृत्तरत्नाकरप्रभृतिकम, तस्माद्विरुद्धं भवति । हि निश्चितं, छन्दःशास्त्रविशारदै; तत् छन्दोभ्रष्टं अभिधीयते । यथा -स जिनपतिर्जयति । किलक्षणः ? परब्रह्ममहानिधिः-परब्रह्मणः परब्रह्मस्वरूपस्य, महांश्चासौ निधिश्च, स तथा। तृतीयचरणे-'स जति जिनपतिः' इत्यत्र 'पञ्चमं लघु सर्वत्र' [श्रुतबोध-५१] इत्यादिश्लोकस्य लक्षणं नास्ति । तथा पादादौ नगणस्य पातादिदमसङ्गतम् । भणितं च वृत्तरत्नाकरादौ _ 'वक्तुं नाद्यान्नसौ स्याताम्' इति [२. २१ ] नगणसगणो, यद्वा 'नभौगणौ न पदादौ स्त' इति [ ? ] तताऽवसेयम् ॥२३॥ रीतिभ्रष्टमनिर्वाहो यत्र रीतेर्भवेत, यथा । जिनो जयति सः श्रीमानिन्द्राधमरवन्दितः ॥२४॥ प्रारब्धायाः रीतेः यत्र अनिर्वाहः निर्वाहो न स्यात् , तद् रीतिभ्रष्टं सुधीभिः प्रतिपाद्यते । यथा सः .श्रयतीत्येवंशीला श्रीः । दि | इ दि [द्री ?] त्यादिना [हे. व्या. ५. २. ८३ ] क्विपि दीर्घा निपात्यते । श्रीः नित्यमस्मिन्नस्तीति श्रीमान् । नित्ययोगेऽस्त्यर्थे मतुः । जिनो भगवान् जयति । कीदृक्षः? इन्द्रादिसुरस्तुतः जिनो जयति । सः श्रीमानितीह चरणेऽसमस्तपदत्वाद्वैदर्भी रीतिः । पुरः स्थिते 'इन्द्राद्यमरवन्दितः' इत्यस्मिन्पादे भूरिसमासवत्वाद् गौडीया रीतिः । पाञ्चाली यथा द्वित्रिपदो पाञ्चाली लाटीया पच सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥१॥ [ रु. का. २ -प्] (२४) पदान्तविरतिप्रोक्तं यतिभ्रष्टं बुधैर्यथा । नमस्तस्मै जिनस्वामिने सदा नेमयेऽर्ह ते ॥२५॥ पदं हि विभक्त्यन्तं, तस्यान्तर्मध्ये विरतिर्यतिः यत्र तत्तथा । यत्पदं पदान्तविरतिर्भवेत्, प्रज्ञावद्भिः तद्यतिभ्रष्टं प्रणी भणि ]तम् । यथा- तस्मै भुवनविरव्याताय, नयत्यन्तं नेमिः, "नीदलिभ्यां Page #54 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः मिरिति मिः"; कर्मवल्लीवनोच्छेदे । नेमिवत् चक्रधारावत् नेमिः, तस्मै नेमये नमः । कथंभूताय ? अर्हन्ति इन्द्राद्य मिति अहम्, तस्मै अर्हते । 'रूढिोगमपहरतीति न्यायेन अर्हच्छब्दस्य तीर्थकृति. रूढत्वात् 'अर्हति पामरी पूजा' इत्यर्हन इत्यादियौगिकेनातिव्याप्तिः । तथापि 'न्यायाः स्थविरदृष्टिप्रायाः' इति मत्वा 'जिनस्वामिने' इति विशेषणमाह । जिनानां सामान्यकेवलिनां स्वामी, तथा तस्मै जिनार्याय । इह 'स्वामिने' इति पदे प्रागष्टाक्षरात्मकस्यां हः पूर्णत्वात् 'स्वामी'त्यत्र पदान्तर्यतिः, विहितावशिष्टो 'ने' इति वर्गः । पुरःस्थं तुर्यपादमाश्लिष्टवान् च, इत्थं न विधेयम् ॥२५॥ सत्क्रियापदहीनं यत्तदसत्क्रियमुच्यते । यथा, “सरस्वती पुष्पैः श्रीखण्डै घुमृणैः स्तवैः" ॥२६॥ यत्काव्यं शुद्धक्रियापदविरहितं भवति, संख्यावद्भिः तदसक्रियं निगद्यते । यथा-सरस्वती-सरः प्रसरणमस्ति अस्याः सा सरस्वती। 'तां सरस्वती' इत्युक्त सरस्वत्यभिधानायां वनितायामतिव्याप्तिः। तदर्थ 'देवी' इति पदम् । एतावता उक्ते इन्द्रमहिष्यादावतिव्याप्तिः । तन्निवृत्त्यै 'सरस्वती' इति पदम् । ततः 'सरस्वती देवीं पुष्पैरभ्यर्चयामि' । श्रिया खण्डयन्ति श्रीखण्डान्, इ[ए]तैः चन्दनः । घुस्यते घृष्यतेऽङ्गमेभिः, धुषन्ते कान्तिं कुर्वन्ति वा; 'घुसृणा निभ्रणतृणे तिणे' निपात्यते । तैः कश्मीरजन्मभिः विलिम्पामि । स्तवै स्तोत्रैः नौमि इत्यादिक्रियाणां अनानयनादसत्क्रियावं; तथा न विद्यते सती मङ्गलार्थक्रिया यस्मिन्नित्यन्वर्थाश्रवणात् मङ्गलार्थक्रियाहीनत्वेऽपि कुत्रचन न दोषः यथा मा भुजङ्गास्तरङ्गिण्यो मृगेन्द्राः क्रूरदन्तिनः । भवन्तं वत्स सम्प्राप्तं पन्थानं, सन्तु ते शिवाः ॥१॥ [ सिंहदेवगणिवृत्तौ २.२६ ] हे वत्स, पन्थानं सम्प्राप्तं भवन्तं त्वां, भुजङ्गाः सर्पाः, मा दाक्षुः इत्यादौ 'मा' शब्दः प्रत्येक क्रियया सम्बध्यते । तरङ्गिण्य; तटिन्यः त्वाऽमानेषुः, मृगेन्द्राः भवन्त मा दाए। क्रूरदन्तिनो मा रौत्सुरिति क्रियाणामसत्वेऽपि दोषाभावः । 'हे वत्स, ते शिवाः कल्याणकारकाः भवन्तु' इति मङ्गलार्थ क्रिया चेत्प्रयुक्ता स्यात् । क्रियागुप्तेषु पुनरसत्क्रियाभासत्वमेव, गुप्तक्रियायाः सत्वात् । यथा राजन् नवधनश्याम निस्त्रिशाकर्षदुर्जय । आकल्पं व पुधामेतां विद्वषोऽय रणे बहून् ॥१॥ (२६) अथ वाक्यार्थदोषान् व्याचष्टे देशकालागमावस्थाद्रव्यादिषु विरोधिनम् । वाक्येष्वर्थं न बध्नीयाद्विशिष्टं कारणं विना ॥२७॥ वाक्यार्थवेत्ता प्रवीण एतादृशान् अर्थान् वाक्येषु न बध्नीयात् । किंरूपान् ? दिश्यते देशः, कलयति क्षपयति सर्वभावान् ; कल्यतेऽसौ इति वा काल । आगम्यते आगमः, अवस्थानं अवस्था दुतुन्य द्रव्यं दोभव्ये इति यतः नतो दन्द्वः । देशश्च, कालश्च, आगमश्च, अवस्था 7. 'लौकिकन्यायाजल्यां' जेकब महादयेरुद्धृतमिदम्, मूलं तु तत्र न दत्तम् । एवमेव 'लौकिकन्यायशास्त्रा र्थकला'यामपि । ४ Page #55 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिषदा च द्रव्यं च देशकालागमावस्थाद्रव्याणि; तानि आदौ येषां ते तथा । तेषु यथाक्रमं 'विरोधि' शब्दः प्रत्येकमभिसन्बध्यते । तदनु देशविरोधिनः, कालविरोधिनः, आगमविरोधिन अवस्थाविरोधिनः द्रव्य विरोधिनः । आदिशब्दाज्जातिगुणक्रियाप्रभृतयः आदीयन्ते विशिष्टं हेतुमन्तरेण ॥२७॥ देशाद्यखिलोदाहरणाभिधायकं काव्यं विवृणुतेप्रवेशे चैत्रस्य स्फुटकुटजराजीस्मितदिशि प्रचण्डे मार्तण्डे हिमकणसमानोष्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं मदेनान्धं विध्यन्त्यसमशरपतिः प्रशमिनः ॥२८॥ प्रशमिनः प्रकृष्ट शमो येषां ते प्रशमिनः क्षान्तिपरायणाः मुनीश्वराः । असमा विषमाः, ये शरपाताः बाणप्रहाराः, तैः । बालाश्च ते द्विपाश्च बालद्विपः, तेषां कुलं कलभवृन्दम् । 'विध्यन्ति' इति आगमविरुद्ध १ । चन्द्रान्वितया चित्रया युक्ता पूर्णमासी चैत्री, सा अस्यास्तीति चैत्रः, तस्य चैत्रस्य मासस्य प्रवेशनं प्रवेशः, तस्मिन् । प्रवेशेऽन्तर्विगाहने सति । कीदृशे ? कुटजं स्फुटविकसने स्फुटन्ति इति स्फुटाः । नाम्युपधात् के। स्फुटाः विकसिताः, कुटजाहूवाः तरवः, तेषां राजी ततिः, तया स्मिताः ईषद् हसिताः दिशो यत्र स तथा, तस्मिन् । वर्षतौ हि कुटजाः स्फुटीभवन्ति, न वसन्तती इति कालविरुद्धम् २ । पुनः अहर्मणौ प्रचण्डे सति । किविशिष्टे ? हिमकण हिमस्य कणाः लेशाः, तैः सदृक्षं, उष्म तापः, महश्च प्रकाशो यस्य स तथा, तस्मिन् । द्रव्यविरुद्धमिदम् ३ । किलक्षणं द्विपकुलम् ? म्रियन्ते उदन्यौतेषु इति मरवः; 'भृमृश इत्युप्रत्यये' [हे. उ. ७१६] स्त्रियते पिपासुभिः अनुत्रियते सरः, 'असित्यम्,' तेषु । हे. उ. ९५२ ]; सरः मरुसरः, तस्मिन् । मरुस्थलीतडागे सलिलसुखोत्सवार्थ समागतमिति देशविरुद्धम् ४ । पुनः किंविशिष्टम् ? मदेनान्धम् । एतदवस्थाविरुद्धम् ५ । यत्र विशिष्टं कारणं तत्र न दोषः । यथा तवारिरामाक्षिभवाश्रुशंसं]वरैः महीश्वरोन्मूलितपत्रभङ्गिभिः । द्रवीभवत्पङ्कजपङ्किलाः किलाऽभवन् तडागा हि मरुस्थलीष्वपि ॥१॥ [ ] तथा नैषधान्तःस्थं विरुद्धार्थनिबद्ध काव्यं दयते-- ___ अस्य क्षोणिपतेः परायपरया लक्ष्यीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः । गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरा न्मूकानां प्रकरण कूर्मरमणीदुग्धोदधेः रोधसि ॥१[२]॥ [नै. १२.१०६]. इह मूकानां प्रकरस्य ज्ञानमनुचितं, कच्छप्याः क्षीरं न विद्यते, कुत्र तदुदधिः ? कुह च तत्तटम् ? एतेनेत्युदितं यदमुष्य भूपतेरकीतयः वर्तन्त एव, न केचनाऽप्युद्गीयन्ते ॥२८॥ 8. तदन्धिः -पु. Page #56 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः इति दोपविषनिषेकैरकलङ्कितमुज्ज्वलं सदा विबुधैः । कविहृदयसागरोत्थितममृतमिवास्वाद्यते काव्यम् ॥२९॥ विबुधैः प्राज्ञैः सदा सर्वदा, काव्यमास्वाद्यते । किमिव ? अमृतमिव । नास्ति मृतमत्रेत्यमृतं, तदिव । यथा-विबुधैः सुरैः, अमृतमास्वाद्यते । किलक्षणं ? काव्यम् । इत्यमुना प्रकारेण, वेविषति देहमिति विषाणि । 'नाम्युपधात्के' [हे. व्या. ५.१.५४-नाम्युपान्त्य...कः ।] निषिच्यतेऽनेनेति निषेको निषेचनं वा । बहुवचने निषेकाः । ततोऽन्वये प्रागुक्ता दोषा एव विषाणि, तेषां निषेका मिश्रीभावा;, तैरकलङ्कितं अभलिनम् । तथा कवीनां हृदयं कविहृदयं, तदेव सागरोऽब्धिः , तस्मादुत्थितं उद्भम् । पुन किंभूतम् ? उचलं -उत् ऊधं चलतोत्युजयलम् । विशदतरत्वात् पीयुषमपि विषानांकितं सागरोत्पन्नं चोज्ज्वलं भवतीति भावः ॥२९॥ इति बृहत्खरतरगच्छे भट्टारकप्रभुश्रीजिनराजसूरिविजयिराज्ये, श्रोसागरचन्द्रसूरिसंतालपट्टानुक्रमसंजात श्रीमद्वाचनाचार्यरत्नधोरगणिप्रवरविनेय वाचनाचार्यज्ञानप्रमोदगणिविनिर्मितायां वाग्भटालङ्कारवृत्तौ द्वितीयः परिच्छेदः ॥ 9. बृहत्तर...प्रवरविनेय-इदं पा. पुस्तके नास्ति । Page #57 -------------------------------------------------------------------------- ________________ तृतीयः परिच्छेदः अथौदार्यादोन दशसंख्याकान् गुणान् व्याचिख्यासुरभिधत्ते अदोषावपि शब्दार्थों प्रशस्येते न यैर्विना । तानिदानीं यथाशक्ति' बमोऽभिव्यक्तये गुणान् ॥१॥ वयं तान् गुणान् यथाशक्ति ब्रमः व्यक्तं वदामः । कस्यै ? अभिव्यक्तये । अभि इति आभिमुख्येन, व्यज्यतेऽनयाऽभिव्यक्तिः, तस्यै प्रकटतायै । यैः गुणैः अन्तरेण निर्दोषावपि शब्दार्थों मेधाविभिः न प्रशस्येते । अभिव्यक्तये इति तादर्थं चतुर्थी । तेन यदि इह दोषाणामपोह एव गुणान् व्यञ्जयति, तथापि कतिपयाः ते, किंसंज्ञकाः, किंलक्षणा इत्यभिव्यक्तिर्न भवेत्, अतो 'भणामः' इति तात्पर्यार्थः ॥१॥ औदार्य समता कान्तिरर्थव्यक्तिः प्रसन्नता । समाधिः श्लेष ओजोऽथ माधुर्य सुकुमारता ॥२॥ काव्यस्य अभिधास्यमानस्वरूपाणामौदार्यादीनां गुणानां दशाभिधानानि क्रमेण मन्तव्यानि ॥२॥ अथैषां गुणानां लक्षणोदाहरणे प्रतिपिपादयिषुराह पदानामर्थचारुत्वप्रत्यायकपदान्तः । मीलितानां यदाधानं तदौदार्य स्मृतं, यथा ॥३॥ विवक्षणैः तदौदार्य-उत्कृष्टं आराति इत्युदारः, तस्य भावः, स[तद्] एव वा औदार्य स्मृतम् । यदेताहशानां पदानां आधानं आरोपणं, विधीयते । किंविशिष्टानाम् ? अर्थ० अर्थस्य उदितवस्तुनः, चारुत्वप्रत्यायकानि रमणीयत्वप्रख्यापकानि च तानि पदान्तराणि च तथा। तैर्मीलितानां संयोजितानाम् । यथा इति उदाहियते ॥३॥ गन्धेभविभ्राजितधाम लक्ष्मीलीलाम्बुजच्छत्रमपास्य राज्यम् । क्रीडागिरौ रैवतके तपांसि श्रीनेमिनाथोऽत्र चिर चकार ॥४॥ अस्मिन् रैवतकाचले श्रीनेमिनाथः, श्रिया प्रभूतसमवसरणादिरमणीयं विभूत्योपलक्षितः नेमिः श्रीनेमिः, स चासौ नाथश्च तथा । चिरं भूरिकालंः, तपांसि-तप्यन्ते तानि तपांसि, षष्ठाष्टमादीनि चक्रे निर्मिमे । कीदृक्षे रैवतके ? कोडागिरौ-क्रीडया खेलया उपलक्षितः तदही वा गिरिः, स तथा, तस्मिन् । किंकृत्वा ? राज्यमपास्य परित्यज्य । किरूपम् ? गन्धेभविभ्राजितधाम-गन्धप्रधानाः इभाः हस्तिनः, तैः विभ्राजितं शोभितं, धाम सद्म, यस्मिन् तत्तथा । पुनः कथंभूतम् ? लक्ष्मी० छाद्यते अनेन छत्रम् । डितित्रह । 'छदेरिसूमनिति [हे. व्या. ४.२.३३, हस्वः । लक्ष्म्याः लीलया नर्मणा, उपलक्षितं यदम्बुज कमलम् , तदिव छत्रं यस्मिन् तत्तथा । इह नेमि-इभ-अम्बुज-गिरिशब्दानां श्रीगन्ध-लीला-क्रीडापदैः चारुत्वं यथासंख्य प्रख्यापितम् । नेमि-इभ-प्रभृतिशब्दानां अर्थचारुत्वप्रज्ञापकैः श्री-गन्ध-लीलाप्रमुखपदैर्युक्तानां प्रत्ययकारणत्वेन काव्यस्य औदार्यगुणः ॥४॥ 1 यथायुक्ति-ला. 1 वृत्तौ तु 'यथाशक्ति' इति । Page #58 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः समताकान्त्याह्वयगुणद्वयमेकपद्येनैव ब्रूते बन्धस्य यदवैषभ्य समता सोच्यते बुधैः । यदु [ज्ज्व]लत्वं तस्यैव सा कान्तिरुदिता, यथा ॥ ५ ॥ यद् बन्धस्य गुम्फनाप्रकारस्य अवैषम्यं अविषमता, सुकुमारता, अनूनोल्बणाऽखिलाक्षरपदोपादान' स्यात्, प्रेक्षावद्भिः सा समता मता कथिता । यत्तस्यैव बन्धस्यैव उज्ज्वलत्वं वैशद्य, सा कान्तिः लब्धवर्णैः उदिता उक्ता । विरूपसन्ध्यादि' बन्धनिरासात्कान्तिनामा गुणो विवक्ष्यते इत्यर्थः ॥५॥ यथेति समतानिदर्शनं निरूपयति- कुचकलशबिसारिस्फारलावण्यधारामनुवदति यदङ्गासङ्गिनी हारवल्ली । असदृशमहिमानं तामनन्योपमेयां कथय, कथमहं ते चेतसि व्यजयामि ॥६॥ कश्चन सुहृत्कस्याश्चन अनिरीक्षितपूर्वायाः प्रमदायाः निभानाय सखायं प्रेषितवान् । स च तां निरीक्ष्य प्रत्यायातः तेन च पृष्टः " साङ्गना किंलक्षणा ? " इति । ततो वक्ति- "हे सखे, त्वं वद । अहं ते तत्र अन्तःकरणे तां सौन्दर्यविभ्रम संपदातिशयशालिनीं केन प्रकारेण स्पष्टयामि ? " किविशिष्टाम् ? असमानमहिमानं असाधारणमाहात्म्यां; नान्याभिः उपमीयते इत्यनन्योपमेया, तां तथा । यदङ्गा० यस्याः अङ्ग ं यदङ्ग, अवसराद्वक्षः, तस्यासङ्गिनी हारलता । कुचकलशाभ्यां धरणनिपाभ्यां विसारिणी विसरणशीला, स्फारा वरिष्ठा, या "लवणा त्विट्,” हे. व्या. ६.४६. लवणाद् अ] "लवणा विषि" इति वचनात् सेव लावण्यं, तस्य धारा लावण्यधारा, तामनुवदति अनुकरोति । समबन्धत्वात् समृताख्यो गुणः । उक्त च " ** बन्धवैषम्य राहित्यं समतापदगुम्फनः । २९ इति ॥ ६ ॥ कान्तेष्टान्तं प्रतिपादयति फले: : क्लुप्ताहारः प्रथममपि निर्गत्य सदनादनासक्तः सौख्ये क्वचिदपि पुराजन्मनि कृती | तपस्यन्तः श्रान्तं ननु वनभुवि श्रीफलदलैरखण्डैः खण्डेन्दोविरमकृत पादार्चनमसौ ||७|| कस्यापि इत्यस्येयमोडा । असौ कृतविद्यवत् कृतशब्दाऽभ्यस्तार्थः, तेन कृतं अभ्यस्तं तपः पूजादिपुण्यं, अस्य अस्ति इति कृती, इन् । कृतमभ्यस्तमनेनेति वा कृती, पुण्यवान् । पुराजन्मनि प्राग्जनने, श्रीमदानि फलानि यस्य सः श्रीफलो बिल्वः, तस्य दलानि पत्राणि, तैरखण्डेः, सम्पूर्णैः, खण्डेन्दो ईशानस्य, चिरं प्रभूतकालं, पादार्चनमकृत चरणच व्यधत्त । कथंभूतः ? प्रथते द्वितीयाद्यनेन प्रथमम् । "पृप्रथिपरिचालकर्दिभ्योमः” प्रथममपि शैशवे एव सदनात् - सादन्ति अस्मिन् सदनं भवनं, तस्मात्; निर्गत्य निःसृत्य | फलं: क्लृप्तः रचित आहारः येन सः, तथा । क्वचनापि सौख्ये - सुखमेव सौख्यं, 'भेषजादित्वाद् दयण [हे. व्या. ७.२.१६४ ]; सुखस्य भावो वा तस्मिन् । अनासक्तः - आसजति स्म आसकः न आसक्तः नाभ्युपपन्नः । ननु निश्चितं वनभुवि गहनवसुधायां, अत्रान्तं अखेदं यथा स्यात्तथा । तपस्यन् तपः कुर्वन् । विरुद्धसन्ध्याद्यपनयनेन समुज्ज्वलत्वादयं कान्तिगुणः ||७|| 2. सन्धिवन्ध-ला. 3. हरिवल्लि व पा. Page #59 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा यदनेयत्वमर्थस्य साऽर्थव्यक्तिः स्मृता, यथा । त्वत्सैन्यरजसा लुप्ते सूर्ये रात्रिरभूदिवा ॥८॥ यदयाभिषे वस्त्र अने पत्वं, न ने यत्वं अनेयत्वं, बलात्कारादर्थाप्राप्यत्वं, तत्तच्छब्दविद्यमानत्वेन स्फुटार्थाक्त्या सुखाम्यत्वं, तदर्थस्याने यत्वम् । अल्पबन्धेनापि तादृशाः शब्दाः प्रयुज्यन्ते, यादृशैः साक्षादों गम्यते । इयता यत्र वर्णनियमतोऽर्थस्य भणनं स्यात् , विद्वद्धिः सा अर्थव्यक्तिः स्मृता कथिता । यथेत्युदाहरणे- हे काश्यपीपते, त्वच्चमूपांश्रुसुिना विवस्वति लुप्ते सती दिवा वासरे, विभावरी आसीत् । इह तम्याहेतुः सूर्यलोपः इत्यादि । हेतुहेतुमद्भावेनार्थस्य सुखलभ्यत्वाद. नेयत्वम् । यद्वा अनेयः सुगमत्वम् । यस्मिन्नभिधेयस्य नेयत्वं तत्र दोषः । यथा चतुरङ्गे भवत्सैन्ये प्रसय॑ति दिशः क्रमात् । नरेन्द्र, बहलध्वान्ता दिवाऽप्याविरभन्निशा ॥१॥ [ ] अत्र निशीथिन्या हेतुः रविलोपः, तद्हेतू रेणू रेणोः सैन्यं वेति प्रभृति हेतूनामभावादर्थस्य तत्साधकस्य रेण्वादेर्नेयत्वं । अयमनेयतायां गुणः ॥८॥ झगित्यर्थापकत्वं यत्प्रसत्तिः सोच्यतै, बुधैः ।। कल्पद्रुम इवाभाति वाग्छितार्थप्रदो जिनः ॥९॥ सुधीभिः सा प्रसत्तिनिगद्यते । अर्थं करोति, तमाचष्टे वा। अर्थापयतीत्यर्थापकः, तस्य भावः तत्त्वम् । यत्तूर्गमर्थापकत्वं सुतरामर्थबोधकम् । यथा दृष्टान्ते* -- " कल्पद्रुम इव राजते समीहितार्थप्रदायकोऽर्हन् ।” यतः एव कल्पद्रुमप्रभृतिशब्दानां पाठतः एव झटिल्यापावं, अत एव अस्य प्रसत्तिगुणत्वम् ॥९॥५ स समाधिर्यदन्यस्य गुणोऽन्यत्र निवेश्यते । यथाऽश्रुभिररिस्त्रीणां राज्ञः पल्लवितं यशः । १०॥ सः समाधिः सम्यगाधीयते समाधिः । 'उपसर्गादातः' [हे. व्या. ५. ३.११० ], किः । षष्ठो गुणः । यत्रान्यस्य अपरस्य पदार्थस्य, गुणः धर्मः, अन्यस्मिन्पदार्थे स्थाप्यते । यथा- शत्रुवनितानामश्रुभिः अश्रुवते आकण्ठमाण, क्लीबॉलङ्गः विनिपीस्यशिल्पोरुरिति रुः । तेः अश्रुभिः बाष्पैः, राजतेsमात्यादभिः इति राजा; 'उक्षितक्षीत्यन् 'हे.उ. ९००] " । तस्य राज्ञः भूपतेः यश ; अश्रुते व्यानी ते दिशः; 'अशेयश्चादिरित्यम् [हे.उ. ९५८] । पल्लवः जातः यत्र तत् पल्लवितमः पल्ल वेतमित्यत्र पल्लवन, वल्लितरुप्रभृतीनां धर्मः, सः यशसि आरोपितः ॥१०॥।॥धृ॥ - श्लेषौजालक्षणगुणद्वितय मेकपद्येनैव स्पष्टयति श्लेषो यत्र पदानि स्युः स्मृतानीव परस्परम् । ओजः समासभूयस्त्वं तद्गद्येष्वतिसुन्दरम् ॥११॥ यत्र यस्मिन्वृत्तादौ, पदानि पार्थक्येन स्थितान्यपि, परस्परं अन्योन्यं, स्यूतानि-सोव्यन्ते स्म स्यूतानि, 'अनुनासिके चछ्वोः शूदित्यूत्वम्' [हे. व्या. ४.१.१०८] । तानीवोतानोव समस्तप्रायिकाणि भवेयुः सः श्लेषो गुणः । यत्समासप्रचुरत्वं जायते स ओजोगुणो मन्तव्यः। तत्समासभूयस्त्वं गद्यरचनास्वतीव शोनावहं भवति ॥११॥ 4. यथा-व. 5. सूत्र तु -उक्षितक्षाक्षी-रन् ॥९० इति । 6. स्वतीवतरां-पा., पू. Page #60 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः श्लेषमुदाहरतिमुदा यस्योद्गीतं सह सहचरीभिर्वनचरैः मुहुः श्रुत्वा हेलोद्धृतधरणिभार भुजबलम् । दरोद्गच्छदर्भाकुरनिकरदम्भात्पुलकिता श्चमत्कारोद्रेकं कुलशिखरिणस्तेऽपि दधिरे ॥१२॥ तेऽपि प्रावमया अपि, कुलगिरया यस्य वसुधाधिपतेः भुजबलं दोः पराक्रम; सहचरोभि' - सह धर्मं चरन्ति सहचर्य', ताभिः पाणिगृहीतीभिः, सह साधं, वनचरैः किरातैः, मुहुः वारंवारं, 'मोहन मुन्नया मुदा' सम्मदेन, उद्गीतमाकर्ण्य, चमत्कारोद्रेकं अद्भुतानल्पीयस्त्वोल्लासं बघ्रिरे । किंलक्षणम् ? हिलहावकरणे हिल्यतेऽनया हेलन, वा अचि हेला, तया लीलया । उद्धृतः उत्पाटितो धरण्याः भारो येन. तत्तथा । कीदृशाः ? पुलकिताः । पुलकः रोमाञ्चः जातः येषां ते पुलकिताः, कण्टकिताः । कस्मात ? दरान्मनाक् उद्गच्छन्तः निर्गच्छन्तः ये, हणन्ति दीर्यन्ते वा, "दभोई ग्रोभ:" इति भप्रत्यये । अंक्यन्ते एभि इत्यङ्कुराः तेषां, अङ्कुराः कुशाङ्कुराः, तेषां निकरः वृन्द, तस्य दम्भो व्याजः, तस्मात् ॥१२॥ गद्यतः ओजोगुणं प्रकटयति - समराजिरस्फुरदरिनरेशकरिनिकरशिरः सरससिन्दूरपूरपरिचयेनेवारुणितकरतलो देवः । ___ इति गद्यम् ।।१३।। समराजिरे समियरति सङ्घटन्तेऽत्र समरः: अज क्षेपणे, अजन्त्यस्मिन् अजिरं; अजिरादय इति किरः वीभावप्रतिषेधश्च, तदुपलक्षितं अजिरं समराजिरं, तस्मिन् आहवाङ्गणे । स्फुरन्तः ये अरिनरेशाः अरातिमनुजेश्वराः तेषाम् । करिनिकराः स्तम्बरमगणाः, तेषां शिरःसु कुम्भस्थलेषु, यः सरसः प्रत्यप सिन्दूरपूर, तस्य परिचयः सम्पर्कः, तेनेव' शोभित पाणितलो देवः विजयतामिति ॥१३॥ माधुर्यसुकुमारावगुणद्वितयाभिधायकं लोकं निजगदीति-- सरसार्थपदत्व यत्तन्माधुर्यमुदाहृतम् । अनिष्ठुराक्षरत्वं यत् सौकुमायेमिदं, यथा ॥१४॥ विपश्चिद्भिः तन्माधुर्य-मधुरो रसज्येष्ठः, तस्य भावो माधुर्यमाख्यातम् । सह रसैः शृङ्गागदिभि वर्तन्त इति सरसानि, तानि चार्थपदानि च तथा, तेषां भावः सरसार्थपदत्वम्; यदभिधेयस्य तदभिधायकानां पदानां सरसत्वं स्यात् । यच्चानिष्ठुराक्षरत्वं सोमालवर्णत्वं सौकुमार्यमिति । कामयत इति कुमारः 'कमेरारोत उच्चे'त्यारे [हे. उ. ४०९]। कातन्त्रसूत्रेण कुपारशब्दसिद्धौ शोभनं कुमार' कान्तिः अस्य सः सुकुमारः, तस्य भावः सौकुमार्यमभि हिनम् । यथा इत्यो माधुर्यमुदाह रिष्यते ॥१४॥ फगमणिकिरणालीत्यूतचञ्चन्निबोलः कुचकलशनिधानस्येव रक्षाधिकारी । उरसि विशदहारस्फारतामुज्जिहानः किमिति करसरोजे कुण्डली कुण्डलिन्याः ॥१५॥ १. तेनैव-पा. 8. यत्-पु. च-ला, वृत्तो तु यत् । Page #61 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणि निबद्धा कुण्डलिन्याः - कुण्डलपत्यस्याः कुण्डलिनी, तस्याः; सूर्यापाणिपङ्कजेयं कुण्डलमिव वपुर्यस्य आसीनस्य स्यादिति, तद्योगात् कुण्डलीनागः । किमिति केन हेतुना, इत्यहं वितर्कयामि । उरःस्थले विलोक्यते शय कुशेशये किमेष इति संशयानः चेत् , यक्षसि उज्ज्वलहार इव विशालतामुज्जिहानः प्राप्नुवन् हारसाहक्ष्यं बिभ्रत स्यात् ; तर्हि तस्याः देव्याः कुचकलशनिधानस्य इव-निधीयते इति निधानं; भुज्यादित्वाकर्मण्यनद [हे. व्या. २.२.४० कर्मणि ] । कुचौ कलशौ इव कुचकलशौ, तावेव निधानम् । तथा तस्य उरोजनिपनिधेः रक्षायै नियुक्त इव भवेत् । इतरोऽप्युरगो निधानरक्षाधिकर्ता जायेत । किविशिष्टः ? फण० फणमाणिक्यार्चिराज्या स्यूतः प्रोतः, लक्षणया निचितः, चश्चन् राजमानः, निचोलः कञ्चुकः यस्य सः, तथा । इह वाच्यस्य तद्वाचकानां पदानां च माधुर्य इयत् शुकारादिर वत्यादिष्वनुभूयमानसहक् स्वनितेकण्ठ कृणिकाप्रक्वाणेष्विव सरसत्वमवसातव्यम् ॥१५॥ सौकुमार्यमुदाहरति प्रतापदीपाजनराजिरेव देवत्वदीपः करवाल एषः । नोचेदनेन द्विषता मुखानि श्यामायमानानि कथं कृतानि ॥१६॥ हे देव नृप, अयं भवदीयः असिः, प्रतापदीपाजनराजि: एवेति निश्चितं विद्यते । प्रतापः दीपः इव, यद्वा प्रताप एव दीपः, जाज्ज्वल्यमानत्वात् । तस्याञ्जनराजि: कज्जलततिः इति, श्यामत्वात् असेः चेत् यदि एवं न भवेत् , तदा अनेन कृपाणेन, द्विषतां अरातीनां, मुखानि-महयन्त एतानि मुखानि 'महेरुच्चास्यवे' ति [हे. उ. ८९] रवे साधः, मदितानि खान्यत्रेति वा; पृषोदरादित्वात । श्याममिवाचरन्ति श्यामायमानानि । कथं केन प्रकारेण, कृतानि विहितानि । सुकुमारता चास्य मृदुपदसमानसत्वात् ॥१६॥ गुणैरमीभिः परितोऽनुविद्धं मुक्ताफलानामिव दामरम्यम् । देवी सरस्वत्यपि कण्ठणीठे करोत्यलङ्कारतया कवित्वम् ॥१७॥ देवी सरस्वतो सरः आश्रयत्वेन विद्यते अस्याः इति वतुः । साऽपि अलङ्कारहेतोः । कवित्वं कण्ठपीठे। क्वण ते शब्दायते कण्ठः, कण्ठते वा। तस्य पीट-पीयते उपवेशनेन प्रस्यते पीठम्. "पीवीशीति कित् ठः" [हे उ १६३ ] तस्मिन् । कण्ठपीठे, करोति निगरणेनोच्चरतीत्यर्थः । अमीभिः प्रागुदिनौदार्यादिभि गुणैः, परितः समन्तात्, अनुविद्धं व्याप्तम् । किमिव ? मुक्ताफलानां दामेव । तथा इतरापि प्रमदा अलङ्कारतया मुक्ताफलानां दाम कण्ठस्थले विदधाति, तदपि गुणैयथितं भवेत् । कीदृशम् ! रम्यं रसैरुपेतम् ॥१७॥ इतिश्री वृहत्खरतरगच्छे भट्टारकाभुश्री जनराज पूरिविजयिराज्ये, ओसागरचन्द्रपूरसन्ताने, ___ पट्टानुकमसजातश्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेय-10 वाचना वार्यज्ञानप्रमोदगणिवि नर्मितायां वाग्भटालङ्कारवृत्तौ तृतीयः परिच्छेदः । 9. यत्तदिति-पु. 10. ' श्री...प्रवरविनेय'-इदं पा. ग्रन्थे न प्राप्यते । Page #62 -------------------------------------------------------------------------- ________________ चतुर्थः परिच्छेदः अथ चित्रप्रमुखध्वनिजातिप्रमुखार्थालड्-कारान् प्रारिप्सुराह--- दोषैर्मुक्तं गुणैर्युक्तमपि येनोज्झितं वचः । स्त्रीरूपमिव नो भाति तं ब्रुवेऽलङ्क्रियोश्चयम् ॥१॥' अहं तमलठ्ठियोच्चयं अलंकारनिचयं, व्यक्तं अभिदधामि, येनापेतं वचनं न विभाजते । दोषैरनर्थकादिभिः त्यक्तमपि गुणैरौदार्यप्रभृतिकैः उपेतमपि । किमिव ? वनितारूपमिव । यथा' वनितारूपं दोषैः अधोदृष्टतावैवादिभिर्वर्जितं, गुणैः सद्वर्णप्रभृतिभिः सहितमपि कटककेयूरवलयतिलकहाराद्यलङ्कारः अन्तरेण नो भाति । ननु गुणा अपि वृत्तरीढाहेतवः, तत्कथं 'काव्यशोभाकरान मार्गानलकारान्प्रचक्षते' इत्यलङ्कारसामान्यलक्षणं समानासमानजातीयव्यावर्तकं भवेत् ? प्रोच्यते-गुणा हि हारवलयतिलकादिवदलङ्कारतया नालकुर्वन्ति, किन्तु गाम्भीर्ये धैर्यवत्कर्षणमादधते । प्रोदितं च नन्दबहिणसूरिणा(?) उपकुर्वन्ति ते सत्यं येऽङ्गद्वारेण जातुचित् । हारादिवदलकारास्तेऽनुप्रासोपमादयः ॥१॥१॥ [ का. प्र. ८.६७] ध्वन्यालकृतिभेदेन द्विविधानलङ्कारानुद्दिशति - चित्र वक्रोक्त्यनुप्रासौ यमकं ध्वन्यलक्रियाः । अर्थालङ्कृतयो जातिरुपमारूपकं तथा ॥२॥ इमाश्चित्रवक्रोक्त्यादयश्वतखो ध्वन्यलक्रियाः शब्दालङ्काराः, अपराः जात्युपमाप्रभूतिकाः अर्थाः लकृतयो अर्थालङ्काराः निगद्यन्ते ॥२॥ प्रतिवस्तूपमा भ्रान्तिमानाक्षेपोऽथ संशयः । दृष्टान्तव्यतिरेको चापहूनुतिस्तुल्ययोगिता ॥३॥ उत्प्रेक्षार्थान्तरन्यासः समासोक्तिर्विभावना । दीपकातिशयौ हेतुः पर्यायोक्तिः समाहितम् ॥४॥ 1. पु. पुस्तके प्रथमाश्चत्वार: कारिकाः दत्तास्तदनन्तरमेव तासां वृत्तिलिखिता । 2. 'वनितारूपमिव । यथा-' इदं पु. पुस्तके मास्ति । 3. मूले तु काव्यप्रकाशे - धर्मान' इति । 4. मूळे 'तं सन्तं' इति । . Page #63 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा परिवृत्तिर्यथासंख्यं विषमः ससहोक्तिकः । विरोधोऽवसरः सारं सश्लेषश्च समुच्ययः ॥५॥ अप्रस्तुतप्रशंसा स्यादेकावल्यनुमापि च । परिसंख्या तथा प्रश्नोतरं सङ्कर एव च ॥६॥ पञ्चभिरेभिः पद्यैरलङ्काराणां यथापरिपाट्यभिधानानि मन्तव्यानि ॥६॥ चित्रलक्षणे वावदीति यत्राङ्गसन्धित द्रूपरक्षरै वस्तुकल्पना । सत्यां प्रसत्तौ तच्चित्रं चित्रकृत् , यथा ॥७॥ यत्र यस्मिन्नलकारे, अक्षरैः वर्णैः कृत्वा, वस्तुनः कमलच्छत्रादे; पदार्थस्य, कल्पना घटना. विधीयते । अङ्गैः तदङ्गैः दलदण्डपट्टकादिभिरवयवैः । सन्धिभिः - सन्धीयन्तेऽर्थाः परस्परकथा संघटनाद्याः एभिरिति सन्धयः, तैः । सन्धानैस्तद्रूपैर्वस्तुरूपैश्चः। यद्वा वस्तुनोऽङ्गानां ये सन्धयः, तत्र तद्रूपाणि तान्येव तुल्याक्षराणि कर्तव्यानि । तच्चित्रं चित्राभिधानालङ्कारो भण्यते । च पुनः, यच्चित्रकृत् विस्मयविधायकं, दौर्गम्येण मनीषिशेमुष्यधिकत्वज्ञापकं एकस्वरेकव्यञ्जनादिकं, तदपि चित्रं निपुणैः पठ्यते । कस्यां सत्याम् ? प्रसत्तावर्थविशदतार्या सत्याम् । चित्रस्य हि चतुष्टयो प्रवृत्तिः - आकृतिगतिस्वरव्यजनप्रभेदात् । पद्नछत्रचामरस्वस्तिकाद्याकारचित्रम् । गौमूत्रिकाहयमतंगजप्रभृतिक गतिचित्रम् । एकद्वित्रिप्रमुखैः स्वरैः स्वरचित्रम् । मात्राबिन्दुच्युतकाद्यपि स्वरचित्रेऽन्तर्भतम् । एकादिचतुर्व्यजनबन्धपर्यन्तं व्यजनचित्रम् । ततः परं सुगमम् । अक्षरच्युतकमपि तदन्तर्भेदः ॥७॥ . आकारचित्रमुदाहियते जनस्य नयनस्थानध्वान एनच्छिनत्त्विनः । पुनः पुनर्जिनः पीनज्ञानध्यानधनः स नः ॥८॥ षोडशदलकमलं गोभूत्रिकाचित्रं च । स जिनः नः अस्माकं, पुनः पुनः पुनाति[तु ?] 'पुनः पूसन्यमिभ्य' [हे. उ. ९४७] इत्यर, पुनादेशश्च । आभीक्ष्ण्ये द्वित्वं, पुनः पुनः मुहुर्मुहुः, एनः इत्यनेनः क्लीबलिङ्गः । 'अर्तीभ्यामिति नस्', [हे. उ. ९७९ ]० दुरितं छिनत्तु । किंभूतं इनः ? एति स्वामित्वमिनः । 'जीणशीति नक्' [हे. उ. २६१] ईशिताः; जनस्य लोकस्य; नयनस्थाने-नीयते एभिः नयनानि, तानि तिष्ठन्त्यस्मिन् नयनस्थानं, तस्मिन् चक्षुः । स्थले प्रवचनरूपे, ध्वानो निःस्वनो यस्य सः, तथा। एतेन जिनः, निर्हादेन समयलक्षणेन नयनेन एव जन परलोकमालोकयत इत्यर्थः । किंलक्षणः ? ज्ञायतेऽनेन ज्ञानं, ध्यायते ध्यानं, ज्ञानं च ध्यानं च ज्ञानध्यान प्राप्यते । पीनं स्थूलं ज्ञानध्यानमेव धन यस्य सः, तथा । इयता ज्ञानस्य लोकालोकप्रकाशकत्वेन पीनत्वं वर्णितम् । ध्यानस्य पीनत्वं ध्रौव्यात् च । षोडशदलकमलमदः । गोमूत्रिकात्वाद्गतिचित्रमप्येतत् ।।८॥ 5. 'तचित्र......यथा'-इद' पु. पुस्तके नास्ति । 6. मूले तु- ‘अणिभ्यां नम्' इति । Page #64 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः द्वयोः स्थापना यथा । एकस्वरचित्रं विवक्षुराह गणनरगणवरकरतरचरण परपद शरणगजनपथकथक । अमदन गतमद गजकरयमल शममय जय भयघनवनदहन ॥९॥ ..मः शान्तिः, स्वरूपं यस्य सः तथा, तदामन्त्रणे, हे शममय, हे अर्हन् , त्वं जय सर्वोत्कर्षेण वर्तस्व । प्रभोः आमन्त्रणविशेषणान्याह- हे गणनरगणवरकरतरचरण ! गणः संख्याने, गण्यते एभि; इति गणाः गच्छाः, तदन्तर्वतिनो यतयः । नृणन्ति इति नरा, चक्रवर्तिप्रमुखाः, तेषां गणाः निकराः, तेषां वरं ईप्सितं कुरुत इति वरकरौ । अतिशयेन वरकरी वरकरतरौ, तादृशौ समीहितोत्कृष्टविधायको चरणौ यस्य सः, तदामन्त्रणे । तथा हे परपद-पद्यते अस्मिन् पर्द, परं परमं वा ब्रह्मपदं यस्य, तत्सम्बद्धौ। तथा हे शरणगजनपथकथक-शीयते शोताद्यनेन शरणं आश्रयं गतवन्तः शरणगाः, ते च ते जनाश्च; तथा तेषां पन्थाः शरणगजनपथः, तं कथयतीति शरणगजनपथकथकः, तस्य सन्बोधने' । यद्वा परपदस्य महोदयस्य शरणगाः इत्यादि पूर्ववत् समुदितं विशेषणं मन्तव्यम् । हे अमदन ! नास्ति मदनो यस्य सः, तस्य सम्बुद्धी; तथा निरस्तमकरध्वज । हे गतमद ! गतः मदः यस्य सः, तदामन्प्रणे । परास्तजात्याद्यष्टविधाऽहंकृते ! हे गजकरयमल-गजस्य इव करिणः इव, यद्वा गजकर इव करयमलं बाटुयुगं यस्य सः । एककरशब्देऽत्र मध्यलोपीसमासः, तदामन्त्रणे । तथा शमल इत्येतादृशे पाठे गजकरः शुण्डादण्डः, सः इव शमलः श्यामलवर्ण । हे भवधनवनदहन-भयमैहिक प्रभृति सप्तविधं, तदेव घनं हन्यते घनम् ; मूर्तिनिचिताभ्रे घन इत्यलि साधुः, निबिडं वन, तस्मिन् । दहति दहनः इव अग्निरिव, दहन यस्य सः , तस्य सम्बोधने ॥९।। एकस्वरचित्रम् मूलस्थितिमधःकुर्वन् पात्रैर्जुष्टो गताक्षरैः । विटः सेव्यः कुलीनस्य तिष्ठतः पथिकस्य सः ॥१०॥ विटपदात् इकारमात्राच्युतकं, विटः इति वटः । सः विटः 'विट् आक्रोशस्वने,' वेटति शब्दायते विटः पल्लवकः । तथोक्ताभिवानचिन्तामणी हेमसूरिपादैः- "षिङ्ग पल्लवको विटः' । २२४५] इति । एतादृक्ष. पल्लवक । काय ? कुलीनस्य-कुलस्य अपत्यं, तत्र भवः वा, कुलात् ईन इति कुलोन , तस्य । कस्य महाकुलस्य सेव्यो भवेत् ? अपि तु न कस्याप इत्यर्थ । किंविशिष्टस्य कुलो नस्य ? पथि न्यायवर्त्मनि तिष्ठतः । विटः किंकुर्वन् ? भूल त मूल. तत्र । स्थोयतेऽनया स्थितिः मर्यादा । तां मूलकुलमर्यादामधःकुर्वन् । पुन किलक्षण. १ गतमक्षरं येभ्य. ते गताक्षरा देवानां प्रियाः, ते. पात्रैः जुष्ट: । 'जुषोप्रोतिसेवनयो. इन्यस्य क्ते' जुष्टः सेवितः । अथ प्रच्युतेकारे विट शब्देऽर्थादवशिष्टः विटः विद्यते, सः । ईदृशेऽध्वनि सर्वदा पथिकस्य छायादिसातविधायकत्वविख्यातो वटः सेव्यो भवेत् । यत्तु पन्थान याति पथिकः 'पथ इकटू,' [ हे व्या. ६.४.८८] तस्य पथिकस्येत्वन्वर्थाश्रयणेन व्रजतः पान्थस्य कथं वटः सेव्यः स्यात् , तच्छका पनोदनाथ विशेषण. द्वयं सफलयति । कीदृक्षस्य पथिकस्य ? कुलीनस्य को भुवि लोन कुलीनः तस्य । तदधस्तात् धरण्यापासो नस्य, तथा तिष्ठतः प्रयाणं वितीर्य तस्थुष । कीदृक् ? मूलानां जटानां स्थितिमध कुर्वन् । 7. सम्बुद्धौ-ला. 8. दहनो य: सः -पु. Page #65 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा पुनः किंभूतः ? गतं आ समन्तात् , क्षरणं क्षरं च्यवन येभ्यः तैः गताक्षरैः पात्रैः पत्रसमूहः; यद्वा गतं अआवा इत्यक्षरं येभ्यः तैः पात्रे पणैः जुष्टः इत्यर्थः । विटादिकारमात्राच्युतकम् । वट इति इदमपि स्वरचित्रं निर्यदिकारस्वरत्वेनाद्भुतं भवति ॥१०॥ धर्माधर्मविदः साधुपक्षपातसमुद्यताः । गुरूणां वञ्चने निष्ठाः नरके यान्ति दुःरिवताम् ॥११॥ वञ्चनपदात् बिन्दुच्युतकं वचनमिति । गुरूणां, वंच्यते वंचन तस्मिन् वचने निष्ठाः परायणाः मनुजाः । नरके, नृणाति शिक्षयति पापिनः नरकः; 'दृकन इत्यक.' [हे. उ. २७ नराः । कायन्ति अस्मिन् वा, तस्मिन् । श्वभ्र दुःखितां प्राप्नुवन्ति । किंलक्षणाः ? धर्ममधर्ममिव धर्मविरुद्धमिव विदन्ति इति धर्माधर्मविदः । पुनः कीदृशाः ? साधयन्ति कार्याणीति साधवः 'कृवापाजीत्युण्' [हे. उ. १] सज्जनाः, तेषां पक्षः पच्यते कालेन पक्षः । मावावदोति सः, तस्य पतनं पातो नाशः, तत्र समुद्यताः विहितोत्साहाः । अथ कचनपदात् बिन्दुच्युतके वचनं भवति । हे नरमनुष्योत्तमगुरूणां वप्त. प्रमुखाणां, वचने आज्ञावचसि, आसक्ताः । के मानवाः दुःखितां यान्ति ? अपि तु न केऽपि इत्यर्थः । किंविशिष्टाः ? धर्मा० वृषा एनः व्यक्तिमन्तारः । पुनः कीदृशाः ? साधूनां पक्षपातः पक्षाभ्युपगमः सहायीभावः, तत्र समुद्यताः प्रवणाः, उपकर्तारः इति अर्थः । वचनं पदात् विदि अवयवे । विद्यते अनेनेति अपष्ट्वादय इति क्तु प्रत्यये बिन्दुः । च्यवते स्म च्युतं, 'स्वार्थे के' [हे. व्या. ४.४.६०] च्युतकं तस्य, च्युतकं बिन्दुच्युतकं वचनमिति ॥११॥ एकव्यञ्जनचित्रं निरूपयति । श्रीमदरिष्टनेमिनिर्वाणमहाकाव्ये राजीमतीपरिहाराधिकृतौ सागरेडायाम् ककाकुकं ककेकाङ्क केकिकोकैककुः ककः । अकुकौकः काककाक्व कुक्वाकुकुककाङ्ककुः ॥१२॥ एकव्यञ्जनचित्रम् । ककाकु इतीदं पद्यमस्ति । कको नीरनिधिर्विद्यते । केन ? सलिलोपलक्षितः । कः पवनः यत्र । अथवा केन ? समीरेणेरितं, कं उदकं यत्र । कमेव ? [कमिव ? । कः आत्मा यस्य सः वा ककः । किविशिष्टः ? ककाकुकङ्ककेकाङ्ककेकिकोकैककुः । कः सातकृत् काकुः शब्दविशेषो येषां ते ककाकवः । यद्वा कक लौल्ये, कक्यत एभिरिति काकवः । 'उणादयो' [हे. व्या. ५.२.९३ ] बहुलं इति बहुलवचनादुण। शोकादिविकृतध्वनयः केन कामेन तोयेन वा काक्व;, निदिविशेषा येषां ते, तथा । कङ्कन्ते गच्छन्ति कङ्काः जलपक्षिणः, काकवश्व ते कङ्काश्च । तथा कायत्यनया केकाः, के मूर्ध्नि कायतीति वा । अङ्कलक्ष्मणि अझ्यन्ते अनेनेति अङकः। ततः केका शिखण्डिरवोकः चिहनं येषां ते, केकाकाः, ते च ते केकिनः चित्रपिङ्गलाश्च तथा । कोकाः- कुन्ति शब्दायन्ते कोकाः, 'भीणशलीति कः' [हे. उ. २१ । चक्रवाकाः । ततो द्वन्द्वे ककाकुकड्काश्च केकाककेकिनश्च कोकाश्च तथा, तेषामेकमद्वितोयं कुः उत्पत्तिस्थानं यः सः । पुनः कीदृक् । अकुकौकः काककाक्वः । कवः कुत्सिता न कवो कवः सुन्दराः । कौकसः के ओकः सदनं येषां ते । तथा ते च कौकसः वारिवासिनश्च । काकाः कायन्ति काकाः, 'भीण शलीति कः' [हे. उ, २१] । Page #66 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः ३७ काशब्दं कायन्ति वा काकाः, घूकारयः । ते एव काकाः ; स्वार्थ कः, तदनु कर्मधारये । अकुकौकसश्च ते काककाश्च, तथा । तेषां अक्का इव जननी इव, पालनत्वात् । यद्वा अक्का माता यस्मिन् [ यस्याम् ? ] वासः, तथा । पुनः किंभूतः ? ऋक्वा कुकुककाङ्ककुः ऋच्यते स्तूयते आभिरिति ऋचः वेदवाण्यः, तासां काकवः वक्रोक्तयः । कुकिवृकि आदानेताः । कुकति वक्ति इति कुक्वाकुकुकः एतादृशो यः को विधाता, स: के उत्सङ्ग यस्य स विष्णुः तस्य, कुः स्थानमिव यः स', हरेरणवशा. यित्वात् ॥१२॥ इत्येकव्यजनचित्रम् । कुवेन्दिवाकराश्लेषं दधच्चरणडम्बरम् । देव यौष्माकसेनायाः करेणुः प्रसरत्यसौ ॥१३॥ करेणुपदात्ककारच्युतकम् कुर्वन् । हे देव, यौऽमाकसेनायाः - युष्यन्त इति यूयं, 'युष्यसिभ्यां मदिक्' [हे उ. ८९९], तेषामियं यौष्माकी, सा चासौ सेना च यौष्माकसेना, तस्याः, युष्मदीयचम्वा।' असौ करेणुः करोति प्रमोद करेणुः; कृद्वभ्यामेणुः । 'करेणुर्गजहस्तिन्योः' इत्युणादिवृत्तौ । गजः प्रसरति किं कुर्वन् ? दिवा व्योम्ना साकं कराग्लेषं शुण्डादण्डागलेषं निर्मिमाणः । पुनः चरणानामाडम्बरं दधदिति । शतरिनाभ्यस्ताच्छतुरिति नुम् प्रतिषेधे । दधत् बिभ्रत् , स्थवीयस्त्वात् । यद्वा चमुना रणस्य आहवस्य, आडम्बरं दधत् । अथ ककारच्युतके रेणुः प्रसरति । दिवाकरस्य रवे: आश्लेष कुर्वन् । चरणडम्बरं दधत । इत्थं व्यञ्जनच्यतकम ॥१३॥ वक्रोक्तेः स्वरूपं विभाव्यते----- प्रस्तुतादपरं वाच्यमुपादायोत्तरप्रदः । भङ्गश्लेषपदेनाह यत्र' वक्रोक्तिरेव सा ॥१४॥ यत्र उत्तरप्रवृत्तौ प्रस्तुतात् अवसरलन्धादर्थात् , अपरं वाच्यं गृहीत्वा, उत्तरप्रदायकः खण्डेन शब्द. खण्डेन, श्लेषपदेन च द्वितयार्थवाचकेन एकेनारवेण निरूपयति, सा वक्रोक्तिरुच्यते । ‘एव' पदेनास्याः श्लेषालकृतित्वं प्रतिषिद्धमित्युक्तम् ॥१४॥ अथ भङ्गादृष्टान्तमभिधत्ते नाथ! मयूरो नृत्यति तुरगाननवक्षसो कुतो नृत्यम् । ननु कथयामि कलापिनमिह सुखलापी प्रिये ! कोऽस्ति ॥१५॥ काचन वनिता केकिनं नृत्यन्तं निरीक्ष्य वक्ति । हे नाथ । नाथति ईष्टे नाथः, तस्य आमन्त्रणे तथा प्राणेश । मयरः मीनात्यहीन् मयूरः, मीमसीत्यरः, महयां रौति इति वा; पृषोदरादित्वात् मयरः, नृत्यति सधवो भङ्गेन व्याचष्टे । हे मृगाक्षि, " किन्नरस्तु किंपुरुषस्तुरङ्गवदनो मयुः " [ २.१.८ ] इत्युक्तमभिधान चन्तामगौ हेमसूरिपादैः । अतः तुरगाननो मयुः किन्नरः, तस्य उरो वक्षः, तस्य नर्तनमेव कुत.? कान्ता जल्पति- " नन्वहं कलापिनं निवेदयाभि" ।कलापो मयूरपिच्छं अस्य अस्ति इति कलापी, तं कलापिनम् । रमणः ब्रूते- हे नितम्बिनि, इह स्थले के सातं लपति भाषते इति कलापी । को विद्यते ? भङ्गपदैः उत्तरं प्रादायि ।।१५।। 9. अब पा. पु. पुस्तकयो: विशेष-'युम् इति सौत्रोतो मदिक् प्रत्ययः'। 10. मुखे-यु. Page #67 -------------------------------------------------------------------------- ________________ ३८ वक्रोक्तिश्लेषः उदाह्रियते - 'भर्तुः पार्वति ! नाम कीर्तय नचेत्वां ताडयिष्याम्यहं क्रीडान्जेन ' ' शिवे 'ति 'सत्यमनवे किं ते शृगालः पतिः' । 'नो स्थाणुः ' ' किमु कीलको ?' 'न हि, पशुस्वामी ' नु 'गोप्ता गवां ? ' दोलाखेलनकर्मणीति विजयागौर्योः गिरिः पान्तु वः ||१६|| अन्दोलनलोलाक्षणे विजयागर्यो - विजयते विजयाद्वा, सखी, गौरवर्णत्वाद् गौरी भवानी, तयोः गिरः वाचः, वः युष्मान् इति, पान्तु । इतोति किम् ? विजयाऽभिधत्ते हे पार्वति पर्वतस्य अपत्यं स्त्री पार्वती, तस्याः आमन्त्रणे सर्वमङ्गले । भर्तुः प्रियतमस्य नाम अभिधानं कीर्तय निरूपय । चेत् यदि न कीर्तयिष्यसि तर्हि निजेति । अप्सु जातं अब्जं, क्रोडयोपलक्षितं अब्जं क्रीडाब्जं, निजं च तत् क्रीडाब्जं च तथा तेन त्वां ताडयिष्यामि । कात्यायनी इति आह - "शिव" इति । शिव इतीह विसर्गलोपः श्यपि छान्दससन्धौ शिवेति । तदुक्तं प्रभासपुराणे— पद्मासनसमासीनः श्याममूर्तिर्दिगम्बरः । नेमिनाथः शिवेत्याख्यां नाम चक्रेऽस्य वामनः || १ || [ ] च शाश्वतः - अथवा अन्यथाश्रुतस्य शब्दस्य अन्यथालिङ्गवचनादिभेदेन परिणाममूहः । तथा च सति शक्तिशक्तिमतोरभेदोपचारादिह शिवः ईशानः । विजया अभिधत्ते - हे अनधे निष्पापे सखि, सत्यमिदं; शिवः शृगालो भण्यते । “ स्त्रियां शिवेति शृगाल्यां शृगाले च शिवाशब्दः स्त्रियाम् " इति सर्वधरः । तथा 'शिवः कीलः शिवा कोष्ठे " इत्याद्युदाहतवान् । " फेरण्डः फेरव शिव' [ अ. चि. ४.३५५ ] इति हेमसूरिः । सरति भयेन शृगालः सरतेर्गो[ ? ]न्तः श्रचेत्यालस्तालव्यादिरपि । सः शृगालः किं ते तव पतिः भर्ता ? गौरी समन्यु बदति- इत्थं भवती भणितं न किंतु स्थाणुः । तिष्ठति शाश्वतं स्थाणुः; "अजिस्थावृरीभ्यो णुः" इत्युणादिवृत्तौ [ हे. उ. ७६३ ]; स्थाणु ईशः । तदनु सखी aक्ति- 'स्थाणु: कोलकशूलिनो' इति तद्वचनात् स्थाणुः कीलको निगद्यते सः भवत्याः किमु धवः १ उमा प्राह-न हि । किन्तु स्पशिः सौत्रः, स्पशन्ति बाधन्ते पशवः 'स्पांश भ्रस्जेः सलुक च' [ हे. उ. ७३१] इति उप्रत्यये शकारलोपे च । ग्रन्थान्तरे - 'पशेः सौत्रात् । अपष्ट्वादय इति कुप्रत्यये वा' तत् सिद्धौ । तेषां पशूनां तिरश्चां स्वामी प्रभुः पशुस्वामी । सखी निवेदयति नु इति विपरीते, गवां गोप्ता गोपालः सः किमु भवत्याः भोक्ता ? इति गिरः इह प्रागुदितध्वानस्यैव अर्थान्तराश्लेषात् श्लेषवक्रोक्तिः ॥ १६॥ अनुप्रासलक्षणभेदो प्रतिपिपादयिषुराह तुल्यश्रुत्यक्षरावृत्तिरनुप्रासः स्फुरद्गुणः । अतत्पदः स्याच्छेकानां लाटानां तत्पदश्च सः ज्ञानप्रमोदगणिनिबद्धा ॥१७॥ तुल्या श्रुतिः श्रवणं येषां तानतुल्यतीति न ते न चलति आत्मा एभ्यः इत्यक्षराणि । तुल्यतीनि च तान्यक्षराणि वर्णाश्च तथा तेषां आवर्तनं आवृत्तिः मुहुर्मुहुः आगमनं उच्चारणम् । Page #68 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः सोऽनुप्रास नाम शब्दालङ्कारो विवक्ष्यते । यथाह भट्टिबाणः एकदिश्यन्तरितं व्यञ्जनमविवक्षितस्वरम् । बहुशः आवर्त्य तन्निरन्तरमथवा यदमावनुप्रासः ॥१॥ [ रु. का. २.१८ ? ]11 किविशिष्टोऽनुप्रातः ? स्फुरन्तः स्फूर्त्या द्योतमानाः गुणाः औदार्यप्रमुखाः यस्मात् स स्फुरद्गुणः । अनुपासेन हि गुणाः द्योत्यन्ते । स चानुप्रासो द्विविधः छेकानुप्रासो लाटानुप्रासश्च । छेकाश्छेकिलादेश्यां छइल्लालट परिभाषणे । ल्टन्ति भूरितरं भाषन्ते लाटाः, लाटजनपदोद्भवाः जनाः, तेषामनुपासो । तयोर्मध्ये यश्छेकानुप्रासः सोऽतत्पदो भवेत् । तान्येव प्रथमोदितानि पदानि यस्मिन् सः तथा । न तत्पदः, अतत्पदः, भिन्नपदः इत्यर्थः । च पुन, लाटानुप्रासः तत्पदः स्यात् ॥१७॥ छेकानुप्रासमुदाहरति अलं कलङ्कशङ्गार करप्रसरहेलया । चन्द्र चण्डीशनिर्माल्यमसि न स्पर्शमई सि ॥१८॥ काचिद्वियोगिनीतमी रमणमभिधत्ते । हे चन्द्र, कीर्यन्ते कराः पादाः, तेषां प्रसरः विस्तरण, तस्य हेला लोला, तया इति अलं पूर्यताम् । वारणार्थयोगे तृतीया । किरति सन्देहं कलङ्कः, रसेषु शृङ्ग उत्कर्ष इयति इति शृङ्गारः, कला एव शङ्गारो यस्य सः, तथा तदामन्त्रणे हे कलशृङ्गार' । यत एत्रत्वं च डोश नाल्यम् । चण्डो अत्यन्तकोपनत्वात् दुर्गा, तस्याः ईशः नाथः चण्डोशः गिरिशः । तस्य निर्माल्यं वर्तसे, अत एव स्पर्श नाहसि, स्प्रष्टुमुचितो न भवसि । इतरदपि महेशमाल्यं न स्पृश्यते । अरस्य कलङ्कः दोषः, भवतः अतीव निकृष्टस्य एव भूषणम् ॥१८॥ अथ लाटानुप्रासः पदैरुदाहियते रणे रणविदो हत्वा दानवान्दानवद्विषा । नीतिनिष्ठेन भूपाल भूरियं भूस्त्वया कृता ॥१९॥ कश्चन जनार्दननुतिं व्यनक्ति । हे भूपाल श्रोणिपते, इयं भूः वसुन्धरा; त्वया सत्या, भूः-भवत्यस्यां सर्वमिति भूः धनधान्यादीनामुत्पत्तिस्थानं व्यधायि । किं कृत्वा ? रणे सङ्गरे समर रसिकान दानवान् । दतोपत्यानि दानपाः, तान् कंलादीन हत्वा विध्वस्य । किंविशिष्टेन त्वया ? दानवद्विषा । दानवान द्वेष्टीति दानवद्विद, तेन दैत्यारातिना । पुनः कीदृशेन ? नीतौ राजदण्डादिनीतिशास्त्रे निष्ठः तत्परः, तेन ॥१९॥ अथ लाटानुप्रासं पादेन निदर्शयति त्वं प्रिया चेचकोराक्षि स्वर्गलोकमुखेन किम ? । त्वं प्रिया यदि मे न स्याः स्वर्गलोकसुखेन किम् ? ॥२०॥ हे चकोरानि, चकोराक्षिणी इव अक्षिणी यस्याः सा चकोराक्षी । उष्ट्रमुखादित्वात् उपमानवाच्यक्षिशब्दस्य बहुव्रीहौ लोपे, तदामन्त्रणे च । त्वं प्रिया भार्या चेत् यदि, मे मम भवेः, तर्हि स्वर्ग लोकस्य सुख सातं, तेन किं विधानि ? चेत् त्वं प्रिया संभोगविदग्धा मे न स्याः तदापि तेन किम ? न किंचिदिवेत्यर्थः ॥२०॥ 11. रु.का. २.१८-कारिकैषा श्लोकस्यास्य प्रायः समाना । Page #69 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा ____ एषु प्रागुदितेषु सर्वथा सदृशानामेवाक्षराणामावृत्तिः कथिता । अधुना किञ्चिदभेदेऽप्यक्षराणां सहश्रुतित्वादनुप्रासो भवेदिति स्पष्टयति एकत्रपागे स्वकलवक्त्रं नेत्रामृतं बिम्बितमीक्षमाणः । पश्चात्षपौ सीधुरसं पुरस्तान्ममाद कश्चिद्यदुभूमिपालः ॥२१॥ कश्चन यदुपतिः सीधुरसं, शेरतेऽनेन 'शीङ्गोधुक् [हे उ. ७८४] शी[सी]धुरासवः, तस्य रसः, तम् । पश्चादिति दिग्देशकालार्थस्य सप्तमोपञ्चमोप्रथमा तस्यावरशब्दस्यातिः पश्चभावश्च सद्य आद्यत्वान्निपात्यते । पश्चादुन्माद कालानन्तरं, अवरस्मिन् काले पपौ पीतवान् । पुरस्तादिति दिग्देशकालार्थात्सप्तमीपञ्चमीप्रथमां तादऽस्तातिः पूर्वशब्दस्य पुर्भावश्चेति पुरस्तादेव ममाद । सीधुपानकालात्पूर्वमेवोन्मादमासादितवान् । तत्र हेतुगर्भितं विशेषणं ब्रूते । कीदृक्ष. ? एकत्र एकस्मिन् , पिबत्यनेन पात्रं, तस्मिन् नमत्रे कडति माधति कडत्रम् । 'वृगनक्षीत्यत्र' [हे. उ. ४५६ ] लत्वे कलत्रम् । स्वं स्वकीयं च तत् कलत्रं च तथा उच्यते। अनेन वक्त्रं 'हुयामेति त्रः', [हे. उ. ४५१] तस्य वक्त्रं आननम् । स्वकलत्रवक्त्रं प्रतिबिम्बितं लोचनपीयूषप्रायं विलोकमानः । एतेन स्वसीम. न्तिनोवदननिरीक्षणादेव प्रागुन्मादमाप । पश्चात् मैरेयमपादिति सूचितम् । यस्तु स्फुरद्गुणो न स्यात् सोऽनुप्रासो न । यथा एकत्रपात्रे भूयस्तराक्षरावृत्तौ सौकुमार्यबाधः एव, इत्थमपरेषां गुणानां बाधोऽनुप्रासप्रवणेन विबुधेन रक्षणीयः । तथा चाभाणि माघाद्यस्वर्गस्थनिव]त्याधेकादशवृत्तसर्वकषावृत्तौ । अत्र नतोनतीपद :पाद]मिति द्वयोर्व्यजनयुग्मयोरसकृदावृत्त्या छेकानुप्रासः, अन्यत्र वृत्त्याऽनुप्रासः । [शिशु १.११. टीका] तथा एकादशसर्गस्थ 'विकच' इति प्रभूतिकवृत्तवृत्तौ अनु. प्रासोऽलकारः 11 [शिशु. ११.१९-टीका] श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजाकान्तिसमाधयः ॥१॥ [का द. १.४१] इति वैदर्भमार्गस्य दण्डिनाऽऽचार्येणोक्ताः दशप्राणा गुणाः प्रायेणात्र सम्भवन्ति । ते च शङ्गोररसोचिताम्त रुन्नेयाः । एतदुदाहरण' अमरूशतकाद्यकाव्यमाह ज्याकृष्टिबद्वखटिकामुखपाणिपृष्ठप्रेड्खन्नखांशुचयसंवलितोऽम्बिकायाः । स्वां पातु म जरितपल्लवकर्गपूरलोभभ्रमभ्रमरविभ्रमभृत्कटाक्षः ॥२॥ [ अ. श. १] लोभभ्रमदित्यादिनाऽनुप्रासो नाम शब्दालड्-कारः । भावार्थस्त्वेतवृत्तितोऽवसेयः ॥२१॥ इदानीं यमकलक्षणभेदाम् प्रकटयति स्यात्पादपदर्णानामावृत्तिः संयुताऽयुता । यमकं भिन्नवाच्यानामादिमध्यान्तगोचरम् ॥२२॥ पादपदवर्णानां आवृत्ति: भूयोभूयः कथनं, द्विरुक्तत्वं यमकं भवेत् । वृत्तस्य तुर्यो वंटः, पादः, 'सुपतिङन्तं पदं', वर्णा, अक्षराणि - एतेषां त्रयाणामप्यावृत्तिः द्विविधा भवति । एका संयुता मिलिता।14 12. न स्यान्मे-पु. पा. 13. शिशु. ११.१९ 14. 'संपृका संलग्ना । इतरा'-पु. Page #70 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः इतरा असंयुताऽमिलिता! षोढा यमकं स्यात् । षविधमपि तत् त्रिविधं- एकमादिविषयं चरणस्यादिमाक्षरगोचरं, द्वैतीयीकं18 मध्यविषयं चरणस्यान्तरावर्त्यक्षरगोचरं, तृतीयं अन्तविषयं चरणस्थावसानाक्षरगोचरम् । एतावता स्पष्टाः यमकस्य अष्टादशप्रकाराः स्युः । वर्णप्रभृतीनां संपृक्तासंपृक्तत्वेनापरेऽपि भूयांसो भेदाः भवन्ति । किलक्षणानां पादपदवर्णानाम् ? भिन्नवाच्यानाम् । भिन्नं पृथक्, वाच्यं अर्थः येषां ते भिन्नवाच्याः, तेषां तथा । एतद्विशेषणार्थानुपात्यधिकारोऽस्ति काव्यप्रकाशे अर्थ सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः । यमकं पादतद्भागवृत्ति तद्यात्यनेकताम् ॥१॥ [९.८३] इति इगता लाटानुप्रासस्य यमकत्वं निराकृतम् , तस्मिन्नर्थस्य च एकत्वात् । अतो निदर्शनाधिकत्वं तथा यमकभेदलक्षणं आचार्यदण्डिनोक्तम् अव्यपेतव्यपेतात्मा या वृत्तिवर्णसंहितेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥१॥ [का द. ३.१] एकद्वित्रिचतुःपादयमकानां प्रकल्पना । आदिमध्यान्तमध्यान्तमध्यपादाधसर्वतः ॥२॥ [का.द. ३२ अत्यन्तं बहवस्तेषां भेदाः सम्भेदयोनयः । सुकरा दुष्कराचैव दृश्यन्तेऽत्र केचन इति ॥३॥ ॥२२॥ [का.द. ३.३] अथ यमकानि दिदर्शयिषुः प्रथमं संयुतादिविषयकपादयमकमुदाहरति दयां चक्रे दयां चक्रे सतां तस्माद्भवान्वित्तम् ॥२३॥ में भाग्यमस्त्यस्य भवान, स्वं यस्माइयांचक्रे करुणां विदधे, तस्मात्कारणात् सतां सज्जनाना, विसं विद्यते लभ्यते; वित्तं धनं, प्रतीतमितिक्तस्य नत्वाभावः । स्वापतेयं दयां चक्रे ददापित्यर्थः । चतुरक्षरमेतच्छन्दः ॥२३॥ संवृता[तमध्यपादयमक व्याचष्टे । यशस्ते समुद्रान् सदारोरगारेः । सदा रोरगारेः समानाकान्ते ॥२४॥ हे पृथिवीश, ऋते तव यशः, सत्श्रेष्ठभूतं; समुद्रान्-समुदन्ति उक्लियन्ति चन्द्रोदये आपः एभ्यः इत्यपादाने, स्फायितं 'चिवंचीत्यादिना रक्,' समुद्राः, तान् मितद्न् । आरेति गती प्रापणे च, इत्यस्य धातोः लिटि रूपं जलनिधिपारं प्राप । किलक्षणस्य ते ? उरगारेः तार्क्ष्यस्य, समाना सहक, अकान्तिः तनु छत्रियस्य सः तथा, तस्य काञ्चनगौरस्य इत्यर्थः । पुनः किंविशिष्टस्य ? सदा सर्वदा. रोरं दारिदयं गच्छन्ति प्राप्नुवन्ति इति सदारोरगाः, अश्यो द्विषो यस्य सः, तथा तस्य । पाक्षरमिदं छन्दः । ययौ सोमराजीति लक्षणात् ॥२४॥ 15. द्वितीयक' -पा.पु. Page #71 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा संयुतान्त्यपादयमकं निरूपयति द्विषामुद्धतानां निहंसि त्वमिन्द्रः । मुदं भो धराणामुदम्भोधराणाम् ॥२५॥ भोः काश्यपीपाल पुरन्दर । उद्धतानां उद्धन्यन्ते स्म उद्धताः प्रखराः, यद्वा हन्तेर्गत्यर्थोक्तेः उत्तरा दुत्प्लुत्य हताः गताः उद्धताः । तेषां द्विषां रिपूणां त्वं मुदं संमन, निहंसि प्रोज्जासयसि । केषां कः इव ? धराणां इन्द्रः इव । ध्रियन्ते धराः क्षितिधराः, तेषाम् । यथा 'इन्द्रो धराणां सानुमतां मुदं निहन्ति' । कथंभूतानाम् ? उत् ऊर्य अभ्भोधरो येषां ते, तथा तेषाम् उदभ्भोधराणां उन्नतविद्युत्वताम् । छन्दोऽप्येतत् षडक्षरम् ॥२५॥ आद्यमध्यमगोचरमन्तरालावसानगोचरं च दर्शयति विभाऽतिरामा परमारणस्य विभाति रामा परमा रणस्य । सदैव तेऽजोर्जित राजमान सदैवतेजोर्जितराजमान ॥२६॥ हे पार्थिवेश ! ते तव, रणस्य संग्रामस्य, विभानं विभा, प्रकाशः। सदैव विभाति द्योतते । कीदृशस्य रणस्य ? परमारणस्य । परशब्दस्य रिपुवचनार्थत्वात, परेषां शत्रणां, मारणं प्रमाथनं यस्मिन् सः, तथा तस्य । किंलक्षणा विभा ? अतिरामारामं श्रीरामचन्द्रं अतिक्रान्ता अतिरामा; अतिक्रान्तो रामो यया वा । पुनः कीदृशी? परमापरैः मीयते या सा परमा; परा प्रकृष्टा, मा लक्ष्मीः, शक्तिः, शोभा वा यस्याः सा इति वा । पुनः किंभूता? रामा-रमते मनोऽत्र रामा रमणीया। हे अजोर्जितराजमान अजवत् गोविन्दवत्, ऊर्जितेन शौर्यण, राजमानो विभ्राजमानः, तदामन्त्रणे तथा । हे सदैव तेजोर्जितराजमान ! देवस्य आत्मन;, इदं पूर्वकामदेवतं देवमेव प्रबलमिति वचनात् तदेव प्रबल भागधेयं, तेन सह वर्तमानम् । सदैवं तेजयतीति तेजः, उत्कटत्वं प्रभुत्वशक्तिजं, ततः सदैवं च तत्तेजः च तथा; तेनार्जितं उपार्जितं, राजसु मध्यलोकेशेषु, मानं पूजा, लक्षणं सन्मानं येन सः, तथा तस्य सम्बोधने ॥२६॥ अधुना संयुतावृत्तौ प्रथमान्तरालचरणयमकं रैवतशैलेडाप्रारम्भपूर्वकमाचष्टे सारं गवयसानिध्यराजिकाननमग्रतः । सारङ्गवयसां निध्यादारुणं शिखरे गिरेः ॥२७॥ गिरेः गोर्यते गिरिः, 'नाम्युपान्त्येतिकिदिः, [हे. व्या. ५.१.५४ ], तस्योज्जयन्तस्य शिरवरे । शाखति व्याप्नोति गगनं शिखरम् । “शाखेरिदेतौ चातः" हे. उ. ४००] इत्यपरः, तस्मिन् शुङ्गे । केन जलेन, आननं प्राणनं अस्य तत् काननं वनम् । अग्रतः पुरस्तात, भातीत्यध्याहार्यम् । कीदृक् काननम् ? सारं सरति कालान्तरं, सारं श्रेष्ठम् । पुनः किंभूतम् ? गवन्ते गवयाः, 'कुगुवलीत्यय' [हे. उ. ३६५] गवाकृतयो वनगवाः, तेषां सन्निधिरेव सान्निध्यम् । तेन सामीप्येन राजते इत्येवंशीलं गवयसान्निध्यराजि । पुनः किलक्षणम् ? सरन्ति सारङ्गाः, 'सृवृनृभ्यो णित् ' इत्यड्गः [हे. उ. ९९ ],' सारं गच्छन्तीति वा । वयन्ते वयसः, 'असित्यसू ,' [हे. उ. ९५२ ] Page #72 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः सारङ्गाश्च वयश्च, तथा तेषां सारङ्गवयसां मृगविहङ्गमानां, स्थानमिति शेषः । तथा निधिभिः सेवधिभि ; अदारुणं-दारयति चित्तमिति दारुणं, न दारुणमदारुणं, रमणीयमित्यर्थः । यद्वा सारङ्गवयसां निधिभूतमास्पदीभूतं, अदारुणं सौम्यं च ।।२७।। प्रथमचरमचरणयमकमभिधत्ते आसन्नदेवा न रराज राजिरुच्चैस्तटानामियमत्र नाद्रौ । क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजि ॥२८॥ अस्मिन् अद्रौ-अद्यते वज्रेण अद्रिः तं: 'किवंकोतीरिः', तस्मिन् गिरौ । इयं इदं, एतदस्मच्छब्दा अव्यवहिताऽनिदेशे, अतः अध्यक्षगम्या एषा । तटानां राजिः ततिः, उच्चस्तरां न रराज, किन्तु रराज एव । किंभूता? आसन्नाः निकटवर्तिनः, देवाः अमाः , यस्यां सा आसन्नदेवा । अतीवोच्चतरत्वात् । तथेह सानुमति आशाकरिणो, नदे सलिलालये लोलाकारकाः अभवन् । किंलक्षणे अद्रौ? वानरराजराजि-वानराणां राजा वानरराजः, राजाहः । 'सखिभ्यष्टजिति टच' तेन राजते वानरराद, तस्मिन् कपीशविनाजमाने ॥२८॥ अन्तरान्त्यगोचरं यमकमावेदयतिअमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुरत् सुरतरुचये कुर्वाणानां बलक्षम रंहसम् । इह सह मुरैरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षम रंहसम् ॥२९॥ हे नरेश, मनुष्यश्रेष्ठ हे बलझम पराक्रमशक्त, इह अस्मिन् , नगे रैवकाभिधशैले, बाणानां बाणपादपानाम् । कुः कायति भूपं, कुसुमती, स्मेरे स्मनयनशीले अक्षिणी यासां ताः स्मेराक्ष्यः । अमरनगरस्य स्वर्गस्य स्मेराक्ष्यः, तथा तासां त्रिदिवप्रमदानां, रंहसंग संवेगं, प्रपळचयति विस्तारयति, भृशं अन्तःकरणाहलादकत्वात् । कोहशे नगे? स्फुरन्तः विराजमानाः, सुरतरूणां देवद्रमाणां चयाः समुदाया. यस्मिन् स तथा, तस्मिन् । किंभूतानां सुरो रागां? सुरैः त्रिदशः, सत्रा सुरतरुचये सुरतस्य सचिरा आकांक्षा, तस्यै सम्भोगेच्छायै । अहङ्गतो, अहंते गच्छति अहः अहरहः अनु अन्वहं, अहः अनु कम्य वा । अहाने अह ने अन्यहम् । अव्यय वभक्तोत्या दना यथार्थऽव्ययी. भावे अन्वहं अनुदेनं, आगच्छन्नीनाम् । बागानो कुहावनिकामनोहरत्वात् अध्वान जवं जनयात । पुनः किंभूतानाम् ' अरं इयर्ति अरं बाहुल कादं, द्राग अत्य), बलक्षं बलते अवलक्ष्यते वा, 'पृषादरादित्वात् ' । बलक्ष शुक्लं, हमें हास्यं, कुर्वाणानां विदधानानाम् । एतेनेहाद्रौ गीर्वाणरिमा निधुवनलीला निर्मातु सनायान्ति । विबुधवध्वः इति ख्यापितम् ॥२९॥ अखण्डवृत्तपर्यन्तावृत्तिर्यथा रम्भा रामा कुरबककमला । रम्भारामा अवतीत्यवकः, तस्य आमन्त्रणे । हे अवक, त्रैलोक्यान्तर्वति । निखिलजन्तुरक्षकश्रीमदरिष्टने मे ! 16. ने. नि. ७ १६ 17. 'रहः' पु. 18. ने. नि. ७.५० Page #73 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा एतादृशी कुःवसुधा विद्यते । किविशिष्टा १ रंभारामा-रमन्ते आसु ताः रंभाः, 'गृधरमीतिभः' [हे. उ. ३२७], रम्भन्ते इ ते वा । आरमंत्येष्वित्यारामाः, तासां रम्भाणां कदलीनां आरामाः उपचनानि यस्यां सा, तथा । पुनः किंलक्षगा? कमलारम्भाः -काम्यन्ते श्रिया तानि कमलानि; क लोलन्ति भूषयन्ति वा, केन मल्यन्त इति वा । तेषां आरम्भः उत्पादो °यस्यां सा, तथा । रामा रम्या । पुनः कोहशी? कुरबकाः अम्लानलोहितप्रसवाः तरुविशेषाः । तमेवार्थमुदाहृतवान् । शोणाम्लानः कुरबकः, अरुणा प्रीता च किंटिकेतिः उदहस्तैः कमलशोभा यत्र सा । पुनः किंविधा? रंभा वेधसः वदनात् विनिर्गताः स्वर्गिवध्वः । रमन्ते रामाः, या गीतकलाभिः रमयन्ति वा, ताः एव रामाः सीमन्तिन्यः यस्यां सा । पुनः किंभूताः ? नकुरकुरकुत्सितेत्येदंपर्यम् । पुनः कथंभूता? न विद्यन्ते बकाः यस्मिन् तत् अबकं बकरवगापेतं, के उदकं; 'मलमल्लि धारणे' इत्यतः मलति धारयति इति अबककमला । पुनः किंविशिष्टा? अरमत्यर्थ । भदुभिरा ईषद्बामा, किचिच्छ्यामा किंचित् श्वेताः कर्बुरा इत्यर्थः । रम्भारामा;1 पुनः किंभूताः १ कुः कुत्सितः खकः ध्वनियेषां ते कुरबकाः, न तथा अकुरबका: कमलाः । कं पवनम् । जनतः मलन्ति कमलाः, वाच्यबलात् तादृशाः कृष्णसारमृगाः यस्यां सा । इत्थमितरदपि यमकमवसातव्यम् ॥३०॥ अधुनोदितेनैव प्रकारेण पदयमकातिदेशनानि संयुतावृत्ताविह चरणचतुष्केष्वादिपदयमकं यथा हारीतहारी ततमेष धत्ते शेवालसेवालसहंसमम्भः । जम्बालजं बालमलं दधानं मन्दारमन्दारववायुरद्रिः ॥३१॥ एषः एतीत्येषः, "इण गतौ" [ हे. व्या. २.१.५१-इणः ] इति अस्माद्धातो. 'एतेस्तुद' चेत्यने नौगादिकोऽदिः प्रत्ययः, तस्य तु डागमश्च । ततः एतत्शब्दनिष्पत्तौ प्रथमैकवचने सौत्यदाद्यत्व सत्वेषत्वे च रूपसिद्धी अध्याहितार्थनिर्देशकः । एषोऽत्यासन्नवी अद्रिः गिरिनारिनामा सानुमान् । अभ्भः - अं अतिनिम्नं प्रदेश अम्भः धत्ते । किंविशिष्टोऽद्रिः ? हारीतहारो-हरन्ति जीवान् हारोताः, हुगईतणहारिणं वर्म, मिताः वा मृदडू.कुराः शकुनविशेषाः, तैः हारी चेतोहारी । कीदृगम्भः ? ततं विस्तीर्णम् । पुनः किंलक्षणम् ? शेवालसेवालहंस- शेरते अभ्भसि शेवालानि जलशूकाः, निघ्नन्ति अवानं गच्छन्ति इति हंसा: मावावदीति सः; तेषां सेवाय अलसाः मन्थराः, हंसाः यस्मिन् तत्तथा । किंकुर्वाणम् ? जम्बाले चिकिले जायते स्म जम्बालजं पङ्कजम् । अलमत्यर्थ, दधानं बिभ्राणम् । कीडशोऽद्रिः ? मन्दारेति मन्यन्ते स्तूयन्ते देवः मन्दाराः, मन्द इयरति वा पारिजातकाः, तैः तरुविशेषः, मन्दारवः तनुनिःस्वनः, वायुर्यस्मिन् सः । मन्दारमन्दारववायुः इत्यनेनानिलस्य शीतादित्रैविध्यं दर्शितम् ॥३१॥ 19. उपमानानि-पा. 20. यस्यां सा...यत्र सा. इदं पा. ग्रन्थे नास्ति । 21. 'पुन: किंविशिष्टा...रम्भारामा:'-इदं व. पुस्तके नास्ति । 22. 'कि ? जंबाला नूतनां पा. पुस्तके व. पुस्तके च विशेषम् । 'किं विशिष्टं ? जम्बालं नूतन' पु. पुस्तके विशेषम् । Page #74 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः चरणान्तर्वति यमकं यथानेमिर्विशालनयनो नयनोदितश्रीरभ्रान्तबुद्धिविभवो विभवोऽथ भूयः । प्राप्तस्तदेति नगरान्नगराजि तत्र सूतेन चारु जगदे जगदेकनाथः ॥३२॥ अत्यनंतरं भूयो मुहुर्मुहुः श्रीमदरिष्टनेमिः । सूतेन-सुनोति इति सूतः, सुवति इति वा, सारथिः; तेन चारु सुन्दरं यथा स्यात्तथा, जगदेऽभाणि । किंभूतः ? विशाले नयने यस्य सः विशालनयनः । पुनः किंलक्षण ? नयेन सदाचारवर्मना, नोदिता उदीरिता श्रीः यत्र, स तथा । पुनः किंभूतः ? अभ्रान्तेति-बुद्धयतेऽनया बुद्धिः । बुद्धिः सर्वत्र सम्पन्ना बुद्धिः संसारतारिणी । बुद्रेरगोचरं नास्ति तस्माद्बुद्धिर्गरीयसी ।।इति १ ॥ अभ्रान्ता तुर्या पुमा, अव्यभिचारिणी सत्या, सा चासौ बुद्धिश्च अभ्रान्तबुद्धिः; सा एव विभवो द्रव्यं यस्य सः, अभ्रान्तबुद्धिविभवः । पुनः कोहगू ? विगतो भवः संसृतिरूप; यस्मात् सः विभवः । नगरात् द्वारावत्या द्वयात्, तत्र नगै: राजते नगराट् , तत्र रेवतकशिख रेणि तदा प्राप्तः । कथंभूतः ? जगतः त्रैलोक्यस्य एकोऽद्वितीयो नाथो योगक्षेमकारित्वात् स्वामो ॥३२॥ पादावसानयमकं यथा यदुपान्तेषु सरलाः सरला यदनूच्चलन्ति हरिणा हरिणाः । तदिदं विभाति कमलं कमलं मदमेत्य यत्र परमाप रमा ॥३३॥ * तदिदं प्रत्यक्षगतं कायतिकं तोयं, अलं अतोवतरां, विभाति विभ्राजते । उप समीपः, अन्तोऽन्य उपान्तं. तत्रभवानि उपान्तिकानि, यस्याम्भसः उपान्तिकानि यदुपान्तिकानि, तेषु स्थानेषु सरलाः अकुटिलाः, सरलाः देवदारवः तरवः सन्ति तथा । यदुदकमनुलक्षी[क्ष्यी ]कृत्य हरिणा गन्धवहेन, सत्रा हरिणा, गोतेन हियन्ते हरिणाः सारङ्गाः; उचलन्ति उत् प्राबल्येन पर्यटन्ति । यत्राम्बुम्ब्रूि ?]नि रमा श्रीः, एत्य, परं प्रकृष्टं कमलं पदमाप । मदमिति पाठे, यस्मिन् कुशेशये पद्मा आगत्य पर पदं लेभे ॥३३॥ असंयुतावृत्तौ यथाकान्तारभूमौ पिककामिनीनां कां ताराचं क्षमते स्म सोढम् । कान्ता रतेशेऽध्वनि वर्तमाने कान्तारविन्दस्य मधोः प्रवेशे ॥३४॥ काम्यते इति कान्ता नितम्बनो । रतेशे-तं रसगं, तत्रेशः प्रभू भु.] रतेशः तस्मिन् , धवे । अध्वनि वर्मनि, वर्तमाने सति; मन्यते । मधुः मौहनिकः, तस्य प्रारम्भे । कान्तारभूमौ-काम्यते कान्तारं गहनं, भवत्यस्यां सर्व भूमिः । 'कृभूभ्या मितिकितिमि प्रत्यये भूमिः, तस्य भूमिः कान्तारभमिः, तस्या विपिनक्षीणौ। पिककामिनोनां-पिबन्ति चूतरसं पिका., अपिहिताः कायन्ति । 'उपसर्गत्वा तो डः' इति कलकंठाः । प्रतिशब्दितकामाः कामिन्यः, कामः शृङ्गाररूपो मन्मथोऽस्यामिति वा, 23. ने. नि ६.५i 24. ने. नि. १.२५ 25, ने.नि. ६.४६ Page #75 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा तेषां कामिन्यः पिककामिन्यः, तासां कोकिलानां । तारवाचं-तारयति स्वरं स्थानेभ्यः स्थानान्तर नयतिः तारति वा तारः । स्त्रीत्वे तोरा सा चासो वाक् च तारवाक्, तां अतीवोच्चैः निःस्वनवाणी सोदु का क्षमते म्म, अपि तु न कामपीत्यर्थः । कीदृशस्य? मधोः । अरान् विन्दन्ति इति अरविन्दानि, कान्तानि चेतोहराणि अरविन्दानि नलिनानि यत्र तथा तस्य ।।३४॥ अभ्यन्तर्यमकं यथाचकार साहसं युद्ध धृतोल्लासा हसं च या । दैन्यं यां साह सम्प्राप्ता द्विषां सोत्साह सनतिः ॥३५॥ हे सोत्साह असाध्यसाधन, इयदशेन उद्यमः उत्साहः, उद्यम्य सहनं उत्साहो वा शक्तिविशेषः, तेन सह वर्तमान सोत्साहः, तस्य सम्बोधने तथा सोद्यमा । सा द्विषां सन्ततिः- संतन्यतेऽनया संततिः; परं परात्वां भां, तं प्राप्ता आसादिता सनी देन्यमाह भगति । या युद्वे-युद्धयन्तेऽत्र युद्धं, तस्मिन् आयोधने । साहसं सहास बले भवः साह , तं चकार निर्मिमे । च पुनः, धृतोल्लासा सती इह हास्यं विदधे ॥३५॥ चरणचतुष्टयपर्यन्तयमकमभिधित्सुराहगिरां श्रूयते कोकिला कोविदाऽरं यतस्तद्वनं त्रिस्फुरत्कोविदारम् । मुनीनां वसत्यत्र लोको विदारं न च व्याधचक्र कृतौको विदारम् ॥३६॥ अत्र आस्मन् वने । कोला को को वितं गृङ्गाति कोकि छः, स्त्रियामजातिवादापि कोकिला मधुघोषा श्रूयते । किंभूतार गिरा वाचां विषये असत्यम् । को वे ।-को वेत अभिप्रायनस्य कोविदः, स्त्रीत्वे कोविदा विशारदा । यतः यस्मात् कारणात्, तद्वनं विस्फुरत्कोविदारम् । विद्यते कनन्ति दोव्यन्ते कोविदाराः; कु भूमि, विदारयन्ति वा, विस्फुरन्तः विकाशिसित स्पष्टयन्तः क्रोविदाराः कर्णिकाराः तरुविशेषा; यास्मन् तत् , तथात्र विपिने । मुनोनां यतीनां लोकः यातवर्गः । विगताः दाराः कलत्राणे यास्मन् तांद्वदारं, निर्वनिताकं यथा स्यात्तथा वसति । च पुनः, अस्मिन् कानने व्याधानां आखेटकानां, चक्रं वृन्दं, व्याधचक्रम् । कृतं ओकः येन तत् कृतौकः विहितालयं नास्ति । किविशिष्टं ? वयः खगाः, तान् दारयताति विदारम् ॥३६॥ अथाहिद्वितयेऽपि प्रथमान्तरावसानयमकानि निदर्यन्ते । चरणद्वयादियमकं यथा -- सिन्धुरोचितलताग्र मल्लकोसिन्धुरोचितमुपेत्य किनरैः । कन्दराजितमदस्तटं गिरेः कन्दराजितगृहश्रि गीयते ॥३७॥ अदः शिखरिणः तटं सानु उपेत्य समेत्य । किन्नरैः- कुत्सिताः नरा.8 अश्वमुखत्वात् किन्नराः तैर्मयुभिर्गीयते । कीदृशम् ? सिन्धुरोचितलताग्रसल्लको सिन्धुरो चितंस्यन्दन्ते, मदेन सिन्धुराः,, 26. आप्रसादिता-पु. 27. स्पष्टयन्ति-पा. 28. अदः...नरा:-इद पा. पुस्तके नास्ति । Page #76 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः ४७ सिन्धुर्मदोऽस्त्येषामिति वा मतङ्गजाः, तेषां उचिता अर्हा; 'लतिः सौत्रोधानुरुद्दिष्टः': लॉन्ति इति एचाद्यच् ; लताः शाखाः वा वल्लयः, ताः अग्राः श्रेष्ठाः सल्लक्यश्च; सस्कृत्य लक्यन्ते स्वाद्यन्ते गजैः मल्लक्यः गजप्रियाः, ताभिः उपलक्षिताः । सिन्धुः स्यन्दतेः, सिन्धुः स्यदेः सम्प्रसारणं, धश्चेत्यु । मम्प्रसारणं धातोर्धश्चान्तादेशः, तत्सिद्धौ तटिनी, तया रोचितं विभाजितम । पुनः कीडम ? कंद्यन्ने इष्यन्ते कन्दः मूलविशेषाः, तैः राजितं शोभितम । पुनः कथंभूतम् ? कन्दराजितगृहश्रि कन्दन्ते विक्तुवन्ते आसु कन्दराः । के हणन्ति कन्दाः सन्त्यत्र वा । ताभिः दरीभि जिता गृहश्रीः सदनाभिख्या येन तत्तथा ॥३७॥ प्रत्येकमहिद्वितयान्तर्यमकं यथा वसन्सरोगोऽत्र जनो न कश्चित्परं सरोगो यदि राजहंसः । गीतं कलं को न करोति सिद्धः शैले कलङ्कोज्झितकाननेऽस्मिन् ॥३८॥ अत्रास्मिन्नद्रौ कः सिद्धः ? त्रिदशविशेषः । कलं कलते कलः, कं सुखं लाति वा, तम् । मधुरं गीत न करोति, अपि तु समस्तोऽपि करोत्येव । कीदृशैः ? किरन्ति सन्देहं कलङ्काः विषतरत्रः, तैरुज्झितमप नोतं काननं यस्मिन् स तथा, तस्मिन् सकलोत्तमेऽत्र गिरौ वसन् । सरोगः -- रुजति रोगः, तेन सह वर्तमानः । सपाटवः कश्चन जनो न विद्यते । यदि परं केवलं, सरोगः । राजहंस:-हसाना राजा राजहंसः, अतिलोहितचञ्चुचरणः पक्षिविशेषोऽस्ति । सरसि कासारे, गच्छति स्म सरोगः । क्रमद्वयावसानयमकं यथाजहुर्वसन्ते सरसीं न वारणाः बभुः पिकानां मधुराः नवा रणाः । रसं न का मोहनकोविदारकं विलोकयन्ती बकुलान् विदारकम् ॥३९॥ अत्रास्मिन गिरी, वारणाः स्तम्बरमाः, वसन्ते वसत्यस्मिन् मुखं, वस्ते भुवं बा वसन्तः तस्मिन् । पिकबान्धवे सरसीं सरति जलमत्र 'असित्यसि' [हे. उ. ९५२] गौरादित्वात् इयां सरसी। वाचस्पतिस्तूक्तवान् -- 'सरसी तु महासर इति ।, तां न जडू पनिन्युः । पिकानां परपुष्टानां, मधुराः श्रवणसातकराः, नवाः नूतनाः, रवाः ध्वनयः, बभुः विरेजिरे । काः? नायिकाः । मोहने निधुवने, कोविदाः चतुराः, चतुरामोहनकोविदाः । मुरतविचक्षणा गतधवा काचन नितम्बिनी । बकुलान् []कन्ते पुष्पः बकुलाः, तान् केमरान् विलोकयन्ती, पश्यन्ती सती । कं रसं, आर प्राप । अपि तु न कमपि रसं प्राप्तवती । किं च प्रियसन्निधानमेव सर्व साफल्यकारणमिति भावः । व्याख्यानान्तरे- के रस, न आर न आसादयामाप । अपि तु आसादयामास एव । कथम् ? विगताः दारकाः सुता; यस्मिन् तद्विदारक निस्तनूजं यथा भाति तथा । अजातापत्यायाः सम्भोगशक्तत्वात् ।।३९॥ 29: ने. नि. ६.१७ Page #77 -------------------------------------------------------------------------- ________________ ४८ - चरणेषु प्रत्येकमाद्यावसानयमकं यथा वरणाः प्रसूननिकरावरणा मलिनां वहन्ति पटलीमलिनाम् । तरवः सदात्र शिखिजातरवः सरसश्च भाति निकटे सरसः ॥ ४० ॥ ०० अस्मिन् शिखरिणि वरणाः पादपविशेषाः सन्ति । कथंभूताः ? प्रस्तूयन्ते स्म प्रसूनानि 'सुयत्यादीति' [ हे व्या. ४.२.७० ] तस्य नत्वम् । तेषां कुसुमानां निकरः गणः, स एव आवरणं आत्रियते आवरणं आच्छादनं, येषां ते तथा, तरवः । तरन्त्यापमेभिस्तरव, 'लभृत्रु इत्यु: '; महीरुहाः । अलिनां- अलं वृश्चिकलाङ्गुलं विद्यते येषां ते अलिनः भ्रमराः । अपिः प्रणीतवाँश्च भृङ्गवृश्चिकयोः अलीति रभसः, तेषां भुङ्गानां, पटति पटलं, स्त्रीत्वे पटली, तां राजीं वहन्ति । किंलक्षणां ? मलिनां श्यामलाम् । अत्र अस्मिन् शैले, सरसः तडागस्य, निकटे अन्तिके, शिखिभ्यः जातः यः श्वः मयूरसंभूतः शब्दः भाति । किंविशिष्ट : ? शिखिजातरवः सरसः कोमलः ||४०|| क्रमद्वितयावसानयमकं निदर्शयति यथा यथा द्विजिह्वस्य विभवः स्यान्महत्तमः । तथा तथास्य जायेत स्पर्धयेव महत्तमः ॥४१॥ यथा यथा द्विजिह्वस्य दुर्जनस्य विभवः अर्थः, अतिशयेन महान् महत्तमः अतीवोत्कृष्टः भवेत्, तथा तथाsस्यापि शुनस्य विभवस्य स्पर्धयैव संघर्षेणैव; महयते महत् विपुलं तमः अज्ञानं, क्रोधो व उत्पद्येत । एतेन पृष्टम [मा]सादनक्रोधोद्भुत [ धूत ?] नितान्तकुटिलस्वभावत्वात् खलस्य, पन्नगस्येव द्विजत्वमिति ख्यापितम् । इत्थमितरदप्युदाहर्तव्यम् ॥ ४१ ॥ संवृतावृत्तिर्यथा ज्ञानप्रमोद गणिनिबद्धा दास्यति दास्यति कोपादास्यति सति कर्कराव्शापम् । भवति भवति हृह्यनर्थो भव तिमितस्तेन बटुक त्वम् ॥४२॥ " दासी चेटी, अतिकोपात् अनीवशेषात् भवति त्वयि, शपनं शाप:, तमाक्रोशं दास्यति । ततस्तस्माछापादनर्थो भवति । हि निश्चितम् । तेन हेतुना हे बटुक, त्वं तिम्यति स्म तिमितो निष्कम्पो भत्र, चपलत्वं मा कार्षीरित्यर्थः । किं कुर्वति ? आसमन्तात्, कर्करान् आस्यति क्षिपति सति ||४२|| मध्यान्तयमकं निरूपयति कुलं तिमिभयादत्र करेणूनां न दीव्यति । न दीव्यति करेणूनां प्राणिनां गणनाऽपि का ॥४३॥ अस्मिन् दीव्यति करे तदिन्याः आम्थाने, करेणूनां कुञ्जराणां कोलति संस्त्यायति । ताम्यन्ति स्थले तिमयः, स्तिम्यन्ति वा तेषां भयं भी, तिमिभयम् । तस्माज्जुष्टसाध्वसान् न 30. ने. नि. ७.२६ Page #78 -------------------------------------------------------------------------- ________________ शानप्रमोदिकावृत्तिः दीव्यति न खेलति । अणन्ति इति अणवः लघिष्ठाः, तेषां अणूनां, प्राणिति एभिः प्राणाः असवः विद्यन्ते येषां ते प्राणिनः । तेषां सूक्ष्माणां जन्तूनां गणनाऽपि का? अपि तु न कापीत्यर्थः ॥४३॥1 गाङ्गाम्बुधवलाङ्गाभो मुमुक्षुध्यानगोचरः । पापातिहरणायास्तु सः सज्ञानो जिनः सताम् ॥४४॥ गङ्गायाः इदं गाङ्ग, गाङ्ग च तंदम्बु च गाङ्गाम्बुः । धुनात्यशोभां स धवलः; स्त्रीत्वे धवला । अभतिवृद्धिमंगभंगतीति वा । आभानं आभा, तदिव धवला अवदाता । तस्यांगङ्गस्याभा । तदाभाराढा यस्य स तथा । इयता श्रीचन्द्रप्रभः जिनः । यद्वा सामान्यवृत्तिमाश्रित्योक्तमिदम् विशेषणम् । यत. एवाष्टदलाम्बुजे परमेष्ठिपञ्चकस्मरणाधिकृतौ जिनेश्वराः धवला. स्मर्यन्ते । अत एव अभाणिमुमुक्षणां योगीश्वरार्णा, ध्यानगोचरः परमात्मदशान्वेषणरूपध्यानगम्यः । कीदृक् ? सज्ञानः । सत् सम्यक् ज्ञानं यम्य यस्माद्वाऽन्येषामिति । एतादृशः सः जिनः त्रिकोलवित् , सतां सज्जनानां, पापमघमर्दनमतिस्तदेवार्तिः व्यथा, पापातिः । ह्रियतेऽनेन हरणं, तस्याः हरणं पापार्तिहरणं, तस्मै । एनः व्यथास्फेटनाय भवति । इत्थं संयुतावृत्तौ पूर्ववदपरेऽपि भेदाः अवसेयाः ॥४४॥ संयुतासंयुताक्षरावृत्ति वक्ति जगदात्मकीर्तिशुभ्रं जनयन्नुद्दामधामदो परिघः । जनयति प्रतापपूषा जयसिंहः क्ष्माभृदधिनाथः ॥४५॥ जयसिंहः, क्षमाभृत्सु अधिनाथः क्ष्माभृदधिनाथः राजाधिराजः, जयति सर्वोत्कर्षेण वर्तताम् । किंकुर्वन् ? गच्छति इत्येवंशीलं जगत् भुवनं, आत्मकीर्त्या निजश्लोकेन, शुभ्रं अवदातं, जनयन् उत्पादयन् । पुनः किंभूतः ? धीयते धाम मनितिमन् , दामायाः उत्क्रान्तं उद्दाम उच्छंखलं, धाम ज्योतिः यस्य सः तथा । परिहन्यते अनेन परिघः । दारुमयः लोहादिमयो वा अर्गलारूपः दोरेवदोर्दण्डः एव परि यस्य सः, तथा । उद्दामदामा चासौ दोः परिघश्च तथा । प्रतापः दुरन्तारित. मस्तिरस्कारितया पूषेव रविरिव । प्रज्ज्वलत्तेजस्त्वातिशयात प्रतापेन पूषेवेति वृत्त्यन्तरव्याख्याने । प्रतापपूषा सहस्रकरसमानप्रताप इत्यर्थः ॥४५॥ संयुतामयुताक्षरावृत्ति प्रकटयति मामाकारयते रामा सा सा मुदितमानसा । या या मदारुणच्छाया नानाहेलामयानना ॥४६॥ सा सा रामा प्रमुदितमानसा तुष्टचित्ता सती मां आकारयते शब्दयति । या या मदेन सरापानेन, अरुणा ताम्रीभूता, तनुच्छाया कान्तिर्वा यस्याः सा । "छाया बनातपे कान्तौ प्रतिबिम्बार्कजाययोः" इति वैजयन्ती [६.२.१३] । यद्वा मदेनाहङ्कारेण, अरुणच्छाया नयनादिषु लोहितीभूतत्वात् । यदुक्तं.... हाहि त्वा लज्जां समाकृष्टा मदनेन मदेन वा । अभिसारयते कान्तं सा भवेदभिसारिका ॥इति॥४ 31. अधुना...निर्दयते-इद पा. पुस्तके अधिकम् । 32. लोक एषः शु. ति १.८० इत्यनेन प्रायः समानः । Page #79 -------------------------------------------------------------------------- ________________ ५० ज्ञानप्रमोदगणिनिन्दा नानाप्रकारा या हेला लोला । तन्मयत्वमिति मयटः । समवायपरत्वे तत्समवेतमाननं वक्त्रं यस्याः सा, तथा । स्त्रीणां सुरतेतरकाले हीरेव भूषणमिति भावः ॥४६॥ इति यमकोद्देशः । __ इत्थं ध्वन्यलकृति प्रोच्य साम्प्रतमालङ्काराणां परिपाट्या लक्षणमुदाहियते कविना । तत्र प्रथमालङ्कारविवक्षयेदं वृत्तं निगदिति स्वभावोक्तिः पदार्थस्य सक्रियस्याक्रियस्य च । जातिविशेषतो रम्या हीनत्रस्ताभकादिषु ॥४७॥ सह क्रियया चलनादिकया चेतनया वा वर्तमानः संवर्तमान; सक्रियः तस्य, जङ्गमस्य मानवप्रमुखस्य, भक्रियस्य क्रियारहितस्य अव्यक्तचेतनस्य; म्थावरस्य शिलोच्चयप्रभृतिकस्य पदार्थस्य च, स्वभावोक्तिः सहजकथनम् । स्वरूपेडाजात्यभिधानालङ्कारों भवेत् । सा च जातिः हीने पुलिन्द्रादौ, त्रस्ते भीते, वातप्रम्पादौ । अर्भकादिषु शिशुप्रभृतिषु, ईड्यमाना सुतरां रुचिरा भवति ॥४७॥ निदर्शयति बविली बहलकान्तिरुचों विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः । गुरुनाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः ॥४८॥ अत्र अस्मिन् वने । शबर्यः - शविकारे व्रजे शवन्ति शबराः । ऋछिवटीत्यरः । स्त्रीत्वे शबर्यः पुलिन्द्रथः । सलीलं यथा स्यात्तथा खेलन्ति रमन्ते । कीदृश्यः शबर्य ? व[व]हन्ते नृत्येनो/भवन्ति बाँणि । आवलति आवलिः । वहति दाढ्यं या बहला । कञ्चते दीप्यते काञ्चि, कच्यते बध्यते वा, तेषामावली बर्दावली नीलकण्ठशिखण्डराजी, सैव बहला घना या काञ्चिः कटिमेखला । तया रोचन्ते बिभ्राजन्ते याः तास्तथा । पुनः कथंभूता ? विचित्रा विविधवर्णा, या भूर्जत्वक् तया । दुनोति शत्रुमनांसि दुकूलम् । ललनं लोला, तस्य लीला दुकूललीला । रचिता निर्मिता, चार्वी मनोहरा, दुकूललीला प्रवराम्बरक्रीडा याभिः ताः । पुनः किंभूताः १ हियतेऽनेन चित्तमिति हारः । तस्य लताः, ततो गुजाफलैः प्रथिताः हारलताः याभिः यासा वा, ताः । खेला सविलासा, गतिः यासां ताः खेलगतयः । पुलीन्द्रीणां हीनत्वेन हीनजात्युदाहरणम् ॥४८॥ अधुनावस्तेर्जातिनिदर्शनम् - आस्तनि[ने]त्तधोरणिभीसणवयणुक्करो कुरंगच्छि । उल्लसियवीसभुयवणविणिवेसो दहमुहो एसो ॥४९॥ हे कुरङ्गाक्षि, हे जनकतनये । एषः दशमुखो रावणः । किंलक्षणः ? आरक्तनेत्रधोरण्यो लोहितेक्षगाल्या, भीषणवदनानां उत्करः गणः यस्य सः भैरवानननिकरः । भुज्यते एभिः भुजाः, विंशतिसंख्याकाः भुजाः विशतिभुजाः। उस्लपिताश्च ते विंशतिभुताच. ते एक वनं, तस्य विनिवेशः स्थान यः सः, अस्तीत्यध्याहार्यम् । अधिकारोऽयं अमरूशतके ४२ प्रणीतः । 33. कन्चते...बहला-इदं पा. पुस्तके नास्ति । Page #80 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः पटालग्ने पत्यौ नमयति मुखं जातविनया ____ हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभूतम् । न शक्नोत्याख्यातु स्मितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः । [अ. श. ४१] सख्यः न शीघ्रमेव सन्निधिं त्यजन्ति । जातिरलङ्कारः । संस्थानावस्थाने क्रियेते यद्यस्य यादृशं भवति । लोके चिरप्रसिद्वं तत्कथनमन्यथा जातिः । इति । १ ॥४९॥ इदानीमुपमायाः लक्षणं व्याचष्टे उपमानेन सादृश्यं उपमेयस्य यत्र सा । प्रत्ययाव्ययतुल्यार्थसमासैरुपमा मता ॥५०॥ यत्र यस्यामलकृतौ, उपमाने । दृष्टान्तेन सदृशवस्तुना साकं उपमेयस्य पदार्थस्य सादृश्यं समानत्वं भवेत् , सा उपमा मता प्रोक्ता । कैः कृत्वा ? प्रत्ययेत्यादिभिः । प्रत्ययाश्च अव्ययानि च तुल्यार्थाश्च समासाश्च प्रत्ययाव्ययतुल्यार्थसमासाः, तैः प्रत्ययः आयवत्प्रभृतिभिः, अव्ययैः इवादिभिः, तुल्यार्थः अनुकरोतीतिप्रमुखैः, समासैः बहुव्रीहयाद्यैः ॥५०॥ उपमोदाहियतेगत्या विभ्रममन्दया प्रतिपदं या राजहंसायते ___ यस्याः पूर्णशशाङ्कमण्डलमिव श्रीमत्सदैवाननेम । यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तो कुन्दाग्रदतीं त्यजन् जिनपती[तिः] राजीमतीं पातु वः ॥५१॥ जिनमतः श्रीनदरेष्टने मेः, व. युष्मान, पातु रक्षतु । किंकुर्वन् ? तां राजीमतीं त्यजन् परिहरन् । किंलक्ष गाम् ? कुन्दापदताम् । कुन्दा ने मचकुन्दानि, तद्वदग्राः रमणोयाः दन्ता यस्याः सा । विशेकपाख्याने तु-कुरन्ति शब्दायन्ते इति कुन्दानि, कुन्दादय ई ते । कुरे रस्य मावेचेति द प्रत्यये धातारकारस्य मत्वे च । कुदानि बनामप्रासद्धाने माधव्य पुष्प वशे षतानि, तेषामग्राणि शिखराणि कुन्दामाणि, तानीव दन्ताः यस्या. सा । इह अग्रान्त शुद्वःशुभ्रवृषवरोहेभ्यश्च' इत्यनेन पूर्वपदबहुव्रीहिसमासान्तो वैभा षकोदन्तस्य दत्तादेशः । तसिद्धौ कुन्दाग्रदता ताम् । या राजोमती, विभ्रमणं विभ्रमः, सौभाग्यगर्वाद्वचनादीनां अन्यथानिवेशः । तेन मन्दालसा, तया लीलामन्थरया गत्या, प्रतिपदं राजहसी इव आचरतीति राजहंसायते; इत प्रत्ययोपमा । यस्याः आननं वक्त्रं, सर्वदेव श्रीमत् सश्रीकम् । नि:प्रतिमरूपादिश्रीगुणाद्य तशयापेत वात । पूर्णशशाइमण्डलमिव । मण्ड लयतीति मण्डलम्ः पूर्ण शशाङकः शारदपार्वण. शर्वरीश्वर , तस्य मण्डलं बम्बं, त दव, भातीति शेप इत्यव्ययापमा २ । च पुनः, यस्याः सुन्दर्या ईक्षणयुगं. उत्पबन्ती त उत्पला न, उत्पलान्त इति वा । नीलानि च ता.न उत्पलानि कमलानि च नीला पलानि, तानि श्रया अनुकरात इात तुल्यार्थापमा ३ । कुन्दायदतोमितिसमासोपमा ४ ॥५१॥ Page #81 -------------------------------------------------------------------------- ________________ चन्द्रवद्वदनं तस्याः नेत्रे नीलोत्पले इव । पक्वविम्बं इसत्योष्ठः पुष्पधन्वधनुर्ध्रुवः ॥ ५२॥ उद्यते अनेनेति वदनम्, तस्याः नितम्बिन्याः आस्यम् । चन्द्रेण तुल्यमस्ति चन्द्रवत्, 'तेन तुल्यं क्रिया चेद्वतिः । ' इति वतिः [ पा. अ. ५.१.११५ ]। राका कुमुदबान्धववद् वर्तत इति प्रत्ययोपमा १ । यथा - वदनमिति । कर्तृपदान्वयसामर्थ्यात् वर्तत इति क्रियापदमाक्षिप्यते, तथा इहानुदितस्यापि समुच्चयार्थाभिधायकचकारपदस्यार्थबलेनाक्षेपो युक्तः । ततः च पुनः, तस्याः प्रमदायाः, नीयते दृश्यमाभ्यामिति नेत्रे अम्बके, नीलोत्पले इन्दीवरे इव शोभते इत्यव्ययोपमा २ । च पुनः, तस्याः उष्यते तीक्ष्णाहारेण ओष्ठ, 'उषिकुषिगातिभ्यः स्थल ' इति थलू प्रत्यये । उपरितनो अधश्च ओष्ठः । बिम्ब्या फलं बिम्बं पक्वं च तद् बिम्बं च तथा पक्वबिम्बिफलं: इसति अनुकुरुते, तस्मादप्यतीवोत्कृष्टत्वात् इति तुल्यार्थोपमा ३ । किविशिष्टायास्तस्याः ? पुष्पाणि धनुर्यस्य सः पुष्पधन्वा । वा संज्ञायामिति विकल्पेनानद्वादेशे । तथात्रावाचि धनु । समानार्थोऽयं 'धन्वन्' शब्दः प्रकृत्यन्तरमस्ति । ततः पुष्पं धन्वाऽस्य पुष्पधन्वेति । सर्वधरेण धर्नाति शब्दायते ज्याघातेन, धनुः कार्मुकं, तस्य मदनस्य, धनुः । तद्वद्भ्रुवौ भ्राम्यत इति भ्रुवौ, भ्रमेर्दुः इति इ प्रत्यये; भ्रकुटी यस्याः सा तथा तस्याः । पुष्पधन्वधनुर्भुवः इति समासोपमा ४ ॥ ५२ ॥ मयभरियमाणस्स वि निच्चं दोसायरस्स ससिणो व्व । ज्ञानप्रमोदगणिनिषद्धा तुह विरहे तीय मुहं संकुइयं सुहय कुमुयं व्व ॥ ५३ ॥ सुभग, तव विरहे तस्याः प्रमदायाः मुखं संकुचितं त्यक्तविभूषाकं विगतमण्डनं जातम् । तुङ्ग वनितानां सम्भोग एव मण्डनं, तदभावे मण्डनान्यतरस्याप्यमण्डनत्वादित्यभिप्रायः । किविधस्य तव ? मदभृतमानसस्यापि । मदनं मदः, आनन्दसम्मोहयोः सङ्गमः, तेन भृतं संपूर्ण, मानसं चित्तं यस्य सः तथा तस्य । पुनः किंभूतम्य ? नित्यं दोषाणां रागद्वेषादिदोषाणामाकरः । आकीर्यन्ते ऽस्मिन्नित्याकर खनिर्यः सः दोषाकरः, तस्य । कस्मिन् किमिव ? शशिनो विरहे कुमुदमिव । यथा शशधरस्य विप्रयोगे कुमुदं संकुचितं भवेत् । किंलक्षणस्य शशिनः ? मृगः लाञ्छनं, तेन भृतं आश्रितं मानसं यस्य सः तथा, तथा मृगभृतमानसस्य । पुनः किंभूतस्य ? दुष्यत्यस्यां दृष्टिः दोषा, अव्ययमपि तस्यां विभावर्या, अर्थात् भासमानाः कराः पादाः यस्य सः दोषाकरः, तस्य दोषाकरस्य इति अव्ययाद्युपमाविशेषः ||५३ || तं नमह वीयरायं जिणं दमुद्दलिय दिढयर कसायं । जरस मणं व सरीरं, मणं सरीरं व सुपसन्नम् ||५४ || भो व्यलोकाः । वीतः गतः, रागः यस्मात् सः वीतरागः । तथा वीतद्वेषोऽपि । तं वीतरागं जगत्प्रभुं यूयं नमत, प्रह्रीभवत । कोदृशम् ? जिना: सामान्य केवलिनः तेषामिन्द्रो जिनेन्द्रः, सं जिनेश्वरम् । पुनः किंभूतम् ? उद्दलिय उत् प्राबल्येन, दलन्ति स्म उद्दलिता खण्डीकृताः, दृढतराः निबिडत्तमाः; कषः संसारः, तस्या यो लोभो येभ्यः ते, कषायाः क्रोधादयो येन सः उद्दलितदृढतरकषायः तम् । यस्य देवाधिदेवस्य शरीरं वपुः, अविक्रियाभेदेन शारदाम्बुः स्वच्छतान्तः प्रोतस्फीतत्वेन वा मनोऽतःकरणभित्र सुप्रसन्नम् । वदननयनादिप्रसन्नत्वेन सौम्याकारं विद्यते यस्य च । मनः चित्तम् । तोव्रतरशुभध्यानातपाश्रयत्वेन शरीरमिव सुप्रसन्नं प्रशान्ताकृतिवि[वि]द्यते । उपमेयोपमेयं यद्वाऽन्योन्योपमा ॥५४॥ Page #82 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः हे देव भवतः पादौ भवत्पादाविवाश्रिताः । ते लभन्तेऽदभुतां भव्याः श्रियं त इव शाश्वतीम् ॥५५॥ हे देव, ये नराः; भातीति भवान् , तस्य भवतः तव; पादाविव चरणाविव, भवत्पादौ त्वत्क्रमौ आश्रिताः, ते नराः, ते इव भवतः पादावाश्रिता इव । अदित्यव्ययं विस्मये, अद्भवतीत्यद्भुतः, स्त्रीत्वे अद्भुता, तां चित्रां श्रियं सिद्धिलक्ष्मी, लभन्ते प्राप्नुवन्ति । किंभूताम् ? शश्वन् निरन्तरे भवा शाश्वती, तां शाश्वती यथा पूर्वस्मिन्काले । भवतः पादौ आश्रिताः भक्तिपरायणाः नराः, अद्भुतां शाश्वतीं श्रियं लभन्ते स्म । तथा आधुनिका अपि इत्याकूतम् । इह पादयोः पादयोरेवोपमानं, तेषां नराणां तेषामेवोपमानम् । तस्माद्धेतोरेषामन्योन्योपमा । उपमानस्यैकस्यैवोपमेयत्वेऽन्वयत्वमसमानोपमेयत्वम् ॥५५॥ आलोकनं च वचनं च निगृहनं च यासां स्मरन्नमृतवत्सरसं कृशत्वम् । तासां किमङ्ग पिशितास्त्रपुरीषपात्र गात्र विचिन्त्य सुदृशां न निराकुलोऽसि ॥५६॥ हे सले, यासां सुष्ठु पश्यन्तीति सुदृशः, तासां सुलोचनाङ्गनानां, अमृतं पीयूषं, तस्य इव अमृतवत् । तत्र तस्य इवेत्यनेन 'षष्ट्यन्तादिवाथै वतिः,' सरसम् । आलोक्यतेऽनेन आलोकनं दर्शनमुच्यते । वचनं भाषितं, निगहनमाश्लेषणं, स्मरन् अनुध्यायन् । कृशः दुर्बलोऽसि । अङ्गेऽत्यामन्त्रणे । तासां सीमन्तिनीनां । पिशि अवयवे. पिशति पिशितं पललम । अस्यते अस्त्रं रुधिरं प्रा पुरीष गथम् । ततो द्वन्द्वः -- पिशितं च असं च पुरीष च पिशितास्त्रपुरीषाणि, तेषां पात्रममत्र यत्तथाविधम् । गच्छति गात्रं वपुः, तदसारतया विचिन्त्य किं न निराकुलः स्वस्थचित्तो वर्तसे, किं न सातवान् भवसि । एषा उपमेयोपमानामालोकनादीनां समुच्चयाद् गुणक्रियायोगपद्यादुपमेयसमुच्चयोपमा ॥५६॥ कलेव चन्द्रस्य कलङ्कमुक्ता मुक्तावलीवोरुगुणप्रपन्ना । जगत्त्रयस्याभिमतं ददाना जैनेश्वरी कल्पलतेव मूर्तिः॥५७॥ जिनेश्वरस्येयं जैनेश्वरी, मूर्च्छत्यनया मूर्तिः, मुर्छाधातोः 'आदनुबन्धाच्च [ का. व्या. २७०६] इति डभावोराल्लोप्याविति स्थलोपः, तत्सिद्धौ, मूर्तिराहती; तनुः प्रतिभा वा विराजते । कीदृशी? कलङ्केन कलङ्काद्वा मुक्ताऽपेता कलामुक्ता । केव ? चन्द्रस्य कलेव, कलयति संख्या कला षोडशोऽशः । सम्पूर्णमण्डले रोहिणीशे कलङ्को नैकस्यां कलायाम् । अतः साऽपि कलमुक्ता । पुनः किंभूता? मूर्तिः । इयरति उखो महान्तः, ते च ते गुणाश्च मार्दवोपशमादयो धर्यादयश्च । वा तथा, तान् प्रपन्ना आश्रिता, उरुगुणप्रपन्ना । केव ? मुक्तावलीव । साऽप्युरुगुणप्रपन्ना, नूतनबृहद्दवरकप्रोता भवति । पुनः किं कुर्वाणा? जगत्त्रयस्य लोकत्रितयस्य, कामितं ददाना । केव ? कल्पलतेव, साऽपि मनोऽभीष्टं प्रयच्छति । एकस्याः भूतैरुपमानगितययोगादुपमानसमुच्चयोपमेयम् ॥१७॥ Page #83 -------------------------------------------------------------------------- ________________ ५४ ज्ञानप्रमोदगणिनिबद्धा उपमायां दोषानभिधित्सुराह विभिन्नलिङ्गवचनां नातिहीनाधिकां च ताम् । निवघ्नन्ति बुधाः क्वापि लिङ्गभेदं तु मेनिरे ॥५८॥ बुधाः विचक्षगाः, तां उसमामुपमेयात्, लियते स्त्रियामादादिभिः व्याज्यते स्त्र्यादयो वा । लिड्ग्यन्ते व्यज्यन्तेऽनेनेति लिङ्गम्, स्त्रीपुंनपुंसकवचनमेकद्विबहुवचनरूपम । ततो लिङ्ग च वचनं च लिङ्गवचने । विभिन्ने लिङ्गवचने यस्याः सा, तथा ताम् । पृथलिङ्गवचनान् न निबध्नन्ति न रच यन्ति । च पुनः, अतिहीनां अतीवाधिकां च न प्रथ्नन्ति । तु पुनः, विपश्चितः क्वापि स्थाने लिङ्गभेदं मन्वते स्म ॥५८॥ पद्यत्रिकेण दोषदृष्टान्तानाह हिममिव कीर्तिवला चन्द्रकलेवातिनिर्मला वाचः । ध्वांक्षस्येव च दाक्ष्यं नभ इव वक्षश्च ते विपुलम् ।।५९॥ हे काश्यपीपाल, ते तव कीर्तिः । हिममिव हिनोति वर्धते जलमनेन हिमं तुहिनं, तदिव धवला, शुभ्रा विद्यते कीर्तिः । स्त्रीलिङ्गे हिम क्लीबे । लिङ्गस्येह पार्थक्यम् । हे नृपति ते शक्र, तव वाचो गिरः, चन्द्रकलेव अतीवोज्ज्वलाः सन्ति । वाचःनिशानाथकलेत्यनयोः बहुवचनैकवचनयोः वैषम्यम् । विलोक्यते हि दृष्टान्तदाष्र्टान्तिकयोरवैषम्यमिति भावः । हे धराधीश्वर, च पुनः, तव दाक्ष्य-दक्ष्यते दक्षः, तस्य भावो दाक्ष्यं नैपुण्यम् । ध्वांक्षति कांक्षति ध्वाक्षः तस्य, ध्वाक्षस्य इव काकस्य इव अस्त । वायस्योपमानहीनत्वम् । च पुनः, हे राजेन्द्र, तव वक्षः - वक्षरोषे सपत्नीरोषविषयत्वात् वक्षतीति वक्षः भुजान्तरम् । नभः इव-नभ्यति नभः, न बभस्तीति वा, गगनम् । तदिव विशालं वर्तते । अत्रोपमानाधिकत्वं चेत्येवं न विधीयते । ग्रन्थान्तरे तु स्यादेतदपि । यथाह दण्डी न लिङ्गवचने भिन्ने न्यूनार्थाधिकताऽपि वा । उपमादूषणायालं तयाद्योगो विधोयताम् ।। [ का. द २.५१] इति ॥५९॥ शुनीयं गृहदेवीव प्रत्यक्षा प्रतिभासते । खद्योत इव सर्वत्र प्रतापश्च विराजते ॥६॥ इयं शुनी, "टुओश्विगतिवृद्धयोः श्वयतिश्वास्त्रियां"; शुनी गृहदेवी इव सदनसुरी इव, अक्ष्णोऽतिव्याप्नोति अक्षं अक्षमिन्द्रियं प्रतगता प्रत्यक्षा अध्यक्षा, प्रतिभासते । इहोपमानाधिकत्वम् । च पुनः, तव प्रतापः सवस्मिन् स्थाने; खे द्योतते खद्योतो ज्योतिः इङ्गण. इव विभ्राजते । इदं हीनोपमानं, एतादृशमपि नानेतव्यम् ॥६०॥ सफेनपिण्डः प्रौढोभिरब्धिः शार्णीव शङ्खभृत् । च्योतन्मदः करी वर्षन् विद्युत्वानिव वारिदः ॥६१॥ आयो दीयन्ते यस्मिन्नसावब्धिः मितद्रुः अस्ति । किंभूतः १ रफायन्ते फेना । " पिण्डीराधातुभिः," पिण्ड्यन्त इव पिण्डाः तेषां; पिण्डाः फेनपिण्डाः, तैः सह वर्तमान सफेनपिण्डः । पुनः किंभूतः ? Page #84 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकात्तिः प्रौढा अतीवोच्चतरा, इर्यति इत्यर्मयः । ऊर्मिभूमिरवमय इति मिः । 'उरादेश्च धातो मिनोवों:'5. इति, दीर्धे ऊर्मयः कल्लोलाः यस्मिन् सः प्रौढोर्मिः । कः इव ? शाङ्गीव । शृङ्गस्य विकारः शाङ्गधनुः, तदस्यासीति शागी हरिः । स इव शङखभृत । इहार्णवस्य जनार्दनस्य उपमानं, फेनपिण्डस्य शङ्खोपमानं, ऊर्मीणां विशेषणं न विद्यते, इत्युपमायाः विशेषणहीनता, एवमपि न विधेयम् । करी मातुङ्गः विराजते । कीदृक् ? प्रच्योतन् क्षरन् मदोदानं यस्य सः च्योतन्मद । क इव ? वारिद इव । यथा वारिदो मेघः, वर्षन् शोभते । किविशिष्टः ? विद्युत् विद्यतेऽस्य विद्युन्वान् । अत्र " तसौ मत्वर्थः" [हे. उ ५८० ] इति संज्ञायां एकसंज्ञाधिकारेणापदत्वात् न जश्त्वम् । विद्युत्वानिति विशेषणाधिक्यं, अतः अधिकोपमादोषः ॥६॥ अथ गुणातिदेशाः प्रदर्यन्ते मुखं चन्द्रमिवालोक्य देवाडादकरं तव । कुमुदन्ति मुदाक्षीणि क्षीणमिथ्यात्वसम्पदाम् ॥६२॥ हे देव, तव मुखं आस्यं चन्द्र मिव निभाल्य; मिथ्यति मिथ्या, " वृमिथी"तियादिः [हे उ. ६०१] किदाप्रत्ययः, तद्भावो मिथ्यात्वं, तस्य तदेव वा । सम्पन्मिथ्यान्वं, संपदि वा इति वा । क्षीणा मिथ्यात्वसंपत् येषां ते, तथा तेषां क्षीणमिथ्यात्वसम्पदाम् । सम्यक्शां पुरुषाणामन्बकानि, कुमुदानीवाचरन्ति कुमुदन्तिः चन्द्रवदाह्लादकरः प्रमदः, तत्करं प्रीत्युत्पादकम् । मुख क्लीबे, चन्द्रः पुंसि । वाग्भटालङ्कृतिकृतः मते दूषणमेतत् । उभयलिङ्ग मुखं क्लीबद्वारा वर्णितमिति लिङ्गभेदेऽप्युपमा भवेत् ।।६२।। उत्प्रेक्षान्तराले समासोपमिती लिङ्गभेदं व्यजयति निजजीवितेशकराग्रकृतक्षतपतयः शुशुभिरे सुरते । कुपितस्मरप्रहितबाणगणत्रणजर्जरा इव सरोज दृशः ॥६३॥ सरोजानि नलिनानि, तानीव दृशः दृष्टयः यासां ताः । तथाऽत्र पाठादर्थस्य बलीयस्त्वादिव शब्दस्य व्यवहितान्वयोऽवसेयः । सरोजशब्दः "क्लीबे" [हे. व्या. २.४.९७ दृस्त्रिया मित्यनयोः क्लीवनी. लिङ्गयोः भेदस्य समासेनान्तर्हितत्वान्न दुष्टता । सरोजदृश: पद्माक्ष्यः प्रमदाः शुशुभिरे । किंलक्षणाः? निजाः स्वकीयाः, ये जीवितेशाः प्राणनाथाः, तेषां करजाग्राणि नरवरकोटिरूपाणि, तैः कृत्वा विहिताः क्षतपङ्क्तयः व्रणावलयः यासां ताः निजजीवितेशकरजाप्रकृतपङ्क्तयः । कुत्र सति ? सुरते सम्भोगावसरे सति । तत्तद्रुट्कारणात्कुपितः कोपंगतः, स चासौ स्मरः मन्मथश्च तथा, तेन प्रहितः मुक्तः यः बाणगणः शरनिकरः, तस्य व्रगेः अतः जर्जरा इव अकिञ्चिद्वपुष इव । समरसुरतयोः समरस इति भावः ॥६३।। 34 पा. अ. 'उमोर्णयोर्वा (४.३.१५८) 35. ने. नि., १०.२५ Page #85 -------------------------------------------------------------------------- ________________ ज्ञानप्रमौदगणिनिया - इदानी रूपके लिङ्गभेदो भण्यते हस्ताग्रविन्यस्तकपोलदेशा मिथो मिलत्कङ्कणकुण्डलश्रीः । सिषेच नेत्रस्रवदश्रुवारैः दो कन्दलीं काचिदवश्यनाथा ॥६४॥ कारित् नायिका दो कन्दली दम्यति दो प्रवेष्टः, कन्दैः सौत्रादल नदादित्वादीपि कन्दली, म एव कन्दलीदो. कन्दली, ता बाहुलतां नेत्राभ्यां स्रवन्ति गलन्ति यान्यश्रृंणि नेत्राम्बूनि । तथा तेषा वाराः निचयाः, तैः नेत्रस्रवदश्रुवारैः सिषेच । किलक्षणा ? न विद्यते वश्यः आयत्तः, नाथो रमणो यस्याः सा अवश्यनाथा रुष्टधवा । अनधोनभोत्कृकेत्यर्थः । पुनः कीदृशी ? हाताने विन्यस्त; अर्पितः, कपोलदेशो गल्लस्थलभित्तिभागो यया सा। पुनः किलक्षणा ? कङ्कते हस्ते कङ्कणं हस्तसूत्रं, कुण्डते दहत्यलक्ष्मी कुण्डलं कर्णवेष्टकं. ततो द्वन्द्वे कङ्कणं च कुण्डलं च कङ्कणकुण्डले, मियोऽन्योन्यं मिलन्तो मिश्री. भवन्ती, तयोः कङ्कणकुण्डलयोः श्री. शोभा यस्यां सा तथोक्ता । यतः एव हस्तापविन्यस्तकपोलदेशा अतः एव मिथोमिलस्कङ्कग कुण्डलीः इति रहस्यम् । तथाऽत्र दोः पुंसि, कन्दली स्त्रियामिति पुंस्रोलिङ्गयोः भेदस्य समासेन तिरोभूतत्वान्न दोषः । उपमेवान्तर्हितभेदरूपकमिष्यते ॥६४॥ अधुना प्रतिवस्तूपमायां लिङ्गवचनयोः भेदं निरूपयसि बहुवीरेऽप्यसावेको यदुवंशेऽद्भुतोऽभवत् । कि केतक्यां दलानि स्युः सुरभीण्यखिलान्यपि ॥६५॥ असावेकः स्वसमानजातीयद्वितीयापेतः श्रीमदरिष्टनेमिः । यदुवंशे- वम्यते जन्यतेऽनेन वंशः, शोऽन्वयः, तस्मिन्नद्भुतः सवोत्कृष्टः अजनिष्ठ । किलक्षणे वंशे? बहवो वीराः सुभटाः यस्मिन् स तथा, तस्मिन् बहुवीरे ऽपि । उदाहरणं- केतकिवने केतकः, स्त्रियां केतकी । यद्वाचस्पतिः 'केतकस्तु द्वयो' रित्युक्तान्, तस्यां केतक्यां निखिलानि समम्तान्यपि, दलन्ति विकसन्ति इति 'एचाद्यच्', दलानि पर्णानि । कि, सुष्ठु रभन्त इति सुरभीणि सुपरिमलानि भवेयुः१ अपि तु स्तोकान्येव कानिचित् सुरभीणि जायन्ते । वंशस्येह केतक्या उपमानम् । वीराणां चान्यदलोपमानम् । सुरभिपत्रोपमानम् । वंशः पुल्लिङ्गे, केतको स्रोलिड्-गे; वीराः पुंसि, दलानि क्लोबे । एको नेमिः बहुतराणि दलानि । इत्थं प्रतिवस्तूपमायां लिङ्गवचनभेदेऽपि दूषणं न भवति ॥६५॥ रूपकभेदान् व्याचष्टे रूपकं या साधादर्थयोरभिदा भवेत् । समस्तं वाऽसमस्तं वा खण्डं वाऽखण्डमेव च ॥६६॥ यत्र यस्मिन्नलड्-कारे, साधर्म्यात् समानधर्मत्वात् , अर्थयोरुपमानोपमेययोः वस्तुनोरभेदादैक्यं स्यात्सुधीभिस्तद्रूपकमुच्यते । तच्चतुर्विध- समस्तं समासयुक्तं द्वैधं खण्डमखण्डं च; असमस्तं समासापेतमपि द्विविध, खण्ड निरवयवं, अखण्डं समस्तत्रस्तुविषय सावयवं, इत्यैदम्पर्यम ॥६६॥ Page #86 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः तत्र तावदखण्डं समस्तं प्रकाशयति कीर्णान्धकारालकराजमाना निबद्धतारास्थिमणिः कुतोऽपि । निशापिशाची व्यचरद्दधाना महान्त्युलूकध्वनिफेत्कृतानि ॥६७॥ निशापिशाची - निश्यति तनूकरोत चेष्टाः निशा, निशन्ति समाहितमनस्का भवन्त्यस्यामिति वा । पिशितमश्नातीति पिशिताशः लोकोपचारात् । पृषोदरादित्वेन पिशितस्य पिशाभाव । आशस्य च भावः पिशाचः, स्त्रियां पिशाची, निशापिशाची । इव उपमितं व्याघ्राभिरिति समासः । निशैव पिशाची. त्येके । निशापिशाची शरीराक्षसी । कुतः ? कस्मादपि स्थलाठ्यचरपरिभ्राम्यति स्म । किंलक्षणा ? कीर्णाः विक्षिप्ताः ये अन्धं हतदृष्टिशक्तिकं कुर्वन्ति इति कर्मणि अण् अन्धकाराः । ते एव अलकाः कचाः, तैर्विभ्राजमानाः निबद्धाः, तारा एबास्थिमणयः यया सा । किंकुर्वाणा ? महान्ति महत्तराणि, उलूकाः घूकाः, तेषां ध्वनयः एव फेत्कृतानि फेत्कारापरपर्यायाणि तानि दधाना । इह निशयोपमेयेन माकं पिशाच्या उपमानस्य समासविधानात् समस्तरूपकम् । कृत्स्नपिशाचीधर्माख्यानात् सकल. विशेषणानामपि समानत्वात् चाखण्डम् ॥६७॥ असमस्तमुपमेयेन सत्राऽखण्डं कृत्स्नं रूपकं व्यजयति संसार एषः कूपः सलिलानि विपत्तिजन्मदुःखानि । इह धर्म एव रज्जुस्तस्मादुद्धरति निर्मज्ञान् ॥६८॥ आसन्नतरवर्तित्वादेष संसारः कूपः । कु शब्दे, कुवन्ति मण्डूकाः अस्मिन्निति । 'कुयुभ्यां चेत्यौ णादिकः १: प्रत्ययः, स च किद्धातोः दीर्घत्वं च । भवः प्रहिर्वतते, इह संसृतिप्रहौ । विपदनं विपत्तिः आप जननं जन्मतया । दुःखयन्तीति दुःखानि, तान्येव सलिलानि विद्यन्ते । धर्म एवेत्यवधारणे तत्साधाद्रज्जुरिव रज्जुः । सृज्यते इति रज्जु , "स्यन्दिसृजिभ्याप्रित्युप्रत्यये" रज्ज्वादेशे च [हे उ. ७१७] । तस्मात्संसारकूपान्निर्मग्नान् जन्तूनुद्धरति निस्तारयति । यथा कश्चित्प्रमादशादन्धुपतितः केनचिद्विवेकिना रज्ज्वा उद्द्यिते, तथात्रापि संसारेऽखिलकूपधर्मस्वारोपणादखण्डं समाप्सराहित्यादसमस्तं रूपकम् । धर्मः पुंसि रज्जुः स्त्रियाम् ॥६८।। इदानी समस्तं खण्डं असमग्र रूपकं प्ररूपयति अधरं मुखेन नेयनेन रुचिं सुरभित्वमब्जमिव नासिकया । नववणिनीवदनचन्द्रमसः तरुणा रसेन युगपन्निपपुः ॥६९॥5 तरुणाः युवान पुमांसः । न वा चासौ वर्णिनी च नववर्णिनी , वदनं चन्द्रपाः इव, वदनमेव चन्द्रमाः वा इति समासः; तस्याः बदनचन्द्रमाः नववणिनीवदनचन्द्रमाः, तस्य । नूतनप्रमदाननकुमुदवान्धवस्य अधरं ओष्ठं, मुखेन वक्त्रेण कृत्वा । नयनेन नेत्रेण, रोचते रुचिः । तां कान्ति अम्बकेन कृत्रा, नाकिया घ्राणेन च सुरभित्वम् । रसेनात्यन्तादरेण, युगपत् समकालं, निपपुः भूयः पिबन्ति स्म । अत्यादरेण विलोकनादिकं पानक मुच्यते । सुरभित्वं किमिव ? अब्जमिव वारिसहमिव । 36. ने. नि. १०.३५. Page #87 -------------------------------------------------------------------------- ________________ ५८ ज्ञानप्रमोदगणिनिबद्धा चन्द्रस्य इह कश्चन धर्मो न निरूपितः इति खण्डमेतच्च बाह्यवृत्तिमाश्रित्योक्तम् । अन्यथा चन्द्रमाः शीत एव, अब्जं सुरभ्येव । अब्जत्वादिः कारणतावच्छेदको नियामको धर्मः । सुरभित्वविशेषत्वादिः कार्यतावच्छेदको धर्मोऽस्त्येवेत्यवसातव्यम् । 'नववर्णिनीचन्द्रमस' इति समामविधानात्समस्तम् ।।६९।। अथासमस्तखण्डरूपकमभिधत्ते ज्योत्स्नया धवलीकुर्वन्नुर्वी सकुलपर्वताम् । निशाविलासकमलमुदेति स्म निशाकरः ॥७॥ निशाकरश्चन्द्र उदेति स्म । किंलक्षणः ? निशायाः विभावर्याः, विलासार्थ कमलमिव कमलम् । किंकुर्वन् ? ज्योतिरस्त्यस्यां ज्योत्स्ना, "मत्वर्थीये नकारे उपलोपे च"। तया कौमुद्या, कुलगिरिसंयुक्तामुर्वी क्षोणी, धवलीकुर्वन् । इह कमलस्य गुणानुपवर्णनात् खण्डं समासाभावादसमस्तम । यदुक्त यत्र गुणानां साम्ये सत्युपमानोपमेययोरभिदा । अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥१॥ [ रु. का. ८-३८ ] यथा लावण्यसिन्धुपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायिताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ।। [ध्व. २ वृत्ति ] इत्यत्र मुख चन्द्र एवेति रूपकम् ॥७॥ अधुना प्रतिवस्तूपमाया लक्षणमाह - अनुपात्ताविवादीनां वस्तुनः प्रतिवस्तुना । यत्र प्रतीयते साम्यं प्रतिवस्तूपमा तु सा ॥७१॥ यत्र यस्यामलदि कयायां, वस्तुनः पदार्थस्य, प्रतिवस्तुना प्रतिपदार्थेन सार्धं साम्यं समानत्वं, प्रतीय तेऽव गीयते । तुः अवधारणे भित्रक्रमे च । सा प्रतिवस्तूपमा स्यात् । कस्यां सत्याम् ? इवादीनाम् । इववदितिप्रमुखाव्ययप्रत्ययसहक्षार्थसमासप्रभृतिकानामनुत्पत्तौ सत्यां अनादाने सति ।।१।। अस्याः निदर्शनम् बहुवीरेऽप्यसावेको यदुवंशेऽद्भुतोऽभवत् । कि केतक्याः दलानि स्युः सुरभीण्याखिलान्यपि ॥७२॥ एतदर्थस्तु प्राग्वदवसातव्यः। अयमधिकारो माघाद्यसर्गान्तःस्थोपप्लुतमित्याद्यष्टात्रिंशत्तमवृत्तसर्वकषावृत्तौ प्रणीतः । " अन वाक्यद्वये समानधर्मस्यैकस्येशिषे क्षमेतेति शब्द येन वस्तुप्रतिवस्तुभावेन निर्देशात्, तत्रापि तव्यतिरेकमुखत्वात् वैधम्र्येण प्रतिवस्तूपमालङ्कारः । उक्त चसर्वस्वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथग निर्देशे प्रतिवस्तूपमा" [शि. टीका. १.३८] ।।७२।। 37 मूले- 'लावण्यकान्तिपरिपूरित ...' इति । आनन्दवर्धनरचितः लोक एषः । Page #88 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः साम्प्रतं भ्रान्तिमतो लक्षणं प्रतिपादयति वस्तुन्यन्यन कुत्रापि तत्तुल्यस्यान्यवस्तुनः । निश्चयो यत्र जायेत भ्रान्तिमान्स स्मृतो, यथा ॥७३॥ यत्र यस्मिन्नलङ्कारे अन्यस्मिन्कस्मिन्नपि वस्तुनि-वसन्त्यत्र वस्तु । वसस्तुनिति तुन् प्रत्यये वस्तु । तस्मिन्पदार्थ तत्सनानस्य परवस्तुनो निश्चयो निर्णयः प्रादुर्भवेत, संख्यावद्भिः स भ्रान्तिमान स्मृतः ।।७३॥ एतस्य निदर्शनं निगदति-- हेमकमलंत्ति वयणे नयणे नीलुप्पलं त्ति पसयच्छि । कुसुमं ति तुज्झ हसिए निवडइ भमराण रिन्छोली ॥७४॥ हे प्रसृताक्षि, प्रसृते विस्ती, अक्षिणी यस्याः सा, तथा तस्य आमन्त्रणे । तरलायितेक्षणे तव वदने वक्त्रे । हेमकमलं काञ्चननलिनं इति विधाय; नेत्रे नीलोत्पल इन्दीवरमिति विधाय । च पुनः, तव हांसते हसने, कुसुमं प्रसूनं, विधाय, भ्रमराणां रिंछोलोति [दे. ना. ७.५] पङ्क्तिः निपतति । अमरुशतकटीकोक्त कि चदिहोच्यते " लज्जया व्यभिचारिभावेन पुष्टः सम्भोगशृङ्गारः ।" पद्मरागशकले दाडिमबीज भ्रान्तिमान लङ्कारः । यदुक्तम्--- वस्तुविशेष पश्यन् न[ना]वगच्छेदन्यमेव तत्सदृशम् । निःसन्देह कस्मिन् प्रत्तिपत्ता भ्रान्तिमान् स इति ।।१।। रु. का. ८.८७] यथा पालयांत त्वाय वसुधां विविधाध्वरधूमशालिनीः ककुभः । पश्यन्तो दूयन्ते धनसमयाशङ्कया हंसाः ॥१॥” [रु. का. ८.८८] ग्रन्थान्तरोक्त लक्षणं चेदम् - कविसम्मतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवा यत्र स भ्रान्तिमान मतः ॥१॥ चि. मी.] अथाक्षेपलक्षणं वक्त -- उक्तियंत्र प्रतीतिर्वा प्रतिषेधाय जायते । आवक्षते तमाक्षेपमलङ्कार बुधाः, यथा ॥७५॥ यत्र यस्मिन्नलकारे उक्तः शब्देन, वा अथवा, प्रती तः अर्थसामर्थेन प्रतिषेवस्य प्रादुर्भवेत्, बुधाः अमलधियः तमाक्ष आक्षिप्यतेऽनेनाऽस्मादास्मन्निात वा आक्षेपः, तमाक्षेपनामालङ्कार ब्रुवते । यथेत्यनेन दर्शयष्यमाणानदर्शनात्रकं व्यज्यते ॥५॥ 38 38 मूले - विषये' इति पाठः । Page #89 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा इन्द्रेण किं स यदि कर्णनरेन्द्रसू नुः ऐरावणेन किमहो यदि तद्विपेन्द्रः । दम्भोलिनाऽप्यलमलं यदि तत्प्रतापः स्वर्गोऽप्ययं ननु मुधा यदि तत्पुरी सा ॥७६॥ यदि सः किरति शवनिति कर्णः, स चासौ नरेन्द्रश्च, तथा । श्रिया त्रिवर्गसम्पत्त्या युक्तः कर्णनरेन्द्रः श्रीकणेनरेन्द्रः । तस्य श्रीकर्णनरेन्द्रस्य सूनुः पुत्रः । श्रीकर्णनरेन्द्रसूनुः श्रीजयदेवः पृथ्वीशको विद्यते तहि इन्द्रेण मधवता किमिति क्षेपे इन्द्रस्य प्रतिषेधः । यदि तस्य श्रीकर्णनरेन्द्रसूनोपेिन्द्रः तद्विपेन्द्रः श्रीकलाप्रशस्ताभिधानो वर्तते, लदेरावतेन महाम्बुदगोचरगजेन किमिति ऐरावतस्य प्रतिषेधः । अहो इति सम्बोधने विस्मये च । यदि तत्प्रतापः-तस्य प्रतापः स्फूर्जप्रभावः तत्प्रतापोऽस्ति, तर्हि दम्भोलिनादम्भादाटोपाल्लीयते . दम्भोलिः, पृषोदरादिः, तेन कुलिशेनाऽप्यलमत्यर्थमलं सृतमिति कुलिशस्य प्रतिषेधः । याद सा प्रसिद्धा । पुर अग्रगमने, पुरति पुरी, नाम्युपधारके पुरं, स्त्रियां पुरी । तथोचे नाम्युपान्त्य...किः [हे. व्या. ५.१५४] प्रत्ययान्तोऽपि । पुरिः प्रकृत्यन्तरमस्तीति सर्वधरेण इकारान्ता. दीपितत्सिद्धौ । तस्य पुरी तत्पुरी, अणहिल्लपत्तनाह्वया नगरी विद्यते । तदा ननु निश्चितं, स्वर्गोऽपि सुरलोकोऽपि, मुधा वृथेति स्वर्गस्य प्रतिषेधः । एतेन इहोक्त्या साक्षाद्वचनेनेन्द्रादीनां प्रतिषेधो व्यधायि इति प्रज्ञापितम् ।।७६॥ यस्यास्ति नरकक्रोडनिवासे रसिकं मनः । सोऽस्तु हिंसानृतस्तेयतत्परः सुतरां जनः ॥७७॥ यस्य नरस्य, मन्यते जानात्यर्थान्मनः । ‘असित्यस्' सर्वार्थग्रहणम् । नरक एव क्रोडः उत्सङ्गः, तत्र निवसनं निवासः, तस्मिन्नरकक्रोडनिवासे रसिकं तन्निवासरसोपेतमस्ति । स: जनः । हिंसनं जीवविध्वंसनं हिंसा । इयति सतां हृदयं; ऋतं सत्यं, न तथाऽनृतं वितथं; स्तेनयति स्तेनः, तस्य भावः स्तेयम् । “स्तेनान्नलुक् चेति" [हे. व्या. ७.१.६४] यः स्तैन्यं । ततो द्वन्द्वे, हिंसा चानृतं च स्तेयं च तथा तानि, तेषु तत्परः परायणः हिंसानृतस्तेयतत्परः, सुतरां अतीव अस्तु । अनेन हिंसाप्रभृतिकं न विधेयमिति प्रतीतिः प्रख्यापिता ॥७७।। इच्छन्ति जे ण कित्ति कुणन्ति करुणाकणं पि जे नेव्य । ते धणजक्ख व्वनरा दिन्ति धणं मरणसमए वि ॥७॥ ये नराः कीर्तिमभिख्यां न इच्छन्ति न वाञ्छन्ति; ये च कणो लेशः, तन्मात्रामपि करुणां कृपां न कुर्वन्ति, ते मनुजाः धनदयक्षवत् निधनावसरेऽपि धनं वित्तं किं ददति ? अपि तु न ददति इत्यत्र आत् अभ्यस्तात् इति अनेन कः स्यात् ? उभयस्मिन्नर्थसामर्थ्यात काकुव्याख्यानेन कृत्वा निषेधः प्रतीयते । अदयया दयानिषेधः । अमरूशतकटीकाकृताऽत्र प्रोक्तोऽधिकारः " सीत्कारः कामिनीनां दयितस्पर्शसुखातिशयेन हृदयोल्लसच्चमत्कारपूर्वकः श्वसितात्मा मन्मथोदीपनोन्मुखस्य चेष्टाविशेषः ।" [अ. श. ३७] आक्षेपोऽलङ्कारः । यथा-- कुतः कुवलयं कर्णं करोषि कलभाषिणि । किमणाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ।। इति [का. द. २.१२३ ] प्रभृतिकोऽयम् ।।७८।। Page #90 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः संशयलक्षणं व्यनक्ति इदमेतदिदं वेति साम्याबुद्धेहि संशयः । हेतुभिनिश्चयः सोऽपि निश्चयान्तः स्मृतो, यथा ॥७९॥ साम्यात् साक्ष्यादिति, बुद्रेर्धिषणायाः, हि निश्चितम् । संशयनं संशयः, समन्ततः शेते आत्माऽ. स्मिन्निति वा संशयाभिधानोऽलङ्कारो धीधनैः स्मृतः । इति इति किम् ? इदमेतद्वस्तु वा । तथोक्तम् वस्तुनियत्रैकस्मिन्ननेकविषयवस्तु भवति सन्देहः । प्रतिपत्तु सादृश्यादनिश्चयः संशयः स इति ॥१॥ सोऽपि संशय एव हेतुभिः कारणैः संशय्यैव निर्णयार्थ प्रवर्तनान्निश्चयान्तः सन् निश्चयनामालकारो भवेत् । 'यथा' शब्देन पुरा वक्ष्यमाणोदाहरणं दर्यते ॥७९॥ कि केशपाशः प्रतिपक्षलक्ष्म्याः किं वा प्रतापानलधूम एषः । दृष्ट्वा भवत्पाणिगतं कृयाणमेवं कवीनां मतयः स्फुरन्ति ॥८॥ एतेन उर्वीपतिना अरातोनां लक्ष्मीः केशेषु गृहीत्वा बलादाकृष्टा विद्यते । वृत्तविधाता तच्छङ्कते । हे नरनायक, कवीनां विदुषां, मतयो-मन्यते आभिर्मतयोऽर्थनिश्चयाः, एवं स्फुरन्ति । किं कृत्वा ? भवत्पाणिगतं त्वत्करप्राप्त, असिं दृष्ट्वा । एवमिति किम् ? प्रतिकूलः पक्षः प्रतिपक्षः, तस्य जियश्रीः तस्याः प्रतिपक्षलक्ष्म्याः शत्ररमायाः । किमिति विमर्शने । केशानां समहः केशपाशो वा । पक्षान्तरे यद्वा किमिति हेतुप्रश्नाक्षेपे । एषः प्रतापानलधूमः - प्रतपनं प्रतापः, अनित्यनेन लोकोऽनलः, प्रताप एवानलो वाहनः, प्रतापोऽनल इति वा । धुनाति धूमः, तस्य धूमः प्रतापानलधूमः । 'तात्स्थ्यात्तव्यपदेश' इति न्यायेन विचक्षणैरित्थमुन्नीयत इति भावः ॥८॥ इदानीं निश्चयान्तोदाहरणमभिधत्तेइन्द्रः स एष यदि किं न सहस्रमणां लक्ष्मीपतिर्यदि कथं न चतुर्भुजोऽसौ । आः स्यन्दनथ्वजधृतोद्धरताम्रचूडः श्रीकर्णदेवनृपसू नुरयं रणाग्रे ॥८१॥ यदि स एषः । इदि परमैश्वर्य इन्दति इति इन्द्रः तस्य; 'इन्द्र' इति संज्ञापदस्य यदर्थपरमैश्वर्यलक्षणभाक सूत्रमा ता?] भवेत्, तदा अक्षणां लोचनानां, सहस्रं दशशतात्मकं, किमिति हेतुप्रश्ने । किं न? चक्षुषां सहस्राभावत्वेन शकः न इत्यर्थः । यदि लक्ष्मीपतिः श्रीपतिः भवेत् , तर्हि चतुर्भुजः कथं न ? चतुर्भुजाभावत्वेन केशवो न स्यादित्यर्थः । स्मृतौ आः । आः सविसर्गः कोपपीडार्थवाचकोऽपोह यथोचितं व्याख्येय. । ततश्च आः ज्ञातम् । 'इदं' शब्दोऽव्यवहितार्थनिर्देशकः । ततः सोऽयं रणाग्रे संग्रामप्रकणे, श्रीकर्णदेवनृपसूनुः श्रोजयसिंहदेवोऽस्ति । तदन्त.कोपलक्षित विशेषणं ब्रूते । कथंभूतः ? स्यन्दनस्य रथस्य, ध्वजे केतो, धृतः, उद्गगता धूरस्य उदग्रः, ताम्रचूडः दीर्धनादो येन सः स्यन्दनध्वजधृतोद्धरताम्रचूडः । इह एभिः कारणैश्वरणायुधकेतनत्वेन जयसिंहदेवे निश्चयान्तः संशयोऽवसितः ॥८१।। Page #91 -------------------------------------------------------------------------- ________________ ६३ दृष्टान्तलक्षणं प्रतिपिपादयिषुराह - अन्वयख्यापनं यत्र क्रियया स्वतदर्थयोः । तं दृष्टान्तमिति प्राहुरलङ्कारं मनीषिणः ॥ ८२॥ मनस ईषिणः मनीषिणः प्रेक्षावन्तः प्रकृतस्य उपपादकः उपोद्घातो दृष्टान्तः, तं दृष्टान्तमलक्कारं प्रचक्षते । यस्मिन्नलङ्कारे क्रियया करणेन स्वतदर्थयोरुपमानोपमेययोः दृष्टान्तदाष्टन्तिकयोः अत्रैषम्येणान्वयख्यापन, शब्दानां परस्परमर्थानुगमनं अन्वयो वा इत्यभिहितान्त्रयवादिनां मते सामान्यरूपाणां पदानामाकाङ्क्षायोग्यतासन्निधिवशात्परस्परं संसर्गे पदार्थव्यतिरिक्तो वाक्यार्थः । प्रकाशत इति तस्य ख्यापनमनुगताकारा प्रवृत्तिः, सम्बन्धो भवेत् ॥८२॥ उदाहरति पतितानां संसर्ग त्यजन्ति दूरेण निर्मला गुणिनः । इति कथयन् जरतीनां हारः परिहरति कुचयुगलम् ||८३|| हारः इति कथयन् जरतीनां वृद्धतरप्रमदानां कुचयुगलमुरोजयामलं परिहरति । इति इति किम् ? निर्मलाः विगतमलाः उज्ज्वलाः, गुणिनः गुणवन्तः, पतितानां सदध्यच्युतानां संसृज्यत इति संसर्गः, 'भाव' इति व्या. ५.३.१८] घञि । हारोऽपि गुणीव वरकयुग् विशदः च जरतीनां कुचौ स्रस्तौ अतस्तेन तौ इत्याशयः । इहादिमांहिद्वितये प्रकृष्टोऽर्थः, तस्य हारो निदर्शनम् । तथोक्तं माघसत्कचतुर्दशसर्गस्थत्रीतेत्याद्यष्टम काव्य सर्वं कषावृत्तौ । शि. १४.८ टीका ] अत्र हरिमरीचिमा निर्वाक्यभेदात् बिम्बप्रतिबिम्बतया संनिहितत्वोदितया सामान्यधर्मतया निर्देशो दृष्टान्तालङ्कारः । " यत्र बिम्बप्रतिबिम्बतयोच्यते - “समानधर्मो वाक्यैकैः स दृष्टान्तो निगद्यते || १|| ” [प्र.रु. अप्र.] लक्षणमदः ॥ ८३ ॥ अधुना व्यतिरेकं लक्षयति - ज्ञानप्रमोदगणि निबद्धा केनचिद्यत्र धर्मेण द्वयोः संसिद्धिसाम्ययोः । भवत्येrराधिक्यं व्यतिरेकः स उच्यते ॥८४॥ यत्र यस्मिग्नलङ्कारे, द्वयोरुभयोर्वस्तुनोः पदार्थयोरेकेन केनचित् शूरत्वादिना धर्मेण सम्पन्नसदृक्षयोः मध्ये एकतरस्य कस्याप्याधिक्यं भवति, विपश्चिद्भिः सः व्यतिरेकालङ्कारो भण्यते || ८४ ॥ साम्प्रतमुदयिते अस्त्वस्तु पौरुषगुणाज्जयसिंहदेव पृथ्वीपतेर्मृगपतेश्च समानभावः । प्रतिभटाः समरं विहाय सद्यो विशन्ति वनमन्यमशङ्कमानाः || ८५|| जयसिंहदेव पृथ्वीपतेः-जयेनोपलक्षितः सिंहः शौर्यातिशयाज्जयसिंहः । ततः प्रयुक्तः पूज्यमानवाचको 'देव' शब्द: कुमारपालदेव' - वत् । सकलराजभिरभ्यर्हितो जयसिंहदेवश्चासौ पृथ्वीपतिश्च जयसिंह Page #92 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः देवपृथ्वीपतिः । तस्य सम्राजः, च पुनः, मृगपतेः कण्ठीरवस्यः पौरुषगुणात-पुरुषस्य भावः कर्म वा पौरुष, तस्य गणः धैर्यादिः, तस्मात्पराक्रमगुणात् । समानस्य भावः सामान्यम् । “अस्तु अस्तु" इत्यत्र " नित्यवीप्सयोः” इति सूत्रेण [पा अ. ८.१.४] ख्यातपदस्य द्वित्वे पराक्रमगुणेन समानता. भीक्ष्ण्यं प्रतिपादितं भवतु । भवविति साम्यं, किन्त्वेष विशेषः-एकतः एकस्मादुर्वीपतेः सकाशात्प्रतिभटा अरातियोद्धारः, रणमपहाय वनं विपिनं विशन्ति । अन्यमपरं, मृगपति अशङ्कमाना इति व्यतिरेकः । एतेन सिंहादपि राज्ञः शौर्यातिशयः प्रख्यापितः इति भावः । एतदर्थाधिकारश्च माघप्रथमस्थगतमित्यादि द्वितीयकाव्यस्य सर्वंकषायां वृत्तौ अभिहितो यथा हरेः नारदर्षिनिरीक्षणक्षणे इहोपमेयस्य धातुः सुनस्य मुनेः सवितृकृशानुभ्यामुपमानाभ्यां तदसम्भाविनाऽधःप्रसारणधमणातिरे. कत्रकथनाद्व्यतिरेकः। तदुक्त काव्य पकाशे "उपमानाद्यः स्यादन्यस्य व्यतिरेकः स एव" [१०.१०५] 59 ' इति । अन्यच्च •भेदसाधर्म्यप्राधान्यमुपमानोपमेययोः । अधिकाल्पत्वकथनाद् व्यतिरेकः स उच्यते ।।८५।। [प्र. रु. अ प्र.] सम्प्रत्यपह्नुतिं लक्षयति नैतदेतदिदं ह्येतदित्यपहनुतिपूर्विकाम् । उच्यते यत्र सादृश्यादपहनुतिरियं, यथा ॥८६॥ यत्र यस्यामलङ्क्रियायां, सादृश्यान्समानत्वात्, इति । अपह्नवपूर्वक-अपह्नवमपह्नवः पूर्वी यस्मिन् तदपनवपूर्वकमिति वर्तमानवस्तुनोऽपलापपूर्वकमुच्यते निगद्यते । इति इति किम् ? एतत् साक्षाद् दृश्यं एतन्न, हि निश्चितं, इदममदपि एतत् । सा ह्ययमपहूनुतिः । अपनूयतेऽनयाऽपहूनुति:, अपडूनवं वा अपडूनुतिरलङ्कृतिर्भवेत् । यथा इति अग्रेऽभिधीयमाननिदर्शने ॥८६।। नैतन्निशायां शितसूच्यभेद्यमन्धीकृतालोकनमन्धकारम् । निशागमप्रस्थितपञ्चबाणसेनासमुत्थापित एष रेणुः ॥८७॥ निशायां क्षणदायामेतदन्धकारं न । किंलक्षणम् ? शिता तीक्ष्णा चासौ सूची च तथा, तया । अभेद्यं भेनुमनहूँ, शितसूच्यभेद्यम् । एतेन सान्द्रतरं तम इति सूचितम् । पुनः कीदृशम् ? अनन्धानि अन्धत्वेन कृनानि अन्धोकनानि, आलोकनानि अन्बकानि येन तदन्धीकृतालोकनम् । एतादृशं तमिस्रं न । किन्वेप रेणुवर्तते । किंभूतः ? निशागमे शर्वरीसमागमने, निखिलभुवनजयार्थ' प्रस्थितो जिगमिषितः, ग चासौ पञ्चवाणी मन्मथश्च, सः तथाः तस्य सेना चमः, तया समुत्थापितः । तथात्र प्रस्तुतशङ्गारशतकान्तःस्थं वृत्तमेतत् -- कपोले पत्राली करतलनिरोवेन मृदिता निपीतो निःश्वासैरयममृतहद्योऽधररसः । मृदुः कण्ठे लग्नस्तरलयान बाप्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधेन तु वयम् ॥८७।। ___ [अ श. ८१] . 39 मुले - 'उपमानाचदन्यस्य व्यतिरेकः स एव सः' इति । 40 मुले-'प्रधानसाधर्म्य इति । Page #93 -------------------------------------------------------------------------- ________________ ६४ ज्ञानप्रमोदगणिनिबद्धा तुल्ययोगितां निरूपयति उपमेयं समीकर्तुमुपमानेन योज्यते । तुल्यैककालक्रियया यत्र सा तुल्ययोगिता ॥८॥ यत्र यस्यामलङ्कृतौ । तुल्येति-एकस्मिन्काले क्रिया एक कालकिया, तुल्या याऽसावेककालक्रिया तथा तया । तुल्येककाल क्रिययोपमेयं वर्ण्य वस्तु उपमानेन साकं समोकर्तुं समीकरणाय योज्यते, प्रवीणैः सा तुल्ययोगिता प्रोदिता ॥८८।। दृष्टान्तमभिधत्ते तमसा लुप्यमानानां लोकेऽस्मिन्साधुवन्नाम् । प्रकाशनाय प्रभुता भानोस्तव च दृश्यते ॥८९॥ हे धर्मोपदेशक ! अस्मिन्लोके साधुवम॑नां वरेण्याध्धनां, प्रकाशनाय प्रकटीकरणाय, प्रभुता क्षमता, भानोरादित्यस्य, च पुनः, तव गुरोः मुनीशस्य दृश्यते। किविशिष्टानाम् ? साधुवर्भनाम् । तमसा. ध्वान्तेन, गुरुपक्षे अज्ञानेन लुप्यमानानामदृश्यमानानां, राजपथानां वाचंयममार्गाणां च दृश्यते, इतीह वर्तमानकालस्यैकक्रियासम्बधतोभयस्मिन्नपि खेर्गुरोश्च तुल्यक्रियात्वालोकनात् । तदवाचि माघतृतीयसर्गस्थ 'रम्या' इत्यादिपञ्चाशत्तमकाव्यवृत्तौ । “अत्र वधूनां वलभीनां च प्रकृतानामेव वैधयंताधम्य णौपम्यावगमात्केवलप्रकृतगोचरा तुल्ययोगिता, न लेषः । तथोक्तं ---- "प्रस्तुतानां तथाऽन्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता" ।।८९।। [शिशु ३.५३ टीका ] उत्प्रेक्षालङ्कारं विवृण्वन्नाचष्टे-- कल्पना काचिदौचित्याद्यत्रार्थस्य सतोऽन्यथा । योतितेवादिभिः शब्दैरुत्प्रेक्षा सा स्मृता, यथा ॥९०! यत्र यस्यामलक्रियायां, अन्यथा अन्यप्रकारेण, सतः विद्यमानार्थस्य वस्तुनः औचित्यात योग्यत्वात् , काचिदन्यथा कल्पना विधीयते, लब्धवर्गः सोत्प्रेक्षा स्मृता । कोदशी ? इवादिभिः शब्दैोतिता व्यक्तीकृता । आदिपदोपादानात् " मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्देरिवशब्दोऽपि तादृशः ॥१॥" [ का द. २.२३४] " इत्याचार्यदण्डयुक्तवान् । तथोक्तं-- यत्रान्यधर्मसम्बन्धादन्यत्वं नोपकोर्तितम् । 2 प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥२॥ इति । [प्र. रु. अ. प्र. ] लक्षणमन्यच्च अभिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भावम् । आरोपितेन च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥३॥ [रु. का. ८३२] 'यथा' शब्दोऽने वक्ष्यमाणनिदर्शने ॥९॥ 41 "तुल्यक्रिया...तुल्ययोगिता-- इद पा. पुस्तके नास्ति । 42. मुले-'सम्बन्धादन्यत्वेनोपकीर्तितं ' इति । Page #94 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः नभस्तले किश्चिदिव प्रविष्टाश्चकाशिरे चन्द्ररुचिप्ररोहाः । जगदिगलित्वा हसतः प्रमोदादन्ता इव ध्वान्तनिशाचरस्य ॥११॥ शशधरार्चिरङ्कुराः गगनतले किञ्चिदिव मनागिव, प्रविष्टाः रेजिरे । उत्प्रेक्ष्यन्ते । जंगम्यते इति जगत विश्वम । गिलित्वा प्रमोदारसम्मदात हेतोः हास्यं विदधतः सन्तमस नृचक्षसः दन्ता इव दशना इव । एतेनेन्दुज्योतिरकुराणामन्धकारस्य चान्यथाकल्पनमुत्प्रेक्ष्येत्यावेदितम । तदक्तं माघतृतीयसर्गस्थ 'तेने' त्यादिनवमवृत्तवृत्तौ। हरेर्यत्र कौस्तुभमणौ प्रतिबिम्बितो बाह्यलोकः, तदङ्ग एव नर्मल्याबहिः प्रतिफलितः कुक्षिस्थलोक इवालक्ष्यते इत्युत्प्रेक्षा । 'इव' शब्दोऽयमुत्प्रेक्षाव्य-जक एव, नोपमायाः ॥९॥ अधुनार्थान्तरन्यासं लक्षयति उक्तसिद्धयर्थमन्यार्थन्यासो व्याप्तिपुरःसरः । कथ्यतेऽर्थान्तरन्यासः श्लिष्टोऽश्लिष्टश्च स द्विधा ॥९२॥ उक्तस्य प्राग्भणितस्य, सिद्धार्थ-सिद्धयत्यनयाऽस्यां वा सिद्धिः निष्पत्तिः, तस्यै इदं सिद्धयर्थम् । अर्थेन नित्यसमासः सर्वलिङ्गता च प्रस्तावापन्नार्थसमर्थनाय योऽन्यार्थन्यासः सोऽर्थान्तरन्यासः सुधो भः कथ्यते । किंलक्षणः ? व्याप्तिपुरःसरः । एवं सर्वत्र घटत इति व्याप्तिः पुरःसरा यस्मिन्सः व्याप्तिपुरःसरो व्याप्तिपूर्वक इत्यर्थः । स च द्विविधः । एकः श्लिष्टः श्लेषयुक्तः, च पुनः, अपरोऽनिलप्टः लेषरहितः ॥९२।। श्लिष्टमुदाहरति - शौणत्वमक्ष्णामसिताब्जभासां गिरां प्रचारस्त्वपरप्रकारः । बभूव पानान्मधुनो वधूनामचिन्तनीयो हि सुरानुभावः ॥१३॥ उद्यन्ते वध्वः । वहोधश्चेत्यूप्रत्यये धातोर्धश्चेत्यन्तादेशे । “वधूर्जायास्नुषास्त्री चे"त्यमरः । [ ३ ३.१०२] उक्तवांस्तासां स्त्रीणाम् । मन्यते मधुः । फलिपाटिनमिमनिजनां गुक् । पटिना किवताश्चेत्युपत्यये धातोर्धश्चेत्यन्तादेशे । “मधुश्चैत्रे च दैत्ये च मधुपुष्परसे मधुः"45 इति विश्वः [विश्वप्रकाशे धद्विके ११] तस्य मधुनः कश्यस्य पानादक्ष्णामम्बकानां शोणत्वं लौहित्यमस्ति । किंलक्षगानाम् असिताब्जवदिन्दीवर पत् भाः कान्तिः, येषां तानि, तेषामसिताजभासाम् । तु पुनः, गिरां वाचा, प्रचारः उच्चारोऽपरप्रकारो भवति । मद्यपा हि यदाभवन्ति वृथालापकरणात् । उदितमेवार्थमर्थान्तरेण दृढयति । इत्थं घटते । हि यस्मात्कारणात् , सुरायाः मदिरायाः, अनुभावः प्रभावोऽचिन्तनीयः चिन्तयितुमशक्यः । अथ च सुराः त्रिदशाः, तेषामनुभावो माहात्म्यं, देवानुभावश्च ।।९३॥ 43. मूले तु-'मधु क्षौद्रे जले क्षीरे मधे पुऽपरसे मधुः । दैत्ये चैत्र वसन्ते च जीवाशा के मधु मे ॥' इति । Page #95 -------------------------------------------------------------------------- ________________ ६६ ज्ञानप्रमोदगणिनिवदा इदानीमश्लिष्टमुदाहरति-- शुण्डादण्डैः कम्पिताः कुजराणां पुष्पोत्सर्ग पादपाश्चारु चक्रुः । स्तब्धाकाराः किं प्रयच्छन्ति किञ्चित्कान्ता यावन्नोद्घतैर्वीतशङ्कम् ॥१४॥ पादै लै. पिबन्तीति पादपास्तरवः, कूजन्ति कुजराः, कुजौ हनूदन्तौ वा, ते । एषामिति वा । को जीर्यन्ति वा कुजराः मत्तेभाः । तेषां शुण्डादण्डैः कम्पिताः आन्दोलिताः सन्तः । चारु यथा स्यात्तथा । पुष्पाणां प्रसूनानां, उत्सर्गस्त्यागः, तं पुष्पोत्सर्ग कुसुमोत्सर्जनं विदधुः । इहार्थमन्यं न्यस्यति । उद्धनैरविनीतैः पुभिः; वीतशङ्क-वीता गता, शङ्का यत्र तद्वीतशङ्कम् । विगतानिष्ट सम्भावन यथा भवति । तथा यावदाक्रान्ताः न सन्ति तावत् स्तब्धाकाराः स्थिराः अनम्राः । अथ च जाल्माः अदातार इति यावत् । किञ्चित् , किं प्रयच्छन्ति ? अपि तु न प्रयच्छन्ति । उद्दण्डचण्डैराहता एवं वितरन्तीति भावः । एतेन अर्थान्तरन्यासस्य उपमेय पुरस्कृतोऽर्थान्तरन्यासः, कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासश्चेति द्वैविध्यं प्रख्यापितमित्याशयः । ग्रन्थान्तरोक्तं त्वदः अभिधेयमभिधानं, तदेव सदृशं समस्तदोषगुणम् अर्थान्तरमवगमयति वाक्यं यदसौपरो भावः ।१।९४॥ एतर्हि समासोक्तिं ब्रूते उच्यते वक्तु मिष्टस्य प्रतीतिजननक्षमम् । सधर्म' या वस्त्वन्यत्समासोक्तिरियं, यथा ॥९५। यत्र यस्यामलड् कृतौ, वक्त्तु भाषितुं, इष्टस्येप्सितस्य बस्तुनः, प्रतीत्युपार्जनशक्तं सधर्म तुल्यं, अन्यदपरं वस्तूच्यते, इयं समासोक्तिः अभिधानान्तरेण अन्योक्तिश्च बुधे ण्यते । यथे यभिधास्यमानोदाहरणे ॥९॥ चिन्तयति न चूतलतां याति न जाति केकी क्रमते । कमललतालग्नमना मधुपयुवा केवलं क्वणति ॥९६॥* मधुपयुवा-मधु पुष्परसं मद्यं च पिबति मधुपः, स चासौ युवा तरुणश्च, तथा । केवलं क्वणति, ध्वनिविशेषं विधत्ते । अन्यच्च किमपि न घटयति । तदेवाह -सहकारलतां न चिन्तयति, चेतनायत्तां न निर्मिमीते । जायतेऽस्यां पुष्पादिर्जातिः मालती, तां जाति प्रति न गच्छति । इह क्रियापदकदम्बकसामर्थ्यात् अनुदितोऽपि च समुच्चयार्थी गृह्यते । अतः च पुनः, केतकी न क्रमते । यतः एव प्रागापीत नलिनलतारमसर्वस्वाध्यानविह्वलाशयश्च, अत एव एतदर्थसूचकं विशेषणमभिधत्ते । कथंभूतः ? काललतायां मग्नमासक्त, मनोऽन्तःकरणं, यस्य सः कमललतालग्नमनाः ॥९६।। मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु । घनतुहिनपात दलिता कथं नु सा मालती मिलति ॥९७॥ कस्मिंश्चिच्चेतोऽभीष्टायां वल्लभायां व्यापन्नायां सत्यां खेदं विदधति ब्रूते । हे मधुकर, शोचनं शोकः, 4+ अत्रत्यकारिकाद्वय ९६-९७ इत्यस्य क्रम: पा. पुस्तके विपरीतरूप; प्राप्यते । Page #96 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः तं शोकं मा निर्मिमोष्व । किरति करीरः करिण. ईरयति कण्टकैः वा दुःशाखाः, तस्य द्रुमः, स चासौ द्रुमश्च करीरद्रुमः, तस्य करतरोः कुसुमेषु प्रसूनेषु विचर । नु इति वितके खेदे वा । सा मालतो-मालयत्यामोदैः मालतीजाति. कथं मिलति ? किंविशिष्टा ? घनः भूयान् सान्द्रो वा योऽसौ तुहिनपातः प्रालेयपतनं, तेन दलिता दग्धा । एतदर्थमाह हे वयस्य, त्वमन्यनितन्बिनीषु रमस्व । आपत्काले नास्ति मर्यादेति न्यायात् । वियोगिजनलक्षणाद्वितयं प्रतिपादितमित्याकूतम् । तथोक्त तत्रैव- 'स्पृशन्' इत्याद्यष्टाफचाशत्तमकाव्यटीकायाम् । इह प्रस्तुतसूर्यविशेषणमात्रसाम्यादप्रस्तुतप्रसाधकप्रतीतेः समासोक्तिरलङ्कारः ।।९७|| इदानी विभावनां लक्षति विना कारणसभावं यत्र कार्यस्य दर्शनम् । नैसर्गिकगुणोत्कर्षभावनात्सा विभावना ॥९८॥ सर्वत्र हि स्थले अनन्यथासिद्धनियतपूर्ववर्तित्वलक्षणेन कारणेनान्यथासिद्धनियतपश्चाद्भाविलणं कार्य निरीक्षितम् । यथा नैयायिकानां मते शिवेच्छया अणुषु क्रियायां प्रादुर्भूतायां द्वथणुकाद्यनन्तकाणुकाव सानप्रभृतिककरणः पृथिव्यादिरूपं कार्यमुत्पद्यते । तत्संजिहीर्षयैव तांद्वलयश्च सांख्यानां प्रकृतिपुरुषसंयोगबीजाद्बुध्यहकारतन्मात्रापञ्चमहाभूतादिकृत्यप्रादुर्भावो, मीमांसकविशेषाणां स्याद्वादिनां च स्वकृतः कर्मणो जन्तूनां सातासातप्रमुखोद्भबो ब्रह्मा, अद्वैतवादिनां ब्रह्मणो विश्वसृष्टिः, बौद्धानामभिमतार्थसत्य. चतुष्टयाच्च बोजात् क्षणिकप्तर्वसंस्कारादिकृत्याविर्भावः स्यात्, इत्येतदनन्तरोदीरितपृथकारणनिकरात तत्तदुत्तरोदतनानाविधकार्यकदम्बकं जायते । समस्तानुमतमिदम् । इह तु यत्र यस्यामलड-कृतौ कारणसद्भावं विना कार्यस्य दर्शनं स्यात् सा विपश्चिद्भिः विभावनाऽलंकियोच्यते । कस्मात ? निसृण्यतेऽनेन निसर्गः, तत्रभवो नैसर्गिक स्वाभाविक , स चासौ गुणोत्कर्षश्च, स तथा । तस्य विभावनं स्पष्टतापादनं, तस्मात् ॥९८॥ साम्प्रतमुदाहरति अनध्ययनविद्वांसो निर्देव्यपरमेश्वराः । अनलंकारसुभगाः पान्तु युष्मान् जिनेश्वराः ॥९९ जिनेश्वराः अहन्तः वः युष्मान् पान्तु रक्षन्तु इत्यन्वयः। कीदृशाः ? न विद्यतेऽध्ययनं पठनमेषामित्यनध्ययनाः । ते च ते विद्वांसश्चेति कर्मधारयः । इत्थं पुरोऽपि इहाध्ययनलक्षणं कारणं, विद्वत्तारूपं कार्य; अपरें भूपृशः पठनेन पण्डिता स्युः । त्रिकालविदस्त्वध्ययनमन्तरेण विद्वांसः । एवमितरे मनुजाः विभवेन परमैश्वर्यशालिनो भवन्ति, परमेष्ठिनश्व निर्देव्याः निःस्वाः अपि परमेश्वराः त्रैलोक्यलक्ष्मीनायकाः । इतरे जनाः अलङ्कारः सौन्दर्यभाजः, अर्हन्तस्तु ते विनापि सौभाग्यशालिनः स्युः । सहजज्ञानतीर्थकरकमसर्वोत्तमरूपातिशयत्वं नैसर्गिकगुणोत्कर्षात् । एतेन जिनेश्वगणां प्रागुदीरितं कारणसभावमन्तरेणोदीरितकार्य दृष्टं; मृत्पिण्डतन्तुप्रभृतिकबीजानां च कलसचीवरादिकायावधाने प्रायशोऽचतन्येन तादृशगुणोत्कर्षाऽसत्त्वम् । तेन तेरेव समवाय्यसमवायिनिमित्तकारणः Page #97 -------------------------------------------------------------------------- ________________ ६८ ज्ञानप्रमोदगणिनिबद्धा तत्तत्कार्योत्पादनं स्यादित्यावेदितम् । तथोक्त शृङ्गारसजीवन्यां त्वं मुग्धाक्षि विनैव कचुलिकया धत्से मनोहारिणी लक्ष्मीमित्यभिधायिनि प्रियतमे सद्वीटिकासंस्कृशि । शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकरचनोपन्यासमालीजनः || [अ. श. २७] हे विहूवलाक्षि, त्वं विनैव कञ्चुलिकया धत्से मनोहारिणी लक्ष्मीमित्यनेन विभावन सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणापि ॥११॥ [रु. का. ९.१६ । तथा शब्दार्थयुक्तथा 5 क्षिप्तोऽपि लिइन्योऽर्थ.+8 कविनाऽपरः। 7 यत्राविष्क्रियते सूक्त्या साऽन्येवालड्कृतिव॑ने ।। [ध्व. २.२३] यथा- 'अम्बा शेते' तिप्रभूतिकम् ।।९९।। अथ दीपकं लक्षयति आदिमध्यान्तवत्ये कपदार्थेनार्थसङ्गतिः । वाक्यस्य यत्र जायेत तदुक्तं दीपक, यथा ॥१०॥ यत्र यस्मिन्नलङ्कारे आदिश्च मध्यश्च अन्तश्च तथा तेषु वर्तत इत्येवंशीलः आ.मध्यान्तर्वी. स चासावेकपदार्थश्च तथा तेन द्वन्द्वान्तर्वतिपदस्य प्रत्येकमभिसम्बन्धादादिवर्तिना अधि वालवर्तिना वा अन्तर्वतिना 9 वा एकपदार्थेन क्रियालक्षगेन कारकरूपेण वा वाक्यस्यार्थसङ्गतिः, पूर्वापरग्रन्थैकवाक्यता प्रयोजिकाकांक्षाजनकज्ञानविषयोऽर्थसङ्गतिः इति भण्यते । अर्थस्य सङ्गतिरर्थसङ्गतिः जायेत प्रादुर्भवेत् । तत्सुधीभिर्दीपकमुक्तम् । यथा' इत्य नन्तरवक्ष्यमाणोदाहरणार्थे ॥१०॥ जगुस्तव दिवि स्वामिन् गन्धवाः पावन' यशः । किन्नराश्च कुलाद्रीणां कन्दरेषु मुहुर्मुदा ॥१०१॥ हे स्वामिन् । गन्धयन्ति हिंसन्ति दुःखं गन्धर्वाः । गौर्धियते वाक् सप्तस्वरसम्पन्ना तिष्ठत्यत्रेतिया। देवगायनाः तव, पावयति पावन' मेध्यविधानसमर्थ यशः श्लोकं, दिवि त्रिविष्टपे, जगुर्गायन्ति स्म । च पुनः, किन्नराः तुरङ्गवदनाः, कुलगिरोणां कन्दरेषु गुहासु, मुहुर्वारंवारं, मुदा सम्मदेन, तव पूतं यशः जगुः । जगुरिति इह गायतेः, कर्तरि लिटि क्रियापदमिदमादौ वर्तते । परं स्थान दयेऽपि संटंकितम् । अतो दीपकम् । इत्थमन्तरावसानक्रियापदे विश्वस्मिन्सम्बध्येते ॥१०१।। 45. मूले तु- ' शक्त्या ' इति । 46. मूले नु- ' व्यङ्ग्योऽर्थः' इति । 47. मूले तु- 'कविना पुनः' इति । 48. मूले तु- ' स्वोक्त्या ' इति । 49 'आदिवर्तिनान्तरावर्तिना'-ला. Page #98 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः भूरिक्रियायोगे दीपकमाचष्टे " विराजन्ते तमिस्त्राणि द्योतन्ते दिवि तारकाः । विभान्ति कुमुदश्रेण्यः शोभन्ते निशि दीपकाः ॥ १०२ ॥ निशिक्षणदायां, तमांस्येव तमिस्राणि । अन्ये तद्धितोरः उपाध्याया इत्थं चेति । तमिस्राणि ध्वान्तानि विराजन्ते, यामिन्यां व्योम्नि तारका द्योतन्ते प्रकाशन्ते, शर्वय कुमुदश्रेण्यः कैरवराजयः विभान्ति, दीपकाः कज्जलध्वजाः विभावर्या विभ्राजन्ते । तदुक्तं यत्रैकमनेकेषां वाक्यानां क्रियापदं भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा || १|| [ रु. का. ७.६४ ] अतिशयभेदः पूर्वं च यत्रास्ति प्रबलतया विवक्ष्यते । पूर्वमेव नास्य प्रादुर्भावः पश्चाज्जनकस्य तद्भवेत्पूर्वम् ||२|| दुर्लभजनमभिलषतामादौ दन्दह्यते मनो यूनाम् । गुरुरनिवारप्रसरः पश्चान्मदनानलो ज्वलति ||३||१०२ || वस्तुनो वक्तुमुत्कर्षमसम्भाव्यं यदुच्यते । ६९ वदन्त्यतिशयाख्यं तमलङ्कारं बुधाः, यथा ॥१०३॥ वस्तुनो वर्णनीयपदार्थस्य उत्कर्षं वक्तुमतिरेकत्वं प्रतिपादयितुं यदसम्भाव्यं सम्भावयितुमनर्हमुच्यते, बुधाः मेधाविनः; तमतिशयाख्यं - अतिशेतेऽनेनातिशयोऽतिशयनं वालङ्कारं ब्रुवन्ति । यथेत्यनेनोदाहरिष्यते पुरो वृत्ते ||१०३॥ त्वदारितारितरुणीश्वसितानिलेन सम्मूर्छितोर्मिषु महोदधिषु क्षितीश । अन्तर्लुठद्गिरिपरस्परशृङ्गसङ्गघोरारवैर्मुर रिपोरपयाति निद्रा ॥ १०४ ॥ 50 " क्षितीश, हे राजन् । महोदधिषु उदका निधीयन्त एष्विति उदधयः । उदकं चेति कर्मण्यधिकरणे चेति किः संज्ञायां लोकोपचारादुदकस्योदादेशः । महान्तश्च ते उदधयश्च महोदधयः, तेषु महार्णवेषु । मुररिपोः जनार्दनस्य, नियतं द्रान्तीन्द्रियाण्यस्यां प्रमीला अपयाति । " अपपरी वर्जने " [ पा. अ. १.४८८ ] दूरे व्रजति । स्वापभङ्गः स्यादित्यर्थः । कैः कृत्वा ? अन्तर्मध्ये, लुठन्तश्च ते गिरयो धराधराश्च तथा तेषां यः परस्परमन्योन्यं शृणन्ति शीर्यत एभिर्वा शृङ्गाणि शृणातेरङ्ग इत्यङ्गप्रत्यये ह्रस्वत्वे धातोः परस्याकारस्य लोपे चेति शृङ्गाणि तेषां भङ्गः शृङ्गभङ्गः सान्द्रास्फालन तेन घोराः भयानकाः ये आरवाः ध्वनयः, तैः कृत्वा । किविशिष्टेषु महोदधिषु ? त्वया दारिताः भेदिताः येऽरयोsरातयः तेषां तरुण्यः युवतयः, तासां श्वसितानिल निःश्वसितपवनः तेन संमूर्च्छिता समेधिताः, ऊर्मयः महाकल्लोला येषु ते, तथा तेषु । इह प्राग्निःश्वसितानिलेन सागरक्षोभो न भवति, कुस्तरां तदन्तर्वर्ति सानुमदन्योन्यसान्वास्फालनं कुतस्तमां पीताम्बरस्य निद्राभङ्गः । परमेतावताऽत्र भूपतेर्युगपदेतत्सकलासम्भाव्य पदार्थ सम्बन्धाभिधानादसम्बन्धेऽपि स्वप्रतापाधिक्येडा सम्बन्धरूपाऽतिशयोक्तिरसूचि । तथोक्तं तत्रैव 'तपने' त्यादिषट्षष्ठितमवृत्तवृत्तौ । अत्र पुरे, युगपत्सर्वर्तुका सम्बन्धाभिधानादसम्बन्धेऽपि सम्बन्धरूपाऽतिशयोक्तिः " [शि १.६६] ॥१०४॥ 50 'पृथ्वीश'-- पा.: 'पृथ्वीपते' व. Page #99 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा एकदण्डानि सप्त स्युर्यदि छत्राणि पर्वते । तदोपमीयते पार्श्वमूनि सप्तफणः फणी ॥१५॥ पळते पूर्यते शिलाभि पर्वतः । 'हपृ' । हे. उ. ७०४] इत्यतः तस्मिन्पर्वते अद्रौ । यदि एकः, दण्डः येषु तानि एकदण्डा परिष्टात्प्रस्फुरितानि । पपू समवाये, 'पप्यशौभ्या' [हे. उ. ९०३] मित्युगादिसूत्रेण; तन प्रत्यये सप्तन् , सप्तसिद्वो प्रथमाबहुवचने सप्त, तत्संख्याकानि छत्राण्यातपवारणानि, तिर्यक् प्रसृताने भवेयुः तदा । स्पृशति ज्ञानेन सर्वभावानिति पावः । तथा पश्यति इति निरुतात्पावहिः; तस्य मद्धामर्छन्त्यस्मिन्नाहताः प्राणिनः इति भर्धा। 'श्वन्मातरी त्यनि [ हे. 3. ९०२] निपात्यते, तारेमा पार्श्व मूर्ध्नि प्रयोविंशतितमजिनोत्तमाङ्गो फगी नागः उपमीयते उपमानं लभते । कोहक फगो ? सप्त फगाः यस्य सः सप्तकगः । पार्श्वस्य पर्वतेन साकमुपमानं, तडित्वच्छ बेमत्तनुवर्णत्वात्संजायेत । फणिनश्चैकदण्डेन सप्तफणानां सप्तातपत्रैश्च सार्धमुपमान' परम् । पर्वते एकदण्डोद्धृतानि सप्तच्छत्राणि न सम्भवेयुः । अत. पार्श्वस्वामिनः स्फटानामुपमा नास्तीत्यतिशयोऽभाणि ॥१०५।। हेतुं लक्षयति यत्रोत्पादयतः किञ्चिदर्थे कर्तुः प्रकाश्यते । तद्योग्यतायुक्तिरसौ हेतुरुक्तो बुधैर्यथा ॥१०६॥ यत्र यस्मिन्नलड्-कारे, करोतोति कर्ता, तस्य कर्तुमनुजस्य कञ्चिदर्थमभिधेयमुत्पादयतः जनयतः यत्तद्योग्यता तदिदमुचितं भवेदिति युक्तिर्यस्य वाच्यनिर्माणस्य योग्यता, योगाय प्रभवतीति । योग्यस्तस्य भावो योग्यता क्षमत्वं, तस्य योजनं युक्तोः रचनाः, तद्याग्यता, युक्तिविशेषणः कृत्वा प्रकाश्यते; बुधैरसौ, हिनो ते वर्वते हेतु, गमयत्यर्थं वा, हेतुरलङ्कारो भिहितः । यथा शब्दोऽये विधीयमा: नोदाहरणार्थ ॥१०६।। जुव्वणसम ओम्मत्ता तत्ता विरहेण कुणइ नाहस्स । कण्ठब्भतरघोलिरमहुरसर बालिया गीयं ॥१०७॥ बालिका, गीयते स्म गात रागगीत्यादिकं करोति । किंमूता ? यूनाः भावः यौवनं, तस्य समयः निधुवनावसरः, उत् प्राबल्येन माद्यात स्म उन्मत्ता उत्कटा, तेन उन्मत्ता यौवनसमयोन्मत्ता इति हेत । हेतुगर्भितं विशेषगं पुनरप्याह । नाथस्य भर्तुः, विरहेग वियोगेण तप्ता, मद कलकलहंस चचुकोटि नोटित मोगालमृणाल कसलयवत् हिम नीप्लुष्टा ब्जिनीवत वा परिक्लान्ततप्तगात्रलतात्वेनातिदुःखिता । किविशिष्टं गीतम् ? कण्ठाभ्यन्तरे निगरणान्तराले घोलित. कमणत्वेनालपितः मधुरम्वरो य स्मन् तत्तथा । 'उन्मता' इति घोलनस्य याग्यता युक्ति । बा लका' इति मधुरस्वरत्वे नेत्येतेन यदेव विरहतप्तवं तदेव रागागामाले.प्तहेतुत्वं प्रख्या पतामेत्याशयः ॥१०७।। बिससोयरो मयंको कयंतआसाइ आगओ पवणो । जायपलासो सिहरी पहिए मारन्ति ते तिम्हि ॥१८॥ दि इदानी अधुना । अपेर्भिन्नकमत्वात्ते त्रयोऽपि पथिकानध्वनी नान्मारयन्ति व्यापादयन्ति । ते के ? एको मृगाइकः मृगएणोंकः लक्ष्म यस्य सः रोहिणीपतिः । कोहगू? विर्ष सोदरो भ्राता यस्य Page #100 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः ७१ सः विषसोदरः । एकतोऽर्णवाज्जातत्वाद्विपं हि व्यापादयति; तत्सहोदरः कुमुदबान्धवः, सोऽपि मारयतीति तदुचितम् । द्वितीयः आ अश्नुते आशा । कृतोऽन्तो येन सः कृतान्तः यमः. तस्य आशायामदिक्. तदधिष्ठित वात् तद्व्यपदेशः इति कृतान्तांशा । तस्याः दक्षिणस्याः दिशः सकाशादागतो मलयाचलवायुः विरहद महः हैमन्तमारुतवत् । अपरोऽपि कृतान्तवदाशया व्यापादनाध्यवम्गयेन समायातः स्यात्स हिनस्ति तृतीयः शिखीद्रुमः । किंलक्षणः ? जातानि प्रादुर्भतानि. पलाशानि पर्णानि यत्र स जातपलाशः । इतरोऽपि जातपलाशो विध्वंसयति जाप्तोत्पन्नापलस्य मांसस्थाशावान् छायस्त स तथा । सोऽपि मारयतीति हेतुरवसेगः ।।१०८।। पर्यायोक्ति लक्षयति अतत्परतया यत्र कल्पमानेन वस्तुना । विवक्षितं प्रतीयेत पर्यायोक्तिरियं, यथा ॥१०९॥ यत्र यस्यामलड् कृतौ, अतत्परतया भेदेन कल्पमानेन वस्तु प्रतीयेत, प्रतिपूर्वा दिण कर्मणि लिङावसीयते, इयं पर्ययणं पर्यायः, परीयन्ते प्रतीयन्ते क्रमेण अर्थाऽनेनेति वा; घनि प्रत्यये, तस्य वचनं उक्तिः पर्यायोक्तिः स्यात् । 'यथा'- शब्दोऽग्रे वक्ष्यमाणोदाहरणार्थे ॥१०९।। स्वत्सैन्यवाहनिवहस्य महाहवेषु द्वेषः प्रभो रिपुपुरन्ध्रिजनस्य चासीत् । एकः खुरैर्बहलरेणुततिं चकार तां संजहार पुनरश्रुजलैर्यदन्यः ॥११०॥ हे प्रभो नायक, आहूयन्ते शत्रवो येष्वित्याहवाः, महान्तश्च ते आहवाश्च महावास्तेषु वृहद्रणेषु । सेनैव सैन्यं, वाहयन्ते वाहाः, निवहतीति निवहः । तव सैन्यं त्वत्सैन्यं, तस्य वाहाः हयाः तथा, तेषां निवहः समुदयः, तस्य त्वत्सैन्यवाहनिवहस्य भवच्चमृतुरङ्गमनिकरस्य । पुरं वपुः धत्ते पुरन्ध्रिः, पृषोदरादित्वात्तस्याः जनः । एतस्यामपि पुरन्ध्रां पुरन्ध्रिलोक इति जात्यपेक्षया लोकोक्तिः । एकवचनं चाथ पुरं गृहं धारयतोति पुरन्धिः, सैव विधेयत्वेन जनः । यद्वा प्रियस्यानल्पप्रेयसीस्पृहणीयतया पुरन्धिगण एव भवतु रिपूगों पुरन्ध्रिजनः, तथा तस्य । रिपुपुरन्धि जनस्य अरातिप्रमदानियस्य चान्योन्यं देषोऽभवत् । तयोरेकः त्वत्पैन्यवाहनिवहः खुरर्बहलरेणुतति संजहार संहरति स्म । के ? अश्रु जलैः वाष्पनीरः । द्वेषस्यै तल्लक्ष्म- एको निर्मिमोते अन्यः संहरति । इहारय प्रोज्जासिता इति विवशतम् तथेते नार्थनावगम्यते न साक्षाद् भाष्यत इति कल्प्यमानेन द्वेपेण नृपस्य शौर्य प्रतीयते । शौर्यस्य साक्षादणितत्वादतत्परता । तदुक्तं-- कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् । प्रस्तुतत्वेन सम्बद्धं तत्पर्यायोक्तमुच्यते ॥ [प्र. रु -अ. प्र] तथा चाभागि माघसप्तमसर्गस्थ 'प्रथम' इत्याये कोनसप्ततिवृत्तवृत्तौ । अत्रैकस्य श्रमजलस्य क्रमेणानेकाश्रय सम्बन्धनिबन्धनात् पर्यायालङ्कारभेदः क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि । एकस्मिन्नथवाऽनेकपर्यायालतिर्मता ॥इति १ ॥११०॥ [शि. ७/६९. टीका ] Page #101 -------------------------------------------------------------------------- ________________ ७२ ज्ञानप्रमोदगणिनिबद्धा समाहितमभिनीय दर्शयति कारणान्तरसम्पत्तिदैवादारम्भ एव हि ।। यत्र कार्यस्य जायेत तज्जायेत समाहितम् ॥१११॥ यत्र यस्मिन्नलङ्कारे कार्यस्यारम्भे देवाद्विधिबलात् एकस्मा कारणादन्यं कारणं कारणान्तरं, तस्य कृत्य विधायकस्य बीजान्तरस्य सम्पत्तिर्वाप्तिः प्रादुर्भवेत् तत्समाहितं नामालङ्कारो जायेत ॥१११।। सम्प्रत्युदाहरति मनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् । तावन्नवाम्भोधरधीरनादप्रबोधितः सौधशिखी चुकूज । ११२॥ मनस्विनी मानाध्मातहृदया कोपात्कान्तं पराणुद्यपश्चात्तापसमन्वितेत्येवलक्षणा मानवती प्रमदा यावन्निशायां विभावर्या प्रियतममन्दिरं गन्तुमुत्कण्ठितेति । " कठिशोके उत्पूर्वश्चिन्तायाम्"। उद्बाहुलतिकात्वेन दयितस्मरणं उत्कण्ठा, सा जाता यस्याः सोत्कण्ठिता उत्सुकाऽभूत् , तावदेव तस्मिन्नेव समये सौधशिखी धवलसदनप्राङ्गणकेकी चुकूज आरवं व्यधात् । किंभूतः कलापी ? नवो नूतनश्वासावम्भो धरश्च नवाम्भोघरो नवीनजलप्रवाहः, तस्य यो धीरो मन्द्रो नादो गर्जारवः, तेन प्रबोधितो जागरितः । इयता न स्थितात्र । मदनविह्वलाशयत्वेन कुपितनायिकया प्रसादनोपायानन्तरेणापि मानं परिहत्य रमणवेश्मगमनं कार्यमारब्ध, तावता एव दैववशात् मुदिरो नदति स्म; तदनु भवनशिखण्डी अरारीत इति निमित्तान्तराभ्यां स्मरोदीपनाभ्यामतीव झटिति ममनोत्कण्ठता भवति स्मेत्याशयः । उत्कण्ठितात्वं कार्य, शिखिकूजन कारणम् । तथा माघसत्कविगतेत्यादिकाव्यसवंकषावृत्ताववाचि । “अत्र दण्डसाध्ये मृगनिवारणे काकतालीन्यायेन 1 कारणत्वकथनात्समाधिरलङ्कारः । यदुक्त काव्यप्रकाशे समाधिः सुकर कार्य कारणान्तरयोगतः । [ का. १०.१२५] इति लक्षणम् [शि. ६.४९]' ॥११२॥ एतर्हि परिवृत्ति लक्षयति परिवर्तनमर्थन सहशासदृशेन वा । जायतेऽर्थस्य यत्रासौ परिवृत्तिर्मता, यथा ॥११३॥ यत्र यस्मिन्नलकारे सदृशश्चासदृशश्च सदृशासदृशं, संहतिप्रधानत्वादेकवचनं, तेन । तथा समाना. समानेनार्थेन साकमर्थस्य परिवर्तनं परावर्ती विनिमयो भवेत् , सुधीभिरसौ परिवृत्तिः परिवृत्त्यभिधानालङ्कृतिर्मता भणिता । यथेत्यनन्तरवक्ष्यमाणोदाहरणे ॥११३।। अन्तर्गतव्यालकणामणीनां प्रभाभिरुद्भासितभूषु भर्तः । स्फुरत्प्रदीपानि गृहाणि मुक्त्वा गुहामु शेते त्वदरातिवर्गः ॥११४॥ हे भर्तः इन्द्र, त्वदरातिवर्गः तवारिनिकरः गुहासु दरीषु, शेते निद्राति । किंवा ? गृहाणि निलयानि 51 मूळे-'सुखार्थस्य मानस्य' इत्यधिकम् । 52 निलयनानि-पा. Page #102 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः मुक्त्वा अपनीय । किंविशिष्टानि ? स्फुरन्तः भासमानाः, प्रदीपाः कज्जलध्वजाः येषु तानि स्फुरतप्रदीपानि । किंलक्षणासु गुहासु ? अन्तः मध्ये, गताः प्राप्ताः, विविधमालमनर्थः[?]। एभ्यो व्याला व्यउन हन्तुमुद्यमः एषामस्तीति वा । ततः कर्मधारये, ते च ते व्योला: दुष्टद्विजिह्वाश्च । तथा फण गती, फणन्तीति फणाः फण्यन्ते वा । फणा एव मणयः, फणास मणयो वा, फणामणय इवेति वा, तेषां फणामणयः । तथा तेषामन्तर्गतव्यालफणामणीनां प्रभाभिः दीप्तिभिः, उद्भाभिता प्रकाशिता भूः भूमिः; यासां तास्तथा । तासु उद्भासितभूषु प्रदीपस्थाने फणामणयः; गृहस्थाने गुहाः । कज्जलध्वजान्वितसदनसदृशस्य फणामणिद्योतितकन्दरारूपस्यार्थस्य परावर्तनविधानात्सदृशपरिवृत्तिः ॥११५॥ असदृशार्थ निदर्शयति दत्त्वा प्रहारं रिपुपार्थिवानां जग्राह यः सयति जीवितव्यम् । शृङ्गारभङ्गी च तदङ्गनानामादाय दुःखानि ददौ सदैव ॥११५॥ यो काश्यपीपालः भूपालः, संयति रणे, प्रहरणं प्रहारो घातः, तं दत्त्वा वितीर्य; रिपुपार्थिवाना शत्रुनृपाणां जीवितव्यं जग्राह आददे । च पुनः. तदङ्गनानां सपत्नसुन्दरीणां, शृङ्गारमण्डनप्रकाराद्यलकाराः, तेषां भङ्गी सविच्छित्तिरचना परम्परा वा, तामादाय सदैव दुःखानि सातानि दत्तवान् । इह प्रहारसमानेन जीवितव्येन शृङ्गारभङ्गीसमानानि दुःखानिः अतोऽसहशार्थेन परिवर्तनम् । तथोक्त पोलस्त्यमहादेवयोः मुखवरप्रदानयोः विनिमयात्परिवृत्तिः, समन्यनाधिकानां च पदानां विनिमयो भवेत् साकं समाधिकन्यूनः, परिवृत्तिरसौ मतेति लक्षणम् । अन्यच्च युगपदानादानेऽन्योन्यं वस्तुनोः क्रियेते यत् । क्वचिदुपचर्येते त्वाप्रसिद्धितः सेति परिवृत्तिः ॥१।। [रु. का. ७ ७७] यथा दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया हि कृताः । किन्त्वपहरसि मनो यद् ददासि रणरणकमेकं तत् ॥ [रु. का. ७.७८] ॥११५॥ . यथासख्यं लक्षयति यत्रोक्तानां पदार्थानामर्थाः सम्बन्धिनः पुनः । क्रमेण तेन बध्यन्ते तद्यथासङ्ख्यमुच्यते ॥११६॥ यत्र यस्मिन्नलम्कारे एकस्मिन् स्थले उक्तानां निबद्धानां, पदार्थानां वस्तूनां, सम्बन्धोऽस्त्येषामिति सम्बन्धिनः । मत्वर्थीयो णिनिः, न तु कृतो णिनिः । अत्र कृत्तद्धितयोः तद्धितवृत्तिः बलीयसीति भाष्येऽतः सम्बन्धिनोऽर्थाः पुनः भूयः, तेनैव क्रमेण परिपाट्या; तथोदितवानमर: ‘क्रमः परि. पाटीति' । बध्यन्ते रच्यन्ते विद्वभिः तत्सङ्ख्यानमतिक्रम्य करोतीति यथासङ्ख्यं भण्यते ।।११६॥ एतदुदाहियतेमृदुभुजलतिकाभ्यां शोणिमानं दधत्या चरणकमलभासा चारुणा चाननेन । निसकिसलयपदमान्यातलक्ष्मीणि मन्ये विरहविपदि वैरात्तन्वते तापमझें ॥११७॥ वियन्ति विसानि 'पटवदिवीभ्यामिति डिति सः' [हे. उ. ५७९]: विस्यन्ते प्रर्यन्ते वा । कसन्ति किसलयानि, Page #103 -------------------------------------------------------------------------- ________________ ७४ ज्ञानप्रमोदगणिनिबद्धा 'कसेरलादिरिच्चास्येत्ययः' [हे.उ ३६८] । पद्यते पद्मानि अौरीतिमः, बिसानि च किसलयानि च पद्मानि च तानि तथा । ततश्चाहमेवं मन्ये वितर्कयामि, बिसानि तन्तुलानि, किसलयानि पल्लवाः, पद्मानि नलिनानि, इमानि त्रीणि विरहविपदि विप्रयोगकृच्छ्रे, वैरात् विद्वेषात् , अगे बेरे, ताप सन्तापं, तन्वते विस्तारयन्ति । वैरहेतुगर्भितं विशेषगं विगदति । आत्ता लक्ष्मीर्यस्तानि आत्तलक्ष्मीणि गृहीतविभूषणानि । अपरोऽपि यो बलादात्तलक्ष्मीकः स्यात्स विद्वेषं धत्ते; व्यसने पतिते च पन्तापं निर्मिमीते । कैः ? भुज्यते आभ्यां भुजौ, तो लतिके इत्र भुजलतिके; मृद्यौ च ते भुजल तके च तथा. ताभ्यां मृदुभुजलतिकाभ्यां सोमालबाहुवल्लीभ्याम् । पद्मनालानि आत्तलक्ष्मीणि निर्मितानि । इत्थमहिनलिनप्रभया, शोणिमानं लोहितिमानं बिभ्रत्या किसलयानि गृहोताभाकानि विहितानि । तथा चारुणा रुचिरेग, आननेन वदनेन, पद्मानि आदत्ताभिख्यानि सृष्टानि ॥११७।। अथ विषमं लक्षयति - वस्तुनो यत्र सम्बन्धमनौचित्येन केनचित् । असम्भाव्यं वदेद्वक्ता तमाहुर्विषम यथा ॥११८॥ वक्ता पुरुषः, यत्र यस्मिन्न लड़कारे, उभयोर्वस्तुनोः केनचिदनौचित्येन अयोग्यतया, सम्बन्धमसम्भाव्यं सम्भावयितुमनह , वदेत्कथयेत्, लब्धवर्णाः तं विषममलकारमाहुः ब्रुवन्ति । यथा इति अनेन अनन्तरवृत्ते चैतदुदाहियते ॥११८॥ क्वेदं तव वपुर्वत्से कदलीगर्भकोमलम् । क्वाय राजीमति क्लेशदायी व्रतपरिग्रहः ॥११९॥ विरागिणीं राजीमती प्रति उग्रसेनपार्थिवस्योक्तिरियम् । इह द्वौ 'क्व' शब्दौ महदन्तरं सूचयतः । वदति मातरं दृष्ट्वा वत्सःमावादीति सः स्त्रियामा[म]पि वत्सा, तस्य आमन्त्रणे हे वत्से राजीमति ! इदं तव वपुः क्व, अयं व्रतस्य वनकर्कशप्राणभृदहस्य दीक्षारूपस्य, परिग्रहोऽभ्युपगम्यो व्रतपरिग्रहः क्व ? किंविशिष्टं वपुः? कदल्याः गर्भः मध्यः, तद्वत्कोमलं कदलीगर्भकोमलम् मोचामध्यम दुलम् । कथभूतो व्रतपरिग्रहः ? क्लेश केशलोचाद्यात्मकं, ददातीत्येवंशीलः क्लेशदायी । इह तडागोन्मीलितकोमलमृणालन्यायेन तनोरतीव सोमालत्वेन चारित्र्यस्य चाधिकतर लेशदातृत्वेन सम्बन्धो न सम्भवेदित्याकूतम् । तथोक्तं शृङ्गारशतकसत्कपञ्चपञ्चाशत्तमस्य रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा । पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।।85 इत्याद्यात्मकस्य वृत्तस्य वृत्तो लक्षणया तस्या आलेख्यके लोकान्तर गतो इत्यर्थः । त्वं तावदास्व दूरे । भृत्यावयवो निहन्त्यहिवर्गमित्यादिवद्विषमालङ्कारः । तथा गीतं वाद्यं नृत्यं चालेख्यं विशेषक पत्रच्छेद्यमित्याद्यपि विषमालङ्कारः । तदुक्तं विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपधटनाय स्याद्विषमालङ्कृतिर्मता ।। [प्र.रु.-अ.प्र.] इति लक्षणम् ॥१॥ "यत्र क्रियाविपत्तेन भवेदेव क्रियाफलं तावत्कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम् ।२। 53. लोक एष अ.श, ५५ रूपेणापि प्राप्यते । नोपलभ्यते शृङ्गारशतकस्य प्रकाशितग्रन्थेषु । Page #104 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः अन्यच्च कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः । तद्वन्क्रिययोरथवा संजायेतेति तद्विषमम् ॥३॥ यथा आनन्दममन्दमिदं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयंव जनितस्तापयतितरां शरीर मे ॥३॥११९।। [अ.म. पृ. २९९] अथ सहोक्तिः प्रदर्यते सहोक्तिः सा भवेद्यत्र कार्यकारणयोः सह । समुत्पत्तिः कथाहेता तज्जन्मशक्तिताम् ॥१२०॥ सा सक्ति. सहाक्याभधानालकतिर्भवेत् । सा का ? यत्र यस्यामलकृतौ वर्णनीयस्य क्षमापतिप्रभृतिकस्य कथानायकस्य कथाहतोः कथनाय कार्यकारणयोः सह युगपदेव समुत्पत्तिः समुद्भवः उच्यते । किं कर्तुम् ? तयोः कार्यकारणयोः ताभ्यां कार्यकारणाभ्यां वा जन्माद्भवः तत्र । शक्तिः सामय यस्य सः तज्जन्मशक्तिः, तस्य भावः तत्ता, तां तज्जन्मशाक्ततां वक्तु कथायतुम् । एतेन कथानायक एव शक्तः सन, समकालमेव कृत्यं बीजं च जनयतीति वक्तुमित्यस्यार्थ आवेदतः ॥१२०॥ इयमुदाहियते आदत्ते सह यशसा नमयति सार्ध मदेन सङ्ग्रामे । सह विद्विषां श्रियाऽसौ कोदण्डं कर्षति श्रीमान् ॥१२॥ असौ, श्रीनित्यमस्यास्तीति श्रीमान् वसुधाधिपतिः, विद्विषां रिपूणां, यशसा लाकेन साक; कदिः सौत्रः, कद्यतेऽनेन कोदण्डः । (पचण्डैरंडे त्यंडे निपात्यते; कोपाद्दण्डयत्यनेन वा; पृषोदरादित्वात्, तं कादण्डं चापं, आदत्तं गृह्णाति । सझामन्तेऽत्र संग्रामः, नत्रास्कन्दनेऽराताना, मदनाभिमानेन सत्रा कादण्डं नमयात । विपक्षाणा श्रिया राजलक्ष्म्या ननं कानुकं कांत । इहाराताना यशसः आदानरूपं कार्य, स्वयं कार्नुकदा कारगम् । कारण यागिना (ह कार्यमवश्यं संयुज्यन्त इत न्यायेन कादण्डं ह्यादाय (वाजतेषु प्रत्यार्थषु लाकः स्वात्मान समेत । सपत्नाना मदापनयनं कृत्यं, कोदण्डनामानं च बोजमू । इत्थं शत्रूणा कमलाकर्षगं प्रयोजनं, चापकरणं च निामत्तम । इह भूपतेः शौर्या-तरेकत्वे ये. त्वराविधानेन कार्यकारणयोः सहभावः प्रतिपादितः । तथा चावाच शृङ्गगारशतकान्तस्थ "प्रस्थानं वलय' रित्यादिषत्रिशतमवृत्तटाकायां सहाक्तिरलङकारः । भवति यथारूपोऽर्थः कुवन्नेवापर तथा रूपम् । उक्तिस्तस्य समाना तेन समं या सहोक्तः सा ॥१॥ [ रु. का ७.१३ ] चेतोवत्ये तु इत्यौपम्यकल्पनया कार्यगताशुत्वभावप्रतीतेश्चमत्कार इति रहस्यम् ॥१२१॥ अधुना विरोध लक्षयति आपाते हि विरुद्धत्वं यत्र पाक्येन तत्वतः । शब्दार्थकृतमाभाति स विरोधः स्मृतो यथा ॥१२२॥ Page #105 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिवदा यत्र यस्मिन्नलङ्कारे वाक्ये आपाते शब्दश्रवणमात्रे निरूपणकाले च, विरुद्धत्वमाभाति विरुद्ध. स्वेनाभासते । परं न तत्त्वतो न परमार्थतः, किन्तु विरुद्धशब्दकृतं विपरीतारवनिष्पादितं प्राज्ञैः, हि निश्चितं, स विरोबालङ्कारः स्मृतः । यथा' शब्दोऽनन्तरवक्ष्यमाणविरुद्धशब्दार्थकृतदृष्टान्तद्वितयार्थकः ॥१२२॥ तत्र शब्दविहितविरोध दर्शयति-- दुर्वारवाणविभवेन सुवर्मणापि लोकोत्तरान्वयभुवापि च धीबरेण । प्रत्यर्थिषु प्रतिरणं स्खलितेषु तेन संज्ञामवाप्य युयुधे पुनरेव विष्णुः ॥१२३॥ जरासन्धवसुधापतिना युद्धे कृष्णमजेयं मत्वा प्रयुक्तया जराविद्यया यदु कटके निहतसंज्ञे निर्मिते सति । वेवेष्टि विश्वं व्याप्नोति विष्णुः, “सूविषिभ्यां नुर्यण्वदिति नुः । संज्ञायतेऽनया संज्ञा संज्ञानं वा, संज्ञाम् । ततः क्षगान्तरे विष्णुर्विश्वम्भरः, संज्ञां चैतन्यं, अवाप्य उध्वा, पुनः मूयः, एवेत्यवधारणे । युयुधे सङ्गरं विदधौ । केषु सत्सु ? तेन नेमिस्वामिना; प्रतिरणं-प्रतीपमर्थयन्ते प्रत्यर्थिनः, तेषु प्रत्यर्थिषु परिपन्थिषु जरासन्धपाक्षिकेषु स्खलितेषु सत्सु; उच्छृखलभावं मोचितेषु करुणार्द्रहृदयत्वेन प्रोज्जासितेपु । दुर्वारादिविशेषगचतुष्केन श्रीनेमिनाथं विशिनष्टि । कि भूतेन नेमिना? बाणान् वारयति वारबाणः । 'राजादन्तादित्वात्, [हे. व्या. ३.१.१४९] पूर्वनिपातः । वारमाच्छादकं वा, नमस्येति वा, पूर्वपदस्थादिणि णत्वं-'वारबाणस्तु कञ्चुकः' (३.४३१] इत्यभि धानचिन्तामणिवचनात् । दुष्टो वारबाणस्य कञ्चुकस्य विभवो यस्य सः दुर्वारबाणविभवः, तेन । पुनः कीदृशेन ? वृणोत्यङ्ग वर्म, 'मनितिमन्'; सुष्ठु वर्म सन्नाहो यस्य सः सुवर्मा, तेन । अपिः विरोधाभाससूचकः सर्वत्र योज्यः । यो हि दुर्वारवाणविभवः सः कथं सुवर्मा शोभनकाचो भवेत् ? आपाते विरोधो, न तत्त्वतः; विरोधपरिहारस्तु दुःखेन वारयितुं शक्यः, दुर्वारो वाणविभवो सायकप्रपञ्चो यस्य सः, तथा तेन । पुनः किंलक्षणेन ? लोकोत्तरे सर्वोत्कृष्टेऽन्वये वंशे, भू. उत्पत्तिः यस्य असो, तथा तेन लोकोत्तरान्वयभुवा । यः किल उत्तमवंशोद्भवः सः कथं धीवरो मत्स्यबन्धक इति विरोधः । वस्तुगत्या तु धीवरेण धिषणासत्तमेने ते तत्परिहारः ॥१२३॥ अर्थनिर्मितविरोध दृष्टान्तयति येनाक्रान्तं सिंहासनमरिभूभृच्छिरांसि विनतानि । क्षिप्ता युधि शरपङ्क्तिः कीर्तिर्याता दिगन्तेषु ॥१२४॥ येन भूपालेन सिंहासनमाकान्तम् । अरिभूभृतां विपक्षराज्ञां, शुणन्ति वियुक्तानोति शिरांसि शीर्षाणि, विनतानि प्रहोभावमापादितानि । यत्खल्वाक्रम्यते तन्नमति । इह चापरमाक्रान्तं इतरन्नमितं इत्यर्थकृतो विरोधाभासः । यथा येन राज्ञा, युधि सगरे, शुणाति शोर्यते वा एभिः शरा., पंच्यते पंक्तिस्तेषां पंक्तिः, शरपंक्तिः इषुश्रेणिः, क्षिप्ता दिगन्तेषु ककुप्यय, तेषु । कीर्तिः याता गता । यत् क्षिप्यते तारं याति । इह च न तथा क्षिप्तं अन्यदूरगतं; अन्यदर्थकृतविरोधोऽयम् । तदुक्तं-- यस्मिंश्च द्रव्याणां परस्परं सर्वथा विरुद्धानां एकत्रावस्थानं समकालं भवति स विरोधः । सर्वत्र विरावे विद्ववदाभासत इति विरोधभासालङ्कारः । तथा चावाचि काव्यप्रकाशे-- विरोधाभासा- " अविरोधेऽपि विरुद्वत्वेन यद्वचः” [ १०.११०] इति लक्षणम् ॥१२४।। Page #106 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृतिः साम्प्रतमवसरं लक्षयति यत्रार्थान्तरमुत्कृष्टं सम्भवत्युपलक्षणम् । प्रस्तुतार्थस्य स प्रोक्तो बुधैरवसरो, यथा ॥१२५॥ यत्र यस्मिन्नलङ्कारे प्रस्तुतार्थस्य प्रस्तावप्राप्तार्थस्य वर्णनीयोत्कृष्टं सकलप्रतीतमर्थान्तरमुपलक्षणं संभवति, बुधैः सुधोभिः सोऽवसरालङ्कारः प्रोक्तः प्रणोतः । यथेत्यनेन पुरो वृत्ते उदाहरिष्यते ।।१२५॥ स एष निश्चयानन्दः स्वच्छन्दतमविक्रमः । येन नक्तंचरः सोऽपि युद्धे बर्बरको जितः ॥१२६॥ स एष राजा विद्यते अर्थाज्जयसिंहदेव एव । किंविशिष्टः ? निश्चयेन सर्वकालीनेन, आनन्दः प्रमदो, यस्य सः निश्चयानन्दः । न कर्हिचन परपरिभवादिव्यासेन विख्यातः । पुन कीदृशः ? अतिशयेन स्वच्छन्दः स्वायत्तः स्वच्छन्दतमः, तथाविधो विक्रमो विक्रान्तिर्यस्य सः, स्वच्छन्दतमविक्रमः स्वाधीनतरबलः । उपलक्षयति-येन सम्राजा सोऽपि प्रख्यातनरो बर्बरनामधेयो नक्तंचरो निशाचरलक्षणो भूपतिराह वेजितोऽतिभूतः । अत्रार्थादेव जयसिंहदेवः प्रसिद्भस्य बराबभूपस्य जयविधायकत्वेनोपलक्षणेनावसीयते । यमित्यवसरालङ्कारः । तथा चोक्तममरूशतकान्तर्वति 'कोपो यत्र' इत्यायेकोनचत्वारिंशत्तमकाव्यटीकायां- " तथा निःशकेन किमप्याचरितं यथाऽहमप्यनन्यशरणा ते दुर्जनी जाता" । अवसरोऽलङ्कारोऽर्थान्तरमुत्कृष्टं सरसं य द वोपलशगं क्रियते___अर्थस्य तदभिधानं प्रसङ्गतो यत्र सोऽवसरः । [अ. श. २८-टीका] यथा तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी । निवसन् बाहुसहायः चकार रक्ष क्षयं रामः ॥२॥१२६॥ [अ. श. ३८-टीका] सार' लक्ष्यति यत्र निर्धारितात्सारात् सारं सारं ततस्ततः । निर्धार्यते यथाशक्ति तत्सारमिति कथ्यते ॥१२॥ यत्र यस्मिन्न लङ्कारे, निर्धारितात् निर्धारीकृतात, सामान्यवस्तुनः पृथकृतात्साराच्च श्रेष्ठाद्वस्तुनः मारमत्तमं निर्धार्यतेऽभिन्न विधीयते । ततस्तत इति तदनुभूयोभूयो, यथाशक्ति स्वसामर्थ्यानुसारेण सार वस्तु निर्धार्यते । ततस्तत इति वीप्सायां द्वित्वे सारनेरम्तयमुदितं, प्रवीणरिदं सारमिति सारा. लकार उच्यते । न च ततस्तत इत्यादो पौनरुक्त्यमाशङ्कनीयम् । उक्तं च अनुवादादरवोप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भवविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ इति ।।१२७॥ Page #107 -------------------------------------------------------------------------- ________________ ७८ ज्ञानप्रमोदगणिनिबद्धा उदाहरति संसारे मानुष्य' सारं मानुष्यके च कौलीन्यम् । कौलीन्ये धर्मित्वं धर्मित्वेऽपि चापि सदयत्वम् ॥१२८॥ संसरन्ति शुभाशुभैः कर्मभिर्जन्तवोऽस्मिन्निति संसारः संसरणं वा, तस्मिन् । संसारे गतिचतुष्टय भ्रमणात्मके भवे, मानुषस्य भावो मानुष्यं, सारं वरेण्यम् । मानुष्यकेऽपीति । मनुष्याणां समूहो मानुष्यकं, गोत्रे क्षेत्यक';+ मानवसमवायवर्तित्वं, तस्मिन् मानुष्यके । परनानभिहितक्रियावा. चकत्वेन पुण्यवशात् प्राप्तेऽपि, कुलीनस्य भावः कोलीन्यम् दशाङ्गयुगुत्तमकुलजातत्वं, सारमग्रिमं, तस्मिन् कोलीन्ये सुकृतसम्पत्तिवलेन लब्धेऽपि धर्मित्वमिति । तार्क्ष्यः पक्षिषु, मेरुरद्रिषु,वियद्व्यूढेषु, चक्री नरेष्विन्द्रः स्वर्गिपु, शीतदीधितिरुडुवरावणो हस्तिषु । शोतासिन्धुषु हेमधातुषु रविर्भास्वत्सु धाराधरा जीवातुष्वयमहतानिगदितो धर्मेषु धर्मा गुरुः ।।१।। इत्येतादृशो धर्मः श्रुतचारित्रात्मकोऽस्यास्तीति धर्मी, तस्य भावो धमित्वं, सारं प्रधानम् । च पुनः अपिरवधारणे भिन्नक्रमे च, तस्मिन् । अवाप्तेऽपि सहृदयया सकलप्राणिजतनया वर्तमानः सदयः, तस्य भावः सदयत्वम् , सारं निखिलश्रेष्ठ वर्तते ॥१२८i अथ श्लेष लक्षयति पदैस्तैरेव भिन्नैर्वा वाक्यं वक्त्येक मेव हि । अनेकमर्थ यत्रासौ श्लेष इत्युच्यते, यथा ॥१२९॥ यत्र यस्मिन्नलकारे, एकमेवेत्यवधारणे, वाक्यं पदसमुदायात्मकं; तैरेव पदैर्वर्णसमूहरूपैर्वेति, पक्षान्तरे यद्वा भिन्नैर्विलक्षणैः, पदैरनेक विविध, अर्थमभिधेयं, वक्ति वदति, बुधैरसौ श्लेषाभिधाना. लङ्कार इत्युच्यते । 'यथा' इत्ययं शब्दोऽग्रेऽभिधीयनानतत्पदभिन्नदृष्टान्तद्वयार्थकः ॥१२९॥ आनन्दमुल्लासयतः समन्तात्करैरसन्तापकरः प्रजानाम् । यस्योदये क्षोभमनाप्य राज्ञो जग्राह वेला किल सिन्धुनाथः॥१३०॥ राजतेऽमात्यादिभिरिति राजा, 'उक्षितक्षीत्यन्', हे उ.९००] रूजयति प्रजानिात वा. तस्य राज्ञः । ततोऽन्वये यस्य राज्ञो जयसिहदेवाह्वयस्य वसुधाधिपस्योदये क्षाभं साध्वसं लब्ध्वा । सिन्धूनां जनपदानां नाथः सिन्धुनाथो भूपातः, किलेत्याप्तवाक्ये, वेलां जग्राह समयमतिवाहयांबभूव । कीदृशम्य राज्ञः ? आनन्दनमानन्दः, तंः प्रजायन्ते प्रजा., तासां प्रजानां समन्तादानन्दमुल्लासयतः । कैः? करैर्दण्डे । किलझणे.? सन्तापमसातं कुर्वन्तीति सन्तापकराः, न तथा अपन्ताप करा., तेः, सखकारिभिरित्यर्थः । अथ चापराऽपि यः सिन्धूनां नदीना, नाथो भर्ता । नद्यो हि सागरमहिष्य इति वचनात सिन्धुनाथः समुद्रो राज्ञो निशारत्नस्य । “राजा निशा रत्नकरी च चन्द्र" इत्यूचुरभिधानचिन्तामणी हेमसूरपादाः (२.१९) । तस्य उदये, क्षुभ्यतेऽनेन क्षाभः, तं, चान्द्रकया। तदुल्लासादर्भित्वमासाद्य । वेलति चलाते वेला जलवृद्वरूपा, तां वेला तोरक्षोणिकां वा, गृहात्यापद्यते । किंलक्षगस्य निशारत्नस्य ? प्रजानां जनाना, करैः अंशुभिः, आनन्दं हर्षे, उल्लासयत । किभूतैः करः? असम्यक्तापकरः तुहिनरश्मिाभरित्यर्थः । अतस्ते रेव पदैः श्लेष । इह सिन्धुनाथे सिन्धुशब्दस्य साधम्योदेकनालावलम्बफलद्वयवदेकशब्देनाथेद्वयप्रतोतेः उभयथाऽपि सिन स्वाच्च केवलप्रकृतविषयोऽर्थतः -लेषावशेषस्यापि केवलप्रभेदे लिबानेयमान्न तुल्य योगिता ॥१३०॥ 54. गोत्रक्षत्रियेभ्यः अका प्रायः । [हे. पा. ६.३.२० ] Page #108 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः भिन्नपदैः श्लेषमुदाहरति तेन कुर्वन् कुवलयोल्लासं रम्याम्भोजश्रियं हरन् । रेजे राजापि तच्चित्रं निशान्ते कान्तिमतया ॥ १३१ ॥ यो जयसिंह राजा, कमनं कान्तिः द्यतिः विद्यते यस्मिन्नसौ कान्तिमान् तस्य भावः तत्ता, तया कान्तिमत्तया प्रग्रहवत्तयाऽवश्यं तया । निशायामम्यते गम्यते इति निशान्तं, 'अम्गता' विति धातोः क्ते तत्सिद्धौ निशाम्यन्त्यस्मिन्निति वा । निशाया अन्तोऽत्रेति केचित् । तस्मिन् निशान्तेऽन्तःपुरेऽपि रेजे विभ्राजते स्म, तच्चित्रं महदाश्चर्यम् । किं कुर्वन् ? कुवलयोल्लासं कुर्वन् - कुः पृथ्वी तम्याः वलयं, तथा । तस्य कुवलयस्य भूमण्डलस्य, उल्लासमाल्हादं कुर्वन् विदधन् । तथा रम्यां वरेण्यां भोजस्य श्रीः भोजश्रीः, ताम् । पदेकदेशे पदसमुदायोपचारात् भोजराजलक्ष्मीं हरन् । अपरोऽपि यो राजा कुमुदबान्धवः भवति, सः निशान्ते प्रत्यूषे, कान्तिमत्तया न विभ्राजते । सोऽपि कौ वति प्राणिति कुवलयं, कुत्सितो बहिर्वल्यः पत्रवेष्टनमस्य वा तस्य कुवलयस्य वैश्वस्य उल्लासं विकासं कुर्वन् । अम्भसि जातान्यम्भोजानि, रम्याणि रमणीयानि च तान्यन्भोजानि च तथा, तेषां श्रीः रम्याम्भोजश्रीः, तां श्रेष्ठसूर्यविकासिनलिनशोभां हरन् । इह कुः पृथ्वीति भिन्नपदं रम्येति भिन्नपदं अम्भोजश्रीरिति भिन्नपदम् । अतो भिन्नपदश्लेषः । तदुक्तमर्थश्लेषलक्षणं " एकार्थवाचकानामेव शब्दानां यत्रानेकार्थः सोऽर्थश्लेषः" इति । यत्रैकमनेकार्थैर्वाक्यं रचितं पदेकस्मिन् । अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः ।। [ रु. का. १०.१] इति रुद्रटेन यल्लक्षणं विहितं [रु. का. १०.१] तच्छब्दश्लेषत्वमेवापद्यते । अनेकार्थानां हि शब्दानामन्वयव्यतिरेकाभ्यां तस्य प्रवृत्तिनिवृत्ती । यथा - तवैष विद्रच्छायो मरुमार्ग इवाधरः । करोति कस्य नो बाले पिपासाकुलितं मनः || १ || तव तन्वि कुचावेतौ भूभुजाविव राजतः । अन्योन्यमण्डलाक्रान्तौ सन्धिहीनौ करार्थिनौ ॥ इति ॥ १३१ ॥ सम्प्रति समुच्चयं लक्षयति ७९ एकत्र यत्र वस्तूनामनेकेषां निबन्धनम् । अत्युत्कृष्टापकृष्टानां तं वदन्ति समुच्चयम् ॥ १३२ ॥ कवयः, यस्मिन्नकङ्कारे एकस्मिन् वर्णनीये वस्तूनि अनेकेषां वस्तूनां निबन्धनमुपन्यासो भवेत् समुच्चयनं समुच्चयः अनेकस्यैकत्राध्यावापः तं समुच्चयाभिधानमलङ्कारं ब्रुवन्ति । किविशिष्टानां वस्तूनाम् ? अतिशयेनोत्कृष्यन्ते स्म अत्युत्कृष्टानि, अपकृष्यन्ते स्म अपकृष्टानि अत्युत्कृष्टशांन चापकृष्टानि च तथा तेषां अत्युत्कृष्टापकृष्टानाम् । अत्युत्कृष्टानां अत्यर्थसत्तमानां, अपकृष्टानामधमानां इति विवेकः ॥१३२॥ Page #109 -------------------------------------------------------------------------- ________________ ८० ज्ञानप्रमोदगणिनिबदा अत्युत्कृष्टवस्तूदाहरणं निबध्नाति अणहिल्लपाटकं पुरमवनिपतिः कर्णदेवनपसूनुः । श्रीकलशनामधेयः करी च रत्नानि जगतीह ॥१३३॥ इह जगति त्रीणि रमते मनः एषु रत्नानि, "रमेस्त चेति" [हे उ २६४] नः वस्तूनि विद्यन्ते । तानि कानोत्याह-पाटयति पाटकः, क्लोबे पाटकम् । अणहिल्लेनोपलक्षितं पाटकं अणहिल्लपाटकं एकं तत्पुरं पत्तनम् ।१। द्वितीयोऽवन्याः पृथिव्याः पतिः अवनिपतिः श्रीकर्णदेवसूनु श्रीजयसिंहदेवः।२। च पुनः, तृतीयः प्रशस्तं नाम एव नामधेयं, नामरूपभागेभ्य स्वार्थे । [हे.व्या.७ २.१५८]0 धेय इति धेयः. तदनु श्रीकलश इति नामधेयं यस्य सः श्रीकलशनामधेयः, करी गजः ।३। इहोत्कष्टानामुपन्यासोऽवसेयः ॥१३३॥ अपकृष्टवस्तूनि प्रथ्नाति ग्रामे वासो नायको निर्विवेकः कौटिल्यानामेकपात्रं कलरम् । नित्यं रोगः पारवश्यं च पुंसामेतत्सर्वे जीवितामेव मृत्युः ॥१३४॥ ग्रास्यते कुण्ठैः इति ग्रामः, "प्रसिहागभ्यां जिहोवेति मः," [हे. उ. ३३९] गुणान् प्रसतीति वा तस्मिन् ग्रामे वसनं वासः भवति । नयतीति नायकः, विवेचनं विवेकः, निर्गतो विवेको यस्मादसौ निर्विवेको नाथः । इह च शब्दः स्वगतानेकभेदसूचनार्थकः । कुटन्ति कुटिलानि । इले कुटादित्वात् गुणाभावे वक्राणि, तेषां समूहो भावो वा कौटिल्यम, बहुवचने कौटिल्यानि । तेषां कौटिल्यानां अर्थात् कचनभावानामेकपात्रं अद्वितीयभाजनम् । कलत्रं भार्या, नियतं भवं नित्यम् । 'नेवे' इति [हे. व्या. ६.३.१७] त्यच् सना । रोगो व्याधिः, च पुनः । परवशस्य भावः पारवश्यं पराधीनत्वम्, 'को नरकः परवशता' इति वचनात् । पान्ति त्रिवर्गान् पुमांसः, 'पातेः' हे. व्या. ४.२.१७] दुम्सुरिति दुम्सुः । तेषां पुंसां पुरुषाणां, एतत्सरति सर्व, 'लटिखटीति वः'। [हे. उ. ५०५] सर्वतीति वा निखिलं, प्रागुक्तमेवेत्यवधारणे । जीवन्तोति जीवन्तः, तेषामपि मृत्युपायं दशप्राणधारणकानामपि इत्यवसातव्यम् । यदुक्तं माघसत्कमुदमित्यादिद्वासप्ततितमवृत्तौ । अत्र सफलप्राप्त्याद्यनेककर्तृक्रिया यो यौ]गपद्याद्भिन्नाधिकरणक्रियासमुच्चयासमुच्चयरूपः समुच्चयालङ्कारभेदः । "गुणक्रियायोगपy समुच्चय" [टीका. शिशु. ६.७२] इति सामान्यलक्षणम् ॥१३४॥ साम्प्रतमप्रस्तुतप्रशंसां लक्षयति प्रशंसा क्रियते यत्राप्रस्तुतस्यापि वस्तु नः । अप्रस्तुतप्रशंसां तामाहुः कृतधियो यथा ॥१३५॥ यत्र यस्यामलकियायां प्रस्तुतं प्रकान्तं न तथा तम्याप्रस्तुतस्यानुचितस्याप्रशंसनीयस्य वस्तुन प्रशंसा *लाया क्रियते विधोयते, तामप्रस्तुतप्रशंसामलकार क्रयां. कृता पुण्या धोयेषां ते कृतधिय. कुशाग्री यमतयः, आहुः ब्रुवन्ति । यथा' शब्दोऽनन्तरवक्ष्यमाण दृष्टान्तार्थकः ॥१३५।। 55. 'मामरूपभागात् धेयः' हे. व्या. ७.२.१५८. Page #110 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः उदाहरति- स्वैरं विहरति स्वैरं शेते स्वैरं च जल्पति । भिक्षुरेकः सुखी लोके राजचौरभयोज्ञितः ॥ १३६॥ भिक्षणशीलो भिक्षुः, भिनत्ति सदनुष्ठानेन क्षुधमष्टप्रकारं कर्मेति वा । नात्रैतदर्थंत्राचको भिक्षुर्यतिगृह्यते, किन्तु भिक्षुशब्देन र आदीयते । ततश्चायमर्थः इह लोके एको भिक्षुः द्रमकः सुखो वर्तते । कथमित्याह - स्वमात्मानमीरयतीति स्वैरं 'स्वादीरेरिण्योः इति वृद्धि:' । स्वैरं यथा स्यात्तथा । विहरति विचरति, तथा स्वैरं स्वेच्छया, शेते निद्राति । च पुनः स्वैरं जल्पति । किंभूतः ? राजनीतिज्ञो राजा, परद्रव्यापहारक चौरः तयोर्यद्भयं तेनोज्झितः त्यक्तः, राजचौरभयोज्झितः । तथा चावादि माघसत्कषोडशसर्गान्तर्वर्ति 'सुकुमार' मित्याद्ये कविशतितमवृत्तटीकायां । अत एवाप्रस्तुतसामान्येन प्रस्तुत विशेषप्रतिपत्तिरूपोऽयम प्रस्तुतप्रशंसाभेदः । “ अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अस्तु सेयं सारूप्यादिनियन्त्रितेति ” लक्षणम् [ टीका शिशु. १६.२१] ॥ १३६॥ एकावला लक्षयति पूर्व पूर्वार्थवैशिष्ट्य निष्ठानामुत्तरोत्तरम् । अर्थानां या विरचना बुधैरेकावली मता ॥ १३७॥ पूर्वस्मात्पूर्वः पूर्वपूर्व, स चासावर्थश्च तथा तस्य वैशिष्ट्यं विशेषसाहित्यं, तन्निष्ठाः तदायत्ताः, तेषामर्थानामुत्तरोत्तरं यथा स्यात्तथा । या विशेषेण रचना ग्रन्थनं विरचना, बुधैर्विचक्षण. सा एकावलीत्या ख्याल किया मता भणिता ॥१३७॥ दृष्टान्तयति देशः समृद्धनगरो नगराणि च सप्तभूमिनिलयानि । निलयाः सलीलललना ललनाश्चात्यन्तकमनीयाः ॥ १३८ ॥ | ८१ एतादृशो देशो जनपदोऽस्ति । किंलक्षणः ? सं सम्यक्प्रकारेण रुध्यन्ति स्म रुद्वैराधिक्यमासादयन्ति स्म समृद्वानि । तथाविधानि नगराणि पुराणि विद्यन्ते यस्मिन्नसौ समृद्धनगरः । च पुनः, नश्यन्ति एषु नगराणि जठरे युरे निपात्यते । नगाः सन्त्येषु वा 'मवादित्वाद्व: । 50 न करोऽस्त्येतेषु वा । पुराणि कोशाने ? सप्तभूमयो निलया आवसथा येषु तानि सप्तनिलयानि । च पुनः, निलीयन्ते येषु ते निलयाः आवासाः । किंविधाः ? सह लीलया शृङ्गारचेष्टाविशेषेण वर्तमाना सलोलाः, तादृश्यो ललनाः येषु ते तथा; लन्ति लल्यन्ते वा ललनाः । लड् विलासे, नन्द्या दषु युप्रत्यये । डलयोरेकत्वे ललनाः अङ्गनाश्चात्यन्तकमनीया अत्यन्तकमनोयत्वमासाम् । पतिव्रतानां प्राणेश्वरचिन्तानुवृत्तिधर्मत्वेन चतुःषष्ठिगुणोपेतत्वेन चावशेयम् । तदुक्तं यदुत्तरोत्तरेऽषां स्यात्सर्वपूर्वप्रतिक्रमात् । विशेषकत्वकथनम सावेकावली मता | १|| १३८॥ [ प्र. रु. अ. प्र. ] 56. ' मध्वादेः - हे. व्या. ६.२.७३. ११ Page #111 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा एतर्हि अनुमान लक्षयति प्रत्यक्षाल्लिङ्गतो यत्र कालत्रितयवर्तिनः । लिङ्गिनो भवति ज्ञानमनुमानं तदुच्यते ॥१३९॥ यत्र यस्मिन्नलङ्कारे, प्रतिगतमक्षमिन्द्रियं प्रत्यक्षं, अक्षेण[ क्ष्णा ? ] प्रतीतं वा, तस्मात्प्रत्यक्षात् । लिङ्ग्यते गम्यते येन तल्लिङ्ग, तस्मात् लिङ्गतोऽनुमानात् कालत्रये वर्तत इत्येवंशील, स तथा । स्य कालत्रितयवर्तिनोऽतीतानागतवर्तमानस्थायिनो लिङ्गिनोऽनुमेयस्य ज्ञानं भवति, तदनुमानमनुमानाह्वयालङ्कारो बुद्धिमद्भिः वर्ण्यते ॥१३९।। अतीतमुदाहरति-- नूनं नद्यस्तदाऽभूवन्नभिषेकाम्भसा विभोः । अन्यथा कथमेतासु जनः स्नानेन शुध्यति ॥१४०॥ नूयते नूनं, निशिनूभ्यां नक्ततनूनौवेत्यम् , निश्चितमवश्यं 'नूनं च निश्चये' इत्यूचुः [अ. चि. ६.१७६] हेमसूरिपादाः । तदा तस्मिन्, जन्मस्तपनसमये, नदन्ति स्रोतांसि तरसा, नद्योगोरादित्वात्ङोप , तटिन्यः । प्रभोः श्रीमदरिष्टनेमेः अभिषेकाम्भसाऽजनि स्नात्रोदकेनाभवन्नासंस्तवेति पाठान्तरेणार्थ. वशाद्विभक्तिपरिणामेन पाठादर्थस्य बलीयस्त्वेन च । हे प्रभो देवाधिदेव, तव जनिमहे इति वा व्याख्येयं व्यतिरेकमाह । अन्येन प्रकारेण अन्यथा, एतासु नदीषु, जनो लोकः, स्नानेन मज्जनेन, कथं शुद्धथति निर्मलीभवति ॥१४०॥ भाव्यनेहसं दृष्टान्तयति जम्भजित ककुभि ज्योतिर्यथा शुभ्रं विजुम्भते । उदेष्यति तथा मन्ये खलः सखि निशाकरः ॥१४१॥ हे सखि, अहमित्थं मन्ये । केन ? आदित्येन, कुरिलतानि भानि नक्षत्राणि अन, तथा तं करोतीति नामधातोः क्वि । ककुप्केनादित्येन स्कुम्नाति द्योतत इति वा स्कुम्भेः सौत्रादीप्त्यर्थाच्च विवप् पृषोदरादित्वाद्वर्णः सलोपः । व्युत्पत्तिरियं कातन्त्रसत्का सर्वधरानुसारेणोदिता प्राप्रणीताऽपि हैमानुसारेण । जम्भते जम्भः, जायते इति वा । 'गदूरमीति भः' ।हे. उ. ३२७] ततस्तं जयतीति जम्भजिदिन्द्रः, तेनोपलक्षिता तस्य वा; ककुप्; जम्भजित् ककुप् , तस्यां प्राच्यां विशि, शुभ श्वेतं ज्योतिस्तेजः, तथा तेन प्रकारेण विजृम्भते प्रकाशीभवति । यथा विप्रयोगवतीना मानायितवत् सन्तापकारित्वाच्च खलः दुर्जनः, निशाकरः चन्द्रः, उदेष्यति उदयं प्राप्स्यति ।।१४१।। वर्तमानसमयमतिदिशति मुखप्रभाबाधितकान्तिरस्याः दोषाकरः किंकरतां बिभर्ति । तल्लोचनश्रीहतिसापराधान्यजानि नोचेत्किमयं क्षिणोति ॥१४२।। दोषाकरो रात्रिकरोऽस्याः वनितायाः मुखस्य 'किंकरोमि' इत्याज्ञां प्रतीक्षते । किंकरः तस्य भावः तत्ता, तां किंकरतां भृत्यतां बिभर्ति दधाति । किविशिष्टो दोषाकरः ? मुखस्य वक्त्रस्य, प्रभा द्युतिः, Page #112 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः तया बाधिता तर्जिता, कान्तिः त्विट्, यस्य सः मुखप्रभाबाधितकान्तिः । चेत् यदि इत्थं न भवेत, तर्हि अमिन्दुः अब्जान कमलानि, किमिति हेतुप्रश्नार्थे, क्षिणोति क्षणुग हिंसायामिति धातोर्लटिरूप , किं पोज्जासयति संकोचीभावमापादयति इत्यर्थः । हेत्वन्तरालितं विशेषणं ब्रूते । कीदृशान्य. ब्जानि ? लोच्यते आभ्यां लोचने, तस्याः सुन्दर्याः लोचने तल्लोचने, तयोः श्रीविभूषा तथा । हरणं हतिः, तस्याः हातः तल्लोचनश्रीहतिः, तया सापराधानि सागांसि, तल्लोचन श्रीहतिसापराधानि । यो हि यस्य परिकर्मीभवति सः तस्याराति व्यथयति । यदुक्त' यत्र बलीयः कारणमालोक्य भूतमेव भूतमिति । भावीति वा तदन्यत्कथ्यते तदन्यमनुमानम् [6. का. ७.५९] यथा-- वहति यथा मलयमयथा हरितीभवन्ति विपिनानि । प्रियसाख, तथैव न चिरादेष्यति तव वल्लभो नूनम् ।।१।१४२॥[रु का. ७.६३] इदानी परिसंख्या लक्षयति यत्र साधारणं किञ्चिदेकत्र प्रतिपाद्यते । अन्यत्र तन्निवृत्त्यै सा परिसंख्योच्यते, यथा ॥१४३॥ यत्र यस्मिन्नलकारे, किञ्चित्साधारणं सह आधारणेन आधारेण वर्तत इति वा साधारणं, एकत्र स्थले प्रतिपाद्यते विवक्ष्यते । अन्यस्मिन्निति अन्यत्र स्थले, तन्निवारणाय स्यात्, बुधैः सा परि. सङ्ख्याह्वाऽलंक्रिया उच्यते । यथेत्यनेन पुरो वृत्ते निर्देक्ष्यते ॥१४३॥ यत्र वायुः परं चौरः पौरसौरभसम्पदाम् । युवानश्च तक्रोधादेव बिभ्युर्वधूजनात् ॥१४४॥ तत्र पुरे, लक्ष्म्याः स्तेनः कोऽपि न विद्यते । परं केवलं, यत्र यस्मिन् पुरे, वायुतिः , चौरोऽस्ति । कासाम ? पुरस्य नगरस्येदं पौरं, तस्येदमिति 'अणि' [हे. व्या. ७.४ ५२] वृद्धिः । सुरभेर्भावः सुरभिरेव वा मौरभं, पौरं च सौरभं च पौरसौरभे, तयाः सम्पदः ऋद्धयः, तासां पौरमौरभमम्पदाम् । एतावता यत्र युवान्त स्त्रिया मिश्रीभवान्त इति युवानः, भूयुयुवृषीति वन्'; तरुणाः यौवनस्थाः नराः; वधूश्चासौ जनश्च वधूजनः, तस्माद्वधूजनात् भार्यालोकादेवेत्यवधारणार्थे । बिभ्युः बिभयांचक्रुः, नान्यतः । कीदृशाद्वधूजनात् ? कृतो।वहितः, कोपो येन सः तथा, तस्मात्कृतक्रोधात् । एतेन वीरविशिखपाताभावेऽपि कृद्धाङ्गनापाङ्गविशिखपातात् भीता इव, यद्वा धीरा अपि स्त्रीसन्निकर्षात् विक्रियन्त इत्यावेदितम् । इयताऽन्यसाध्वसं न वर्तते, चौरत्वं सर्वेषां साधारणम् । परं निवेशितमेकस्मिन्पवनेऽभीतत्वं समस्तसामान्यं, परमन्यत्र निवृत्तिः । तथोदितं माघसत्कचतुर्दशसर्गान्तर्वर्ति 'दर्शन' इत्याद्याष्टाचत्वारिंशत्तमकाव्यटीकायाम्। " अत्र दोयतामिति वचसः सं प्रार्थनार्थवर्जनेन । अत्यत्यसजे नार्थता 58 कथनादेकस्यानेकन प्रसक्तावेकत्र नियमनाख्या परिसङ्ख्या ।" एकस्य वस्तुनः प्राप्तावनेकत्रैकधा यदा । एकत्रनियमः सा हि परिसङ्ख्या निगद्यते ॥१॥१४४॥ [प्र. रु.- अ.प्र ] 57. टीकायां तु "वः समर्थनार्थ..." इति । 58. यकायां तु तेनातिसर्जना...' इति । 59. समाना व्याख्या तु । अलङ्कारसर्वस्वे' एकस्याने प्राप्तविकत्रनियमन परिसंख्या ' इति । Page #113 -------------------------------------------------------------------------- ________________ ८४ ज्ञानप्रमोदगणिनिवदा अधुना प्रश्नोत्तरसङ्करयोर्लक्षगद्वितयं क्रमेणाह प्रश्ने यत्रोत्तरं व्यक्तं गूढं वाऽप्य थवोभयम् । प्रश्नोत्तर यथोक्तानां संसर्ग सङ्करं विदुः ॥१४५॥ यत्र यस्मिन्नलकारे प्रच्छनं प्रश्नः, 'यजिस्वपोति नः [हे. व्या. ५.३.८५], तस्मिन् प्रश्नेऽनुयोजने, उत्तरन्त्यस्मादुत्तरं, ' उदो वा तरप', उत्तरति पलायते सन्देहादिरनेनेत्युत्तर वा। स्वरान्तत्वादल । लिङ्गस्य लोकाश्रयत्वात् क्लीबत्वम् । प्रतिवचः व्यज्यते व्यक्त स्फुटम् , अपेभिन्नक्रमत्वाद्वा पक्षान्तरे । गृह्यते स्म गढं गुप्तं च भवति । अथवा उभयं व्यक्त गढं स्यात् । प्रश्नश्च उत्तरं च प्रश्नोत्तरे ते विद्यते य स्मन् । यद्वा प्रश्नस्य प्रश्ने वा उत्तर यस्मिन् स तथा । तं प्रश्नोत्तरनामानमलङ्कारः मलङ्कार विदो विदुः । तथा प्रागुक्तानामालङ्काराणामेकत्र मीलनं सङ्कराभिधानमलङ्कार' च तज्ज्ञाः विदुः ।।१४।। एतत् दृष्टान्तत्रितयं क्रमेण व्यञ्जयति अस्मिन्नपारसंसारसागरे मज्जतां सताम् । किं समालम्बनं साधो, रागद्वेषपरिक्षयः ॥१४६॥ हे साधो, सानोति साधुः सम्यग्दर्शनादिभिः, परमपदं साधयतीति वा, तस्य आमन्त्रणे हे साधो । अस्मिन् पार्यते समाप्यतेऽत्रेति पारं, परं तीरं वा, न विद्यते पारं यस्य सोऽपारः; संसारं सागर इव संसारसागरः, स चासौ संसारसागरश्च अपार संसारसागरः, तस्मिन । अलब्धमध्यभवाब्धी मज्जन्तीति मज्जन्तः, तेषां मज्जतां बुडतां सतां विद्यमानानां प्राणिनां कि समालम्बनं व्यक्तम् ? उत्तर-रागद्वेपरिक्षयः। रागो माया, लोलेच्छात्मको द्वेषः मानमन्युलक्षणः, तयोः परिक्षयः तदोषा. भाव इत्यर्थः ॥१४६।। क्व वसन्ति श्रियो नित्यं भूभृतां वद कोविद । असावतिशयः कोऽपि यदुक्तमपि नोह्यते ॥१४७॥ हे कोविद, त्वं वद बहि । भूभृतां राज्ञां, श्रियः कमलाः क्व वसन्ति कस्मिन् स्थिरीभवन्ति । असौ ऽप्यतिशयः आधिक्यं यद्यस्मादुदितमपि स्वल्पकालताप्रतिपादनार्थे नोह्यते न सम्भाव्यते । उत्तरं गढं; असौ कृपाणे वसन्ति, श्रियो हि खड्गाक्रान्ता वीरप्रिया भवन्तीति भावः ॥१४७॥ किमैभं श्लाघ्यमाख्याति ? पक्षिणां कः ? कुतो यशः । गरुडः कीदृशो नित्यं दानवारिविराजितः ॥१४८॥ इभस्येदभं गजसम्बन्धिवस्तु । -लाध्यं किम् ? आख्याति गढमुत्तर । यति खण्डयति अनेन दानं, वारीव द्रवीभूतत्वादानवारि मदसलिलम् । प्रशस्यते कः ? आरवः । पच्यते कालेन पक्षः, बहुवचने पक्षाः सन्त्यस्य पक्षीः, तं पक्षिणं निगदति । गुप्तमुत्तरं- वेति गच्छति विः, 'नीवीप्रसृभ्यो डित' इति इ: हे. उ. ६१६] । काश्यपीपालानां यशः कुतः कस्याः स्यात ? गढमुत्तर -अजन्ति अधिक्षिपन्ति अस्यामाजिः, तस्याः । आजितः संगरात् , गरुद्धिः डयते, पृषोदरादित्वात् गरुडः । Page #114 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः सौपर्णेयः नित्यं की दशो भाति ? प्रकटमुत्तरं दानवारिः इहार्थवशात् श्रीपतिः, तेन विराजितः शोभितः दानवारिविराजितः, इति गूढागूढमुन्तरम् । यदुक्तं उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥१॥ [ रु. का. ७.९३ ] अन्यच्चोक्तं यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनः । विपरीतफलोत्पत्तेरानर्थक्योपदेशनम् ॥२॥ [का. द. २.१४८] गच्छेति वक्तुमिच्छामि त्वत्प्रिय मत्प्रियैषिणम् । निर्गच्छति मुखाद्वाणी ‘मा गा' इव, करोमि किम् ॥३॥१४८।। [का. द. २.१४७] अथ सङ्करमुदाहरति वंभंडसुत्तिसंपुडमुत्तियमणिणो पहासमूह व्य । सिरिबाहड त्ति तणओ आसि बुहो तस्स सोमस्स ॥१०९।। तस्य सोमस्य बाहड इत्याहूवयः तनयोऽङ्गजः आसोदभवत् । किलक्षणस्य सोमस्य ? शोचति शुक्तिः, 'हमुषीति कित् तिः' हे. उ. ६५१]; तस्याः सम्पुटं मुक्तास्फोटसम्पुटं, ब्रह्माण्डमेव शुक्तिसम्पुटं, ब्रह्माण्डशुक्तिसम्पुटमेवेति वा । तथा मुक्तैव मौक्तिकं, मणति महार्घतां मणिः, तत्र मणिः हारान्तर्नायकमणिः मौक्तिकमणिः । तत्र मौक्तिकमणिरिव ब्रह्माण्डशुक्तिसम्पुटमौक्तिकमणिः, तस्य । बाह्डः सुतः क इव ? प्रभासमूह इव । यद्वा ब्रह्माण्डशुक्तिसम्पुटमौक्तिकमणेरतेजःपुञ्ज इव । पुनः किभूतः ? धः विचक्षणः । इह सम्प्रदायतश्चासी श्रीश्रीमालविमलकुलशिरोमणि. सोनगिरान्वयालङ्करणखरतरगच्छाम्नायधर्मवम॑धुरन्धरो बाहडनामा सङ्घपतिरभवत् । तथा च प्रतिपादयांचकार श्री सारस्वतव्याकरणग्रन्थ सत्कमण्डनाहूवयटीकाकारः उद्यत्सान्द्रजिनेन्द्रसुन्दरपदद्वन्द्वप्रसादोद्भवत् भूयोऽभीष्टपुमर्थसाधकजनुः श्रीमालमालामणिः । सोऽयं सोनगिरान्वयः खरतरः श्रीबाहडस्योन्मज: श्रीसारस्वतमण्डनं रचयति मामण्डनं मण्डनः ।। इतीनं वृत्तं फलात्फलोत्पत्तिपदार्थावगमनं शेषवदनुमानम् कार्यवैशिष्ट्यगम्यत्वात्कारणवैशिष्टयस्ये. त्यवसेयम । अत्रैतद ग्रन्थकारेण स्वकीयाभिधानान्वितसङकराल कायदाहरणमदिम । ब्रह्माण्डाक्तिसम्पुटमौक्तिकमणेरित्यत्र रूपकं, प्रभासमूह इवेत्युत्पक्षा। युक्तोऽयमर्थ. । सामस्य हमरश्मेः तनूजो बुध एव भवतीति लेषालङ्कारः । श्रीबाहड इतिप्रभृति शेष जातिः, अन्त्यक्रियादोपकं चेत्येषा. मलकाराणां योगे सकरालङ्कारः । यदुक्तं--- मिश्रालङ्काराणां तिलतन्दुलवच्च दुग्धजलवद्वा । व्यक्ताव्यक्तांशत्वात्सङ्कर उत्पद्यते द्वेधा ।।१।। [रु. का. १०.२५] तथा चावादि माघसर्वकषावृत्तौ-"अत्र वागोशानां मूकीकर गान्मूकानां प्रवाकरणाच्च शक्यवस्तुकरणरूपा विशेषालङ्कारः, स्वरूपभेदासम्बन्ध सम्बन्धरूपातिशयोक्तिरिति तयोः सक्करः ॥१४९।। 60. योगवशादतेषां इति प्रथमादे । Page #115 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा अचमत्कारिता वा स्यादुक्तान्तर्भाव एव च । अलक्रियाणामन्यासामनिवन्धे निबन्धनम् ॥१५०॥ अन्यासामपरासामाङ्क्रयाणां अनिबन्धेऽकथने । निबध्नाति निबन्धनं, निमित्तभेदमेतद् द्वितयमाह । चमत्कुर्वन्तीत्येवंशीलाः चमत्कारिण्यः, तासां भावः चमत्कारिता । त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्य, इत्यनेन डीनिवृत्तिः । न चमत्कारिता अचमत्कारिता, स्याद्भवेद्वतेि पक्षान्तरे, यद्वा तासां तदन्योन्यं, मिथो यत्रोत्पाद्योत्पादकता भवेदिति लक्षणात् । यथा-- रजनीशशिनोमिथः शोभाकारित्वात् अन्योन्यालङ्कारः । सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता । तत्सामग्ऱ्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ।। [प्र. रु. अ. प्र.] बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यः तदीयस्तिरस्कारः प्रत्यनीकं तदुच्यते ।। [प्र. रु-अ. प्र.] विषयो विषयी यत्र सादृश्यात्कविसम्मतात् ।। सन्देहगोचरौ स्यातां सन्देहालङ्कृतिश्च सा ॥ [प्र. रु.-अ. प्र.) सोऽप्यन्ते निश्चयान्तोक्तेनिश्चयान्तः ।। मीलन वस्तुना यत्र वस्त्वन्तरनिगृहनम् । [प्र. रु.-अ. प्र.] इति मीलनालङ्कारः । सा समालङ्कृतियोगे वस्तुनोहें तुरूपयोः । इति । [प्र. स.-अ. प्र.] एकत्र वस्तुनो भावान्ननु वस्त्वन्यदापतेत् ।। किमुतन्याय तत्साम्यादापत्तिरलक्रिया ।। [प्र. रु.-अ. प्र.] आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामालङ्कारः इति । [अ. स. १.१६; अ र. सूत्र २८] यथा क्षीरमध्ये क्षिपेन्नीलं क्षीरं चेन्नीलतां व्रजेत् । इन्द्रनीलमिदं ख्यातमिति लक्षणसम्भवात् ॥ रूपके त्वपरंजनत्वमात्रमिति भेदः । स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् । [प्र. रु.- अ. प्र. ] अन्यच्च नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्च स्वभावाख्यानमीदृशम् ॥इति।। [ का. द. २.८] उत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वेनोपमानिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलकारः । सति हेतावतद्रपः स्वीकारः स्यादतद्गुणः । [प्र. रु. -अ. प्र.] इत्यतद्गुणालङ्कारः। तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहुति:61 । [ का. द. १४१ ] तदुदात्तं भवेद्यत्र समृद्ध वस्तु वर्ण्यते । [प्र. रु -अ. प्र] आधाराधेययोरानुरूप्याद्भाविको मतः । 61. मूले- 'अन्यहीयगुणग्रहः' इति । Page #116 -------------------------------------------------------------------------- ________________ ७ ज्ञानप्रमोदिकावृत्तिः यत्रातिप्रबलतया गुणः समानाधिकरणं समानम् । अर्थान्तरं विदध्यात् आविर्भूतमपि तत्पिहितम् ।। [ रु. का. ९५०] . इति पिहितालङ्कारः। मन्मथोऽप्यायि तच्छाया सैव कान्तिरिति स्मृता । विस्पृष्टे समकालं कारणमन्यत्र कार्यमन्यत्र । यस्यामुपलभ्येते विज्ञेयाऽसङ्गतिः सेयम् ।। [रु. का. ९.४८ ] इत्यसङ्गतिरलकारः । दोषीभावो यस्मिन् गुणस्य दोषस्य च गुणीभावः । अभिधीयते तथाविधः कर्मनिमित्तः स लेश: ।। [रु. का. ७.१००] इति लेशालङ्कारः । व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगृहनम् । [ का. प्र. १०.११८ ] [इति] व्याजोक्तिरलङ्कारः । इङ्गिताकारलक्ष्योऽर्थः सौम्यात्सूक्ष्म इति स्मृतः ।। [ का द. २.२६० ] [ इति ] सूक्ष्मालङ्कारः । इत्यादिकानामलकृतीनां सलक्षणानां काव्यप्रकाशदण्डयाद्यलङ्कारशास्त्रमाघसर्वकषावृत्त्यादिषुभाणतानामुक्तान्तर्भाव एवात्रानुक्तानामित्यभ्यूहथम् । यथा समासोक्तावन्योक्तेरन्तर्भावः । यत एव 'सौन्दर्यमलङकार' इत बीजं, अत एव कथिताभ्योऽलङ्कृतिभ्योऽपरासामक्रियाणामत्कारिताभावादनिबन्ध एव प्रशस्यतरः ।।१५।। द्वे एव रीती गौडीया वैदर्भी चेति सान्तरे । एका भूय:समासा स्यादसमस्तपदापरा ॥१५॥ द्वे एव रीती विद्येते गौडीया वैदर्भी चेति । कीदृश्यो ? अन्तरेण विशेषेण सह वर्तमाने सान्तरे भिन्नलक्षणे । तदेव स्पष्टयति । एका गौडीया रीतिः; भूयान् समासो यस्याः सा तथा भूरितरसमासा स्यात् । अपरा द्वितीया वैदर्भीया रीतिः । न समस्तानि समाससहितानि पदानि यस्याः सा असमासा भवेत् । ननु वेदर्भमार्गे सर्वथा समास एव न स्यादिति चेन्न ओजसः समासभूयस्त्वात् तर्हि । ओजसो गुण एव गौडीये मार्गे, इति चेन्न । गौडीये केवलं यथाशक्ति समास एव, वैदर्भ पुनः श्लेषप्रसादयोरपीति ॥१५॥ एतर्हि ग डीयामुदाहरतिदर्पोत्पाटिततुङ्गपर्वतशतग्रावप्रतापाहतिक्रूराक्रन्ददतुच्छकच्छपकुलक्रेङ्कारघोरीकृतः । विश्वं बर्बरबध्यमानपयसः सिप्रापगाया स्फुरन्नाक्रामत्ययमक्रमेण बहल: कल्लोलकोलाहलः॥१५२ अपां समूह आपोऽर्णवः, तं गच्छत्यापगा; आपेन वेगेन गच्छतीति वा; सिप्रासंज्ञिका आपगा सिप्रा. पगा । कल्ल अव्यक्ते शब्दे, कल्यन्ते कल्लन्ते वा; उभे उणादिके कल्लोलाः । कुत्सिता लोला इत्येके । कोलमप्याह-लति त्रासयति कोलाहलः । भूयोभिर्मिलित्वा शब्दे विहिते कोलाहलः । तेषां कोलाहलः कल्लोलकोलाहलः । ततोऽन्वये तस्याः सिप्रा(प्र)गायाः सिप्रायाः तटिन्याः अयं कल्लोलकोलाहलः तरङ्गकलकलः । अनुक्रमेण युगपद्विशन्ति सर्वेऽस्मिन्तिति विश्वम् । 'अशिलटिखटिविशिभ्यः क्व' इति क्वः । जगदाक्रामति । किलक्षणः कल्लोलकोलाहल: ? दर्पणं दर्पः अभिमानः । 62. तेषां कोलाहल:...कोलाहल:-इदं व. पुस्तके नास्ति । Page #117 -------------------------------------------------------------------------- ________________ ८८ ज्ञानप्रमोदगणिनिवदा ताम्यत्यनेन तुङ्गम् ; "कमितमीतिडत्" हे. उ. १०७] तुङ्गः । गृह्यन्ते ग्रावाणः, 'गृहे राचेति वन् । कृन्तन्ति कराः; ‘कृतेः' हे व्या. ६.३.१९२] क्रूकछौवेति रः । तुदन्ति तुच्छाः, 'तुदि मदीति छक्' हे उ. १२४] न तुच्छाः अतुच्छाः । कच्यते कच्छः, कचेः छः । सिन्धूनां सरसां च प्रान्तभागः तं कच्छ पान्ति कच्छपा : कच्छेन पिबन्ति इति. कुत्सितं शपन्ति इति वा । कोलन्ति सन्त्स्यायन्ति कुलानि । ततोऽन्वये तैरुत्पाटितं यत्तुङ्गमुन्नतं पर्वतशतं, तस्य ये ग्रात्राणः प्रस्तराः, तेषां प्रपतनं प्रपातः तस्या हननमाह-तिराघातः, तेन क्रूराः कर्कशाः, आक्रन्दन्तः आक्रन्दध्वनि विदधतः, ये अतुच्छाः भूयांसः कच्छपाः कमठाः, तेषां केङ्काराः, तैः आरवविशेषः घोरीकृतो भैरवीकृतः । पुनः किंलक्षणः ? स्फुरन् स्फुर्जन, तथा बहलो निविडतर । कीदृश्याः ? सिप्रागायाः। बर्बरदनुजेन बध्यमानं पयः सलिलं, यस्याः सा तथा तस्याः बर्बरबध्यमानपयसः । दर्पोत्पाटितेतीह गौडीया । विश्वमित्यादौ वैदर्भी च, एतद् वृत्तविधातुः दूषणम् । इदं हि काव्यं मालवराष्ट्रक्षितिपतिना परमाडिसंज्ञकेन साकं संग्रामः, यतः श्रीजयसिंहदेवस्य मालवसाहाय्यकृद्बबररक्षोरणेडायां प्रणीतम् ॥१५२।। अथ वैदर्भी दृष्टान्तयति -- विप्राः प्रकृत्यैव भवन्ति लोलाः लोकोक्तिरेषा न मृषा कदाचित । यच्चुम्ब्यमानां मधुपैर्द्विजेशः श्लिष्यत्ययं कैरविणीं कराग्रेः ॥१५३॥ एषा लोकोक्तिः कदाचित् कस्मिश्चन काले । मृष्यते मृषादि विपुरीति किदाः, मृषावादो न भवति । विप्राः -विविधं प्रान्ति पूरयन्ति विप्राः, विशेषेण पान्तोति वा । खुरक्षुरेति रे निपात्यते वाडवा, प्रक्रियतेऽनया प्रकृतिः, तया प्रकृत्या स्वरूपेणैवेत्यवधारणे । लोलन्तीति लोलाः, लोल उन्मादने, नाम्युपधात्के, डलयोरेकत्वे तत्सिद्धौ लोलाः विवेकराहित्येन चञ्चला भवन्ति । यद्यस्मात्कारणादसौ द्विजेशो रोहिणीपतिः: करवाणि विद्यन्ते यस्यां सा कैरविणी, तां कुमुदिनी कराग्रेर्दीप्तिकोदिभिः श्लिष्यति स्पृशति । कीदृशीं कैरविणीम् ? मधु मकरन्दं मद्यं पिवन्तीति मधुपाः, तै चुम्ब्यमानाम् । मधुपाः षट्पदाः । द्विर्जायन्ते द्विजाः, तेषामीशो द्विजेशश्चन्द्रमा ब्राह्मणविभुश्च । अथ मधुपाः मद्यपाः कराप्रैः पाणिकोटिभिः स्पृशन्ति, अतो लोलत्वम् ।।१५३॥ ननु ग्रन्थान्तरेष्वलकृतिभूयस्त्वमर्थविशेषचमत्कारविधायित्वं चावसीयते । अतः कथं इयत्यः एवालकियाः इत्याशङ्कापनोदायेदं वक्ति अथैन येनातिचमत्कारोति प्रायः कवित्वं कृतिनां मनःसु । अलङ्क्रियात्वेन स एव तस्मिन्नभ्युह्यतां हन्त दिशाऽनयैव ॥१५४ । येनार्थेनाभिधेयेन कवित्वं वृत्तं प्रायः प्रकशायते, प्रायो बाहुल्येन, कृतिनां वागीशानां मनःस्वन्तः करणेष्वतिचमत्करोति अतीव चमत्कार विधायकं स्यात् , तस्मिन्वृत्ते स एवार्थः । हन्तेति प्रीती। अनया, दिशन्ति तामिति दिक्, तया दिशा एतेन मत्प्रणीतेन प्रकारेणालङ्कृतित्वमभ्युह्यतां तय॑ताम् । एतावता यस्मिन् काव्ये योऽर्थी विस्मयविधाता, स तस्मिन्नलङ्कारत्वेन मन्तव्यः ॥१५४।। इति श्रीवृहत्खरतरगच्छे भट्टारकप्रभुश्रीजिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पट्टानुकमसजातश्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेयवाचनाचार्य ज्ञानप्रमोदगणिविनिर्मितायां वाग्भटालङ्कारवृत्तौ चतुर्थः परिच्छेदः ॥४॥ Page #118 -------------------------------------------------------------------------- ________________ पञ्चमः परिच्छेदः अथ रसान् प्रकटयिषुर्व्याचष्टे साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यमिति ब्रूमो रसानिह ॥ १ ॥ ' यथा भोक्तुमई भोज्यं शाल्यादिकं, पाचनं पाकः साधुः सुन्दरः स चासौ पाकश्च स तथा । तस्मिन्साधुपाकेऽपि विदग्धसूपकारेण निष्पादितेऽपि । निर्गतं लवणान्निर्लवणं, निर्गतं लवणं यस्माद्वा, तादृशं सदनास्त्राचं आस्वादयितुमनुचितं अस्वादु भवेत् । तथैव तेनैव प्रकारेण, काव्यं वृत्तं अभिज्ञकविना रचितमपि शृङ्गारादिरसाऽपेतमनास्वाद्यम् । विचक्षणान्तःकरणं न चमत्करोति इति हेतोः काव्यकर्ता मन्त्रीशवाग्भटरूपा ब्रुवन्ति, इह प्रन्थे वयं रसान् ब्रूमः व्यक्तं भणामः । विश्वत्रयीव्याप्तानां रसानां सव्यासं ग्रन्थपर्यन्तमात्रे कथमवतारं विधापयिष्यति इत्याशङ्कया विपुलधियामवही [हे]लना मा भूयादिति आत्मनो विस्तरसंक्षेपक्षमत्वबोधनाय, वयमिति बहुवचनं अस्मदोर्दोईयोश्चेत्यनेन समानीतम् ॥ १ ॥ विभावैरनुभावैश्व सात्त्विकैर्व्यभिचारिभिः । आरोप्यमाण उत्कर्ष स्थायीभावः स्मृतो रसः ॥ २ ॥ नित्यं तिष्ठतीति स्थायो, सामाजिकानां वासनारूपेण तिष्ठतीति वा । भावयत्यश्नुतेऽन्तःकरणं विभावप्रमुखैः व्यक्तीकृत्य रसतां नीतः सन्निति भावः । विभावेनात योऽर्थस्त्वनुभावेश्व गम्यते । वागङ्गसत्वाभिनयैः स भाव इति संज्ञितः ॥१॥ कवेरन्तर्गतं भावं भावयन्भाव उच्यते । बाह्यस्वरूपमालम्ब्य सुखदुःखमयं शुभम् ||२|| जायते या मनोऽवस्था स भाव इति संज्ञितः । Traise विभाव्यन्ते वागङ्गाभिनयाश्रिताः ॥ ३" 1. फारिकेषा 'अलङ्कारशेखर' २०, आरम्भे यः श्लोकः तस्य प्रायः समाना | 2. पचनं-पु. 3 'मा भूदिति'- ५. 4. 'अनुभावैर्विभावेश्व' - पा. कारिकेषा दश. ४.१ इत्यनेन समाना । 5. ना. शा. ७.२ इत्येष लोक अनेन समान: । 6. बा. शा. ७.३ इत्येष श्लोक अनेन समानः । 7. ना. शा. ७६ इत्यनेन श्लोक एषः समानः । १२ Page #119 -------------------------------------------------------------------------- ________________ ९० भावा एवातिसम्पन्ना प्रयान्ति रसताममी । यथा द्रव्याणि भिन्नानि मधुरादिरसात्मताम् ||४|| ( शु. ति. १.१६] सम्भवन्ति यथा वृक्षे पत्रपुष्पफलादयः । तद्रसेऽपि रुचिरा विशेषा भावरूपिणः || ५ || [ . ति. ११७] प्रायोsनैकरसं काव्यं किञ्चिदत्रोपलभ्यते । बाहुल्येन भवेद्यस्तु स तद्वृत्त्या निगद्यते ||६ [ शू. ति. २.१८] कैशिक्यारभटी चैव सात्त्वती भारती तथा । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ||७|| [ शु. ति. ११९] स च त्रिधा - स्थायो १, सात्त्विको २, व्यभिचारी चेति ३ । तत्र स्थायीभावः प्रतिजीवं नवप्रकारो भवेत् । तानेवाह - रतिः १, उत्साहः २, शोकः ३, हास्यः ४, विस्मयः ५, भयं ६, द्वेषः ७, जुगुप्सा ८, उपशमः ९ । यस्मात्सकलो जन्तुः सातलम्पटो रिरंसते ९, आत्महितार्थमुत्सहते २, निजस्फूर्त्यपगमभयेन शोचते ३ हास्यमोहनीयोदयात् हसति ४, स्वकीयापरविहितवैचित्र्य निरीक्षणाद्विस्मयते ५, भयमोहनीय कर्मोदयाद्विभेति ६, अन्यस्मै द्वेष्टि ७, अपरं जुगुप्सते ८, वैराग्यवशात् किञ्चित् किञ्चित् परिहर्तुमनाः सन्नुपशमं निषेवते ९, नवभिरेतैरन्तःकरणव्यापारैः रहितः कश्चन कहिचन न भवेत् । सिद्धावस्था याः अर्वाक् परं कस्यचित् कश्चिदतिरेकः कश्चनो न, कश्चनानर्हेऽपि पदार्थे कस्यचित् सार्थकः कश्चनापरथापि तद्विशेषत एवोत्तममध्यमाधमभावाः जन्तौ भवेयुः । स्थायि व्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते वैशिष्ट्येनावबुध्यन्ते एभिः विभावाः, वागाद्यभिनयोपेताः । आलम्बनोद्दीपनस्वरूपाः ललनोद्यानप्रभृतिकाः, कारणभूतास्ते च काव्ये नाट्ये विभावाः प्रोद्यन्ते । तैः सामाजिकलोकः स्थायिव्यभिचारिरूपं चेतोव्यापारविशेषमनुभवन् अनुकूलं भाव्यते एभिरित्यनुभावाः; अनुपश्चात् भावयन्ति 11 प्रकाशयन्तीति कटाक्षभुजाक्षेपाद्याः कार्यात्मकालावबोधकाऽभिनया अनुभावास्तैर्द्वयेऽप्यमेयाः । सीदन्त्य [त्य ?]स्मिन् मन इति सत्त्वम् ; मोहरागद्वेषादय एव सांख्यभाषायां सत्त्वरजस्तमांसि उच्यन्ते । तत्र सत्वेनाशयेन निर्वृत्ता इति सात्त्विकाः । समरूपं वस्तु, तत्रभवाः वा । ते चाष्टौ यथा - ज्ञानप्रमोद गणिनिबद्धा स्तम्भः १ स्वेदोऽथ रोमाञ्चः ३ स्वरभङ्गो ४ वेपथुः ५ । वैवर्ण्य ६ मधु ७ प्रलय ८ इत्यष्टौ सात्त्विकाः स्मृताः ।। [श. ति. १.१५ ]" तैः । निर्वेदः स्वावमाननं १, ग्लानिर्बलहीनता २, शङ्काऽनिष्टसंभावनं ३, असूया सत्स्वपि गुणेषु दोषारोपणं ४, मदः आनन्दसम्मोहयोः सङ्गमः ५, श्रमः प्रयासः ६, आलस्यं कार्ये उपेक्षा ७, दैन्यं कृपणत्वं ८, चिन्ता ध्यानं ९, मोहो मौढ्यं १०, स्मृतिराध्यानं ११, धृतिः स्वास्थ्यं १२, व्रीडाऽन्तःकरणसंकोच : १३, चपलता मनोऽनवस्थिति: १४, हर्षा मानसप्रसादः १५, आवेगः 8. लोक एषः ना. शा. ६.४१ इत्यनेन समान: । 9. लोक एषः ना. शा. ६.४२ इत्यनेन समानः । 10. सूचिका:-पु. 11. 'रूपं येतो... भावयन्ति प्र, इदं पा. पुस्तके नास्ति । 12. श्लोक एक ना. शा. ७.१४८ इत्यनेन सह प्रायः समानः । Page #120 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः संवेगः १६, जडताविष्टेष्वचेतनत्वं १७, गर्वः चित्तोन्नतिः १८, विपादः चेतोव्यथा १९, औत्सुक्यमुत्कण्ठा २०, निद्रा संलीनेन्द्रियत्वाच्छ्वासहेतुभि. २१, अपस्मारो धातुवैषम्यादेरावेशः २२, सुप्तं सुखसुप्तिका २३, प्रबोधो विगतप्रमीलत्वं २४, अमर्षः प्रतिचिकीर्षारूपः २५, अवहिस्थमाकारगुप्तिः २६, उप्रत्वं चण्डत्वं २७ मतिरर्थनिर्णय २८, व्याधिः व्याधिहेतुत्वाच्चेतोतिः २९, उन्मादश्चेतोविकृति. ३०, मरणं म्रियमाणता ३१, त्रासो निर्घातादिभ्योऽन्तःकरणचमत्कारलक्षणः ३२, वितकोऽध्याहार. ३३, इमे मानसास्त्रयस्त्रिंशदेव र नतिरेकास्तेनापरे एम्वेवान्तर्भावनीयाः। यथा कपटमहत्थे, उद्वेगो निवेदे, बुभुक्षापिपासाप्रभृतयो ग्लानौ । अमी निर्वेदादयो विविधमाभिमुख्येन चरन्ताति व्य भेचा रणस्तैः जातुचन नोद्भूता अपि निजहेतुध्वंसे विध्वस्यन्ते, अवगतपरमार्थस्य च न स्युः । तथा मन्त्रौषधिसमन्वितस्य कस्यापि मानवस्य जननान्तराले ग्लान्यालस्यक्लमप्रभृतयो न जायेरन्नेव । रत्याद्यास्तु विहितात्मीयकरणीयतया प्रलीनप्राया अपि संस्कारशेषतां न जहति । एकपदार्थविषये तव्यच्छेदेऽपि पदार्थान्तरविषये सत्त्वात्ततस्ते स्थायिनः । तथा 'अलस एष' इति भणिते, 'कस्मात् कस्मात्' इति हेतुप्रश्नः । तेन ग्लान्यालस्यादीनां व्यभिचारित्वम् । 'राघवः उत्साहशक्तिमान्' इति प्रोदिते 'कस्मात' इति हेत्वनुयोजनं न भवेत् । अतः उत्साहादीनां स्थायित्वम् । तथा च सति वृत्तताण्डवग्रन्थविख्यातैर्विभावैरनुभावैर्व्यभिचारिभिश्चोत्कर्ष व्यक्ततामारोप्यमाणः प्राप्यमाणो रत्यादिस्थायी, सहृदयः रस्यमान शृङ्गारादिरसः भणितः । कोऽर्थः ? रसस्य रत्यादिस्थायिनः उपादानकारणानि यथा घटस्य मृपिण्डः । ननु समवायिकारणं द्रव्यमेव भवेत् , रत्यादयस्तु गुणाः, तर्हि कथं तेषां समवाय कारणत्वमिति चेन्न । तेषां जन्तुद्रव्येभ्योऽविनाभावित्वेन द्रव्यत्वाच्छृङ्गारे काम्यं वस्तु प्रतियोगि[गी?] । यथा नरस्य वनिता, वनितायाः नरः । वारे स्वकीयपक्षविपक्षसत्कं धर्मयुद्धदानत्रिकम् । कझणे परिदेवनीयम् । हास्ये विकृताङ्गवचोवेषगत्यनुचेष्टनादि । अद्भुतेऽपूर्ववद्विस्मयात्मकमायेन्द्रजालादि । भयानके व्याघ्राहिमेघगर्जादि । रौद्रे प्रतिसपत्नादिः । बीभत्से लुठत्कृमिशुनीकलेवरप्रभृतिकम् । शान्ते रागद्वेषविरहोत्थभवासारताप्रमुखम् । इति प्रतियोगिनोऽमीषां दशास्मरणम् । असमवायकारणम् यथा घटस्य कपालद्वयसंयोगः । विभावा निमित्तकारणानि; यथा घटस्य दण्डचक्र. कुम्भकारचीवरादिमानि अनुभावा. सिद्धकृत्यानिः यथा सिद्धस्य घटस्य तोयधारणमांगल्यविधापनादीनि सात्त्विकव्यभिचारिणः स्वाभाविका; यथा घटस्य कम्बुग्रीवादिमद्रपाकारप्रमुखाः। तथोक्त स्थायिभावा. धिकारो प्रन्थान्तरे। शङ्गारादयो नवरसाः काव्ये नाट्ये च रसास्वादकत्वात् । यथा नानाव्यञ्जनसंस्कृतं शालिदाल्याद्यन्नं भुजाना रसानास्वादयन्ति सुमनसः पुरुषाः, सम्मदं च प्राप्नुवन्ति, तथा नानाभिनयव्यजितान् वागङ्गसत्त्वोपेतान् स्थायिभावानास्वादयान्त सुमनसः इति । यदुक्तवांश्च भरतः। स्थायिभावाः दृष्टीनामुपक्रमे । व्याक्रोशस्नेहमधुरा स्मितपूर्वाभिभाषिणी । अपाङ्गभूकृता दृष्टिः स्निग्धेयं रतिभावजा ।।१।। इत्यादि ।। 13. यथा.., इति-भरत ना. शा.. ६.३३ गद्य इत्यनेन प्राय: समानमिदम् । भरते यथा- "यथा मामान्यजन संस्कृतमत्र भुजाना रसानास्वादयन्ति सुमनसः पुरुषा:, हर्षादिव्याधि (?) गच्छन्ति, तथा नानामिन(य). व्यभिजतान् (बागड़सवोपेतान् !) स्थायिभावानास्वादयन्ति सुमनसः पुरुषा इति । Page #121 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा स्थायिनां नव भेदाः, ततो रसस्यापि नव स्युः, अतस्तानुद्दिशति-- शङ्गारवीरकरुणहास्यादुद्भुतभयानकाः । रौद्रवीभत्सशान्ताश्च नवैते निश्चिता बुधैः ॥३॥ श्रयत्येनं जन. शृङ्गार , इतरव्युत्पत्तिस्तु पूर्ववत् । रति म प्रमोदात्मको भावस्तदुपचयात्मको मानसविकारविशेष उत्तमप्रकृतिः शृङ्गारो नाम रस. । तदुक्त-- पुंसः स्त्रियां स्त्रियः पुंसि सयोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥ १॥ [ । धर्मार्थकामजत्वेन त्रिविधो हि सृङ्गारः । तत्राद्यस्तपोव्रतादिविहितः । आत्मविहितः यथा नन्दयन्त्या बाम गभोजनप्रभृतिक स्रदेशमात्मसात्कर्तुमुदयनस्य पद्मावती परिणयोऽर्थशङ्गारः । तस्यैव वासवदत्तापरिणयः कामशृङ्गारः १ । शूरवीरविक्रान्तौ-वीश्यन्ति विक्रामन्ति जनाः अनेनेत्यच् । वीरो दानयुद्धधर्मपुत्साहकारी वीररसः २।६ सुखं रुणद्धि, मूलविभुजादित्वात्के धस्य वर्गविकारे णत्वम् । यदा किरति विक्षिपति चित्तानीति करुणः । ऋकृतवदारिभ्यः उन' इत्युनः [हे.उ.१९६] । शोकोपचयात्मकः करुणः ३। हासे साधुर्यास्य , स एव वा सामाजिकानां चर्वणगोचरं गतो हासोपच यात्मको हास्यः ४ । अद्विस्मितं भवत्यने नास्मिन्वा मनः इत्यद्भुतः । 'अदो भुवो डुतः' इति दुतः (हे.उ.२१४।। विस्मयोपचयात्मकोऽदभुतः ५ । बिभेत्यस्मादिति भयानकः । भीशोभ्यामानको. भयोपचयात्म भयानकः, रुद्रस्यायं रौद्रो, रुद्रो देवताऽस्येति वा । उक्त च-- शङ्गारो विष्णुदेवः स्यात् हास्यः प्रमथदैवतः । करुणो यमदेवस्तु रूद्रो रुद्राधिदैवतः ।।१॥ ना. शा. ६.४९) क्रोधोपचयात्मको रौद्रः ७ । बीभत्साऽस्त्यस्मिन् बीभत्सी, जुगुप्सोपचयात्मको बोभत्सः ८ । शम्यते स्म शान्तः, उपशमोपचयात्मकः शान्तरसः । हास्यादयस्तु पुल्लिङ्गाः । गौडस्तु-- शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् । करुणा चाद्भुतं शान्तं वात्सल्यं च रसा दश ।।इति । । लिङ्गनिर्णयमाह स्म - रसौ शृङ्गारबीभत्सौ तथा वीरभयानको । रौद्राद्भुतौ तथा हास्य करुणौ वैरिणो मिथः ।। [ शू. ति ३ २१] अपरे तु-- शृङ्गारानुगतो हास्यः करुणो रौद्रकर्मज । वीरादद्भुत उत्पन्नो बीभत्साच्च भयानकः ।। इति । चतुर एव च रसानाहुरित्यर्थमूलटीकामनुसृत्योद्दिश्यते । उत्तममध्यमनीचप्रकृतीनां समस्तानां कामित्वात् प्राक् शृङ्गारस्योद्देशस्तदनु उत्तमप्रकृती भूरितरत्वाद्वीरस्य पुरतोऽवशिष्टानां क्रमेण सकलरसावतंसी. भूतस्य शान्तस्य प्रान्ते प्रतिष्ठा । प्रथमोदितानामष्टानामुपेक्षायामहिकपारत्रिकोदयाप्रसक्तो कन्यचनैवात्रसिततत्त्वस्य भूस्पृशः संभवादित्थं चेमे बुधैर्विद्वद्भिः नत्रसंख्याका एक रसा , न त्वतिरेकाः, न हीनाः न्यूना. निर्णताः ॥३॥ 14. ना. शा. ६.१९ इत्यनेन पाय; समान एष लोकः । रसरत्नप्रदीपिकायामपि १.२० - २ | दृष्टव्यो ।। 15. लोक एषः ना.शा. ६ ४४ इत्यनेन सह प्रायः समानः । द.रू. ४ १४-४ : अपि दृष्टयौ । Page #122 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः यथोशं निर्देश इति न्यायेन प्रागुद्दिष्टं शृङ्गारं लक्षयति-- जायापत्योमिथो रत्यावृत्तिः शृङ्गार उच्यते । संयोगो विप्रलम्भश्चेत्येषस्तु द्विविधो मतः॥४॥ पतिरस्यां प्रविश्य पुनर्जायत इति जाया, पातीति पतिः; जाया च पतिश्च जायापती; तयोर्जायापत्योरभिधास्यमानलक्षणयोर्नायिकानायकयोः मिथोऽन्योन्यं रतेः शृङ्गारभावजायाः प्रेमविशेषस्यावृत्तिः भूयोभूयोऽनुशीलनं, स शुङ्गार उच्यते, विचक्षणैरित्यध्याहार्यम् । तु पुनः अवधारणे च । एषः । शुङ्गारनामा रसः इति । द्विविधः द्विप्रकारो, मतो भणितः । इतीति किम् ? एकः संयुज्येते जायापती अस्मिन्निति संयोगः । अपरः विशेषेण प्रलम्भ्येते वंच्येते जायापती प्रेमफलेनास्मिन्निति विप्रलम्भः॥४|| तौ केन प्रकारेण भवेतामिति व्याचष्टे तौ तयोर्भवतो वाच्यो बुधैर्युक्तवियुक्तयोः ।। प्रच्छन्नश्च प्रकाशश्च पुनरेष द्विधा मतः ॥५॥ तौ संयोगविप्रलम्भौ, तयोर्जायापत्योः, युक्तवियुक्तयोः संपृक्तासम्पृक्तयोर्भवतोः सतो, बुध. रमलधीभिनिरूपितव्यौ । एष पुनः शृङ्गारः प्राप्रणीतद्विप्रकारोऽपि द्विधा द्विविधः, प्रच्छन्नप्रकाशभेदात । संयोगः शृङ्गारः प्रच्छन्न. प्रकाशश्च स्यात् । द्वितीयश्चकारः स्वगतानेकभेदसूचकः । तेन विप्रलम्भोऽपि प्रच्छन्नः प्रकाशश्च । प्रच्छन्नो गढः, प्रकाशः स्पष्टः । एतेषु शुङ्गारप्रकारेषु परस्परस्पृहात्मिका रतिः स्थायी । मिथो वनिता मानवा वा आलम्बनरूपी विभावौ । यथा म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तरक्ष गजातकान्तिसरसं जातं मयि प्रोषिते ।18 साटोपं रतिकेलिकालसरसं रम्यं किमप्यादरा द्यत्पीतं सुतनोर्म या वदनकं वक्तुं न तत्पार्यते ॥१।। अ. श. ७८ ] 'सुतनो.' इति पदेन शरीरकााद्वदनं कश; 'वियोगविधुरं' इदं विशेषणं विभावकत्वेन सालसं यावत्सम्बध्यते । न हि वेधुर्यमेव केवलं वियोगविभावकं, म्लानत्वादोनामपि तद्विभावकत्वात् । 'भूय' इत्यादिना सुभगस्यालम्बनविभावकता व्यज्यते । तदुपयोगिपवनारामविधुभानूदयास्तसाललकेल्यादिमाः उहीपकलक्षणाश्च विभावाः । यथा--- मेधैर्मेदुरमम्बर वनभुवः श्यामास्तमालभैर्नक्तं भीरुरयं, तदेहि तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहः केलयः ॥ गी गो. १.१] राधामाधवयो रेत्यादिभिर्वाक्यस्योद्दीपकविभावताऽवसीयते । प्रकाशयोगे प्रकाशसंभोगे यथा मदनकु जरकुम्भनटोपमे स्तनयुगे परितः स्फुरितागुलिम् । स्वकरजक्षतवामपि प्रिया दयितपाणिममन्यत दक्षिणम् ॥३ (श.ति. १] 16. शतके तु- रभस प्राप्ते मयि प्रोषिते' 'मधुरं प्राप्ते मयि प्रोषिते'- इति बा । Page #123 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबदा एतेन हर्षवितर्कातिरेकत्वं सूचितम् । प्रच्छन्नसंयोगे यथाकिञ्चिद्वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन व्यायामाञ्चितकचुकं मृगहशः तस्यास्तदालोकितम् । वाचस्ताश्च विदग्धमुग्धमधुराः स्फारीभवन्मन्मथाः हंहो मानस किं स्मरस्यभिमताः सिद्धयन्ति पुण्यैः क्रियाः ॥ [श.ति. १] प्रच्छन्नविप्रलम्भो यथा सन्तप्तः स्मरसन्निवेशविवशैः श्वासैर्मुहुः पञ्चमोद्गारावर्तिभिरापतद्भिरभितः सिक्तश्च नेत्राम्बुभिः । एतस्याः प्रियविप्रयोगविधुरस्त्यक्त्वाधरो रागितां सम्प्रत्युद्धतवहिनवारिविषमं मन्ये व्रतं सेवते ॥५ [ श.. ति. १] प्रकाशविप्रलम्भे यथा कान्ते विचित्रसुरतक्रमबद्धरागे संकेतकेऽपि मृगशावहशा रसेन । तत्कूजितं किमपि येन तदीयतल्पं नाल्पैः परीतममुशक्रिदतपत्रिसंधैः ॥६ [ शु. ति. १] अनेन विषादाधिक्यं ज्ञापितम् पुनरपि संयोगद्वये स्वेदाश्रुरोमाञ्चश्वासतकेशबन्धांशुकसंयमनभूषामाल्यादिसम्यगनिवेशचाटुप्रभृतयोऽनुभावा यथा यत्र स्वेदलवैरलं विलुलितैः व्यालुप्यते चन्दनं सच्छेदैर्मणितैश्च यत्र रणितं निहूनूयते नूपुरम् । यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेवाग्रतां सख्यस्तसुरतं भणामि धृतयेऽशेषा नु लोकस्थितिः ॥७ [शु ति. १] इह स्वेदलवेश्चन्दनापनयने नितम्बिन्याः सुरतसुखादयोऽनुमात्रा अवसीयन्ते । वामलोचनस्फुरणादिमया धृत्यादिभावा व्यभिचारिणो यथा स्फुरति यादेदमुच्चे. लोचनं तन्वि वामं स्तनतटमभिधत्ते चारुरोमाचमालाम् । कलयति च यदन्तः कम्पतेऽनूरुकाण्डं18 ननु वदति तदद्य प्रेयसा संगम ते १८ [ श.ति. २] अत्र 'प्रेयसा संगम ते' इति वचनेन धृत्याधिक्यम् भूयोऽपि विप्रलम्भद्वतये सन्तापकृशतादीनवचनजागरविलापलेखलिखनवाचनवार्ताप्रश्रमणोद्यमसन्देशाधिका अनुभावाः । जुमुप्साकोसोद्यापेताः, तद्भगने बोभत्मादिरसप्रत्ययो भवेद्यथा काश्य जागरसन्तापान् यः करोति श्रुतोऽप्यलम् । तमेव दुर्लभं कान्तं चेतः कस्मादिक्षसे ।।९ [श. ति १] इह कृशतादिको व्यक्तः । किं चन्दनः रचय मा च मृणालशय्यां मा मा ममालि धुनु कोमलतालवृन्तम् । मुठचाप्रहं विकचपकजयोजनेषु तत्सङगमः परमपाकुरुते स्मराग्नम् ।। (श ति. २] 17. मूळे-'स्तनतटमपि धते' इत्यपि पाठः । 18. मुले -' तामुहकाण्ड' इति । 19.-' रचयसे नु' रिचय मुच' इति पाठद्वयम् । Page #124 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः अत्र रमणसङ्गमन्तरेण प्रज्वलन् सन्तापरूपस्तदवस्थ एव । यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसूचनाय विगल-सान्द्राजनैरश्रुभिः भूमावक्षरमालिकेव लिखिता दीर्घ रुदन्त्या शनैः ।।११।। [ श. ति. १] इह विप्रलम्भः प्रकट एव । इत्थं शृङ्गारस्योत्पत्तिप्रकाराश्चत्वारः, तत्रैकैकोऽप्यन्योन्यनिरीक्षणाधरपानचुम्बनायसंख्यविधः परमेक एव गण्यते । यथा किमपि ललित स्निग्धैः किञ्चित् किमप्यतिकुञ्चितैः किमपि वलितैः५० कन्दर्पषून हसद्भिरिवेक्षणः । अभिमतमुखं वीक्षांचके नवागनया तथा ललितकुशलोऽप्यालीलोको यथाऽतिविसिध्मिथे ।।१२ [श. ति. १] न हि निरनुरागे पुंसि नायिकानां दृष्टयो लज्जामनुभवन्ति। अनुभावकवेद्याश्चैवंविधा दृष्टयः। तथोक्तं-- सत्रासा इव सालसा इव लसद्गर्वा इवार्धा इव व्याजिरमा इव लक्षिता इव परिभ्रान्ता इवाः इव । त्वद्रपे निपतन्ति कुत्र न जगदेव प्रभो सुभ्रवां वातावर्तननर्तितोत्पलद द्रोणिद्रुहो दृष्टयः ।।१३ [ ] तथा अधरेऽमृतमस्ति योषितां हृदि हालाहलमेव केवलम् । अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥१४ [ ] इत्यादयो निरीक्षणाधरपामप्रमुखा दृष्टान्ताः मन्तव्याः ।।५।। समप्रगुणमय उत्तमो, भूयिष्ठगुणः स्तोकदोषो मध्यमः, भूरिदोषसमन्वितोऽधमः । तत्र प्रच्छन्नसंयोगे उत्तमनायकोऽधिकृत इति तं लक्षयति । रूपसौभाग्यसम्पन्नः कुलीनः कुशलो युवा । अनुदतः सनृतगीः ख्यातो नेताऽत्र सद्गुणः ॥६॥ अत्र प्रच्छन्नशमगारविषये रूपमाकृतिसौन्दर्य, सौभाग्यं सर्वजनवल्लभत्वं, ताभ्यां सम्पन्नस्तत्सम्पदुपेतः । किंभूतः कुलीन: ? श्रेष्ठवंशोभूतः । तथा कौशलति, कुशं लुनाति वा कुशलः, कुशाग्रीयमतित्वात् । प्रन्यप्रणीतागीकृतहावभावबोद्धा, युवावयःस्थः, अनुद्धतोऽविनीतत्वाद्यपेतः । तथा गुणातिगीः । सुष्टु नृत्यति सतां मनोऽनेने ते सूनृतम् । 'स्थादित्वात्के घञ्' । उपसर्गस्येति बाहुलकाहोर्ष । 20. मूळे-' चलितः' इत्मपि पाठः । 21. मूळे- यथातिविसिस्मधे' इति । Page #125 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिषदा स्त्रियामा[मपि सूनृता, तादृशी गोर्यस्य सः सूनृतगीः सत्यवाणीकः सन्तः, वर्तमाना गुणा यस्य सः सद्गुणः । अष्ट च ते यथा दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धाज्ञापिका शोभा यतः शरीराकाराद्यक्ष्यादिश्वसीयते । धीरे गतिदृष्टी यस्मिन्नकस्माच्च क्रोधस्मितवचश्चमत्कारमुखविकूणनं च विलासः २ । भूनेत्रादीनां सुकुमारन्वविधानेन करचरणागविन्यासो ललितम् ३ । बृहत्यपि सङ्ग्रामप्रयासादौ क्षोभनिमिते विद्यमानेऽप्यव्यग्रत्वं मार्यम ४। प्रत्यहे विद्यमानेऽप्यभियोगादपरिभ्रंशः स्थैर्यम ५ । प्रीतिप्रभृतिविकृत्यनुत्पत्तिविधायिगाम्भीर्य यतो मन्युप्रमुखाणां बहिर्विकारानयनविकासाननानुरागाद्याः नोत्पद्यन्ते ६ । स्वकीयवदन्येष्वपि परिज्ञानवितरणालापादिचेष्टा औदार्य ७ । पराधिक्षेपाघमर्षणं तेजः परात्सपत्नान्न तु गुरोः पितृसुहृत्प्रमुखात् ८ । एतादृशो नेता नायकः, ख्यातः प्रणीतः । स च चतुर्विधो यथा गुप्तदर्पः स्थिरो वीरः क्षमी चाप्यविकत्थनः। वृहत्सवो दृढव्रतश्च यः स्यात् १ स धीरोदात्तो यथा रामप्रमुखः १। तथोक्त भव्यः क्षमी स्थिररुचिः सुभगोऽभिमानी । स्त्रीणामतः सु [शु १] भवचा इह नायकः स्यात् ।। १ कलान्वितः सखीशृङ्गारी मृदुनिश्चितश्च यः, स धीरललितो यथा वत्सराजादिः । तथा चाह त्यागी कुलीन: कुशलो रतेषु कल्पः कलावित् तरुणो धनाढ्यः । इति २ [श. ति १.२३] । यो विनयोपशमी स धीरशान्तः माधवचारुचित्तादयः । ३ मायामात्सर्ययुक् शूरः छद्मवांश्च विकत्थनः । स धीरोद्धतो या[जामदग्न्यप्रभृतिकः स्मृतः ॥४ [ ] देवा धीरोद्धता ज्ञेयाः स्युधीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥१ [भा. प्र. ९.१०] धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा । इति चत्वार एवेह नायकाः समुदाहृताः ॥२ [भा. प्र. ९.१०] इति चतुःप्रकारोऽप्यौत्तम्यानुलनेनैंक एव मन्तव्यः ।। ६ ।। अधुनेतस्य भेदान् ब्याचष्टे--- अयं च विबुधैरुक्तोऽनुकूलो दक्षिणः शठः । धृष्टश्चेति चतुर्धा स्यान्नायिकाऽस्य चतुर्विधा ॥७॥ अयमुत्तमनायको विबुधैः सुधीभिरिति, चतुर्विधः उक्तो भणितः । इतीति किम १ अनुकूल: १, दक्षिणः २, शठः ३, धृष्टः ४ च । अस्य नायकस्य नायिका चतुर्विधा चतुभेदा भवेत् , तल्लक्षणानि पुरः प्रदर्शयिष्यन्ते ॥७॥ Page #126 -------------------------------------------------------------------------- ________________ ज्ञानप्रमादिकावृत्तिः त सोऽनुकूला व्यक्तपराङ्गनः ।. का.ति. १.२५१ इतो नायकभेदाल्लक्षयति--- नीलीरागोऽनुकूलः स्यादनन्यरमणीरतः । दक्षिणवान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम् ॥८॥ प्रियं वक्त्यप्रियं तस्याः कुर्वन् यो विकृतः शठः । धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः ॥९॥ नीलोव रागो यस्य, नील्या गुल्या राग इव रागो वा यस्य स तथा । दृढप्रीतिरित्यर्थः । अन्या चासो रमणी च, अन्येषां रमणी वाऽन्यरमणी, तस्यां रतः आसक्तः, न तथाऽनन्यरमणोरतः, परवनिताऽनासक्तश्च यः स्यात् सोऽनुकूलो नायकः कथ्यते । यथा--- अतिरक्ततया नार्यां सदा त्यक्तपराङ्गनः । सीतायां रामवत्सोऽयमनुकलः स्मृतो यथा ॥१॥ [२. ति. १.२५] वक्त्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य च धन्यानामरविन्दसुन्दरदृशां कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथं चेतःपथं दृक्पथं काऽप्यन्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥१ रि. म. ७२] इह कान्तस्य मुहुः स्तुत्याऽऽनुकूल्यं परवनितानासक्तिश्च व्यज्यते ।१। च पुनः, यः, अन्यस्यां चित्तं यस्य सोऽन्यचित्तोऽपि परनितम्बिनीरक्तचेताः अपि, स्वकीयस्त्रियामविकृतः सामोदः, सः द्वयोरपि दाक्षिण्यस्वाभाव्यादक्षिण प्ररूप्यते । यदुक्तं यो गौरवं भयं प्रेम दाक्षिण्यं 4 पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥२ [श. ति. १.२६] मैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रियाः । भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणीव भवती तं वक्ति दोषाविलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥३ शु. ति १] अत्रापरनायिकाक्षिप्तचित्तत्वेन निजरमणीप्रीतिसत्त्वेन दाक्षिण्यं व्यक्तीकृतम् । यस्तस्याः अभ्युपगतनायिकायाः, अप्रियमनिष्टं कुर्वन्, प्रियं चेतोभीष्टं, वक्ति ब्रूते स्वकीयागःगोपनाय, शठ प्रोद्यते । तदुक्तं प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम । मुक्तापराधचेष्टस्तु कुटिलोऽसौ शठो यथा ॥१॥ [ शु. ति. १.२७ ॥ सरलतरले आवां तावद्बहुश्रुतिशालिनौ पुनरिह युवां सत्यं शिष्टं तदत्र कृतासि । प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो(वमुपगते कर्णो प्रष्टुं कुरादृशो दृशौ ॥२।। [ श. ति १] कृतागसीत्यनेन शठत्वं स्फुटम । ३ 22. अ. शे.-२०.८,५, 23, अविरत तया-ला. 24. मूले तु -सदभावम् इति । Page #127 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिषद्धा यो ज्ञातः साक्षात्त्वेनावगतोऽपराधो यस्य सः, ज्ञातापराधोऽपि नितम्बियाऽपमानिनोऽवज्ञातः सम्नविलना होमान् स दृष्टो भवेत् । यदुक्तं-- निःशङ्कः कृतदोषोऽपि विलक्षस्तर्जितोऽपि नो । मिथ्यावागू दृष्टदोषोऽपि धृष्टोऽयं कथितो यथा ॥१॥ [श ति १.२८] जल्पन्त्याः परुषं रुषा यदि बलाच्चुम्बत्यसावाननं गृहूणात्याशु कर करेण बहुशः सन्ताड्यमानोऽपि सन् । आलीनां परतो दधाति शिरसा पादप्रहारं ततो नो जाने सखि साम्प्रतं प्रणयिने कुप्यामि तस्मै कथम् ॥२॥ [शृ. ति. १] यदि बलाच्चुम्बत्य सावाननं इत्यादिवचनेन धाष्टयं प्रकटम् ।३। ग्रन्थान्तरे इमाश्चतस्रोऽप्येकस्य नायकस्यावस्थाः यथा-- सा ते भवतु सुप्रीता यस्याः देव्याः स्तनद्वये । अन्योन्यं कलहायन्ते चत्वारो हरिबाहवः ॥५॥ [ ] इह चतुर्भुजभुजानां कलहेनानुकूलत्वं प्रतीयते, इत्यादि ऊर्जा टीकान्तरतः ॥८-९।। पूर्वनिर्दिष्टायाः नायिकायाश्चत्वारः प्रकाराः, तानाह । अनूढा च स्वकीया च परकीया पणाङ्गना । त्रिवर्गिणः स्वकीया स्यादन्याः केवलकामिनः ॥१०॥ अनूढा कन्या १, स्वकीया २, परकीया ३, पणाङ्गना ४, इति चतस्रोसिविधाः स्युः । तास त्रिवर्गिगो धर्म सामार्थात्मक त्रयसाधकस्य पुंसः स्त्रकीया भवेत् ! यथा श्रीरामचन्द्रस्य जनकतनया। प्रमदाः अन्या अपरास्तिस्रः, केवलं कामयत इत्येवं केवल कामी, तस्य केवलकामर खार्थिनः एव. यथा माधवाविनलादीनां कामकन्दल्यादयः ॥१०॥ प्रथमां लक्षयति - अनुरक्ताऽनुरक्तेन स्वयं वा स्वीकृता भवेत् । साऽनूढेति यथा राज्ञो दुष्यन्तस्य शकुन्तला ॥११॥ अनुरक्तेन स्नेहोदी रतेन नायके नानुरक्ता अनुरत्यापन्नायाः स्वयमात्मना देवनागुरुसाक्ष्यं विना स्वीकृतो अङ्गीकृता स्यात् , भोक्तुभित्यध्याहार्यम् । सा निम्बिनी अनूढा प्रणीयते । यथा-- दुःखयतीति दुःखं, दुःखनतोति बा, दुष्टानि खान्यत्रेति वा । अत्र सुखेऽपि दुःखवटुपचाराह खमसुख यथा स्यात्तथा । तस्य राज्ञो वसुधाधिपस्य 8 शकुन्तलाभिधाना ऋषितनया, तेन किल काननयातेन सा रहःसंपृक्ता (स स्नेहामत्र निरमायि ॥११॥ 25. मूले-'पदिप्रहारान्ततो' इति : 26. अ.शे. २०.२. 27. अ.शे. २०.३. 28. भूपस्य-ला. Page #128 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः द्वितोयां लक्षयति देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका ।" क्षमावत्यतिगम्भीरप्रकृतिः सच्चरित्रभृत् ॥१२॥ या देवतागुरुसाक्ष्येण देवा एव देवताः, साऽस्य देवतेति ज्ञापकात् स्वार्थे तप्रत्ययः । गृणन्ति हिताहितप्राप्तिपरिहारावुपदिशन्तीति गुरवः । ततो देवताश्च गुरवश्च बता गुरवः, तेषां साक्ष्यं तेन उत्तमप्रकालनायकेन स्वीकृता, करे पीडिता, सा स्वीयनायिका स्वामिन्येवानुरक्ता स्वकीया भवेत् । कीदृशी? अमावतो । शुश्रधाशीलसंरक्षणार्जवं विद्यतेऽस्याः सा क्षमावती । अतिगम्भोरा प्रकृतिः स्वभावशे यस्याः सा । तथा सच्छेष्ठं च स्त्रं बिभर्तीति तथा। पतिव्रतानां प्राणेश्वरचित्तानुवृत्तधर्मत्वादिति भात्रः । इयं वयःकौशलाभ्यां मुग्धा १, मध्या २, प्रौढा ३ चेति त्रिविधा । तत्राद्योयाः कोपप्रभूतिकारचेष्टा न भवेयुर्मुग्धत्वात् । उदय [दित ? यौवना मुग्धा लज्जाविदितमन्मथेति लक्षणात् । सुरतेतरकाले स्त्रीणां होरेव भूषणमिति वचनात् । मुग्धा यथा--- हस्ते धूताऽपि शयने विनिवेशिताऽपि कोडे कृताऽपि यतते बहिरेव गन्तुम् । जानीमहे नववधूरथ तस्य वश्या यः पारदं० स्थिरयितुं क्षमते करेण ।।१॥ [र. म. ७ ] दरमुकुलितनेत्रपालि नीवी नियमितबाहुकृतोरुयुग्मबन्धम् । करकलितकुचस्थलं नवोढा स्वपिति समीपमुपेत्य कस्य यूनः ॥२॥ [ र. म. ८] लज्जामन्मथमध्यस्था मध्यमोदितयौवना । मध्या यथा । सागसि प्रेयसि धैर्य वक्रोक्तिः, अधैर्य परुष. वाक् । मध्या यथा--- खापे प्रियाननविलोकनहानिरेव स्वापच्युते 1 प्रियकरग्रहणप्रसङ्गः । इत्थं सरोरुह मुरवो परिचिन्तयन्ती स्वापं विधातुमाप हातुमापे प्रपेदे ॥३ [ र म ९) स्मरमन्दीकृतव्रीडा प्रौढा सम्पूर्णयौवना पतिमाविषयके लकलापकोविदा प्रौढा प्रगल्भेत्युच्यते । अस्यास्तु तिप्रीतिः आनन्दात्सम्मोहः । प्रथमं यथा संस्पृश्य स्तनमाकलय्य वदनं संलिख्य गण्डस्थलीम्। निष्पीड्याधरबिम्बमम्बरमपाकृष्य व्युदस्यालकम् । देवस्याम्बुजिनीपतेः समुदयं जिज्ञासमाने प्रिये बामाक्षी वसताञ्चलैः श्रवणयोर्नीलोत्पलं निड्नुते ।।४।। [र. म. १०] द्वितीयं यथा नखक्षतमुर:म्थलेऽधरदले रदस्य व्रण च्युता बकुलमालिका विगलिता (च) मुक्तावलिः । रतान्तसमये मया सकलमेतदालोकितं स्मृति क्व च रति क्य च (क्व च तवालि शिक्षाविधि ।।५ [र. म. ११] मध्या प्रौढे मानावस्थितौ प्रत्येक त्रिप्रकारे धीराधीराधीराधीरा चेति । मध्यादिप्रकारे धीरादिभेद: स्वकीयाया एव न परकीयायाः । व्यंग्यकोपप्रकाशायाः मध्यायाः धीरायाः उत्प्रासबको(क्त गी29. प्रथमं पाद्वय-अ.शे. ... 30. मूले - पारतं ' इति ।। 31. मूले-'स्वापच्युती ' इति । 32. मूले 'संश्लिष्य कण्ठस्थलं' इति । 33. इदं व. पुस्तके नास्ति। 34. ' स्वकीयायामेव न परकीयायाम्'-पा, Page #129 -------------------------------------------------------------------------- ________________ १०० ज्ञानप्रमोदगणिनिबद्धा य॒जिके भवेताम् । अधीरायाः वाक्पारुष्यं धीराधीरायाश्च वचनरुदिते कोपप्रसादके । प्रौढायास्तु धीराया रतौ[तावौ ?]दास्य, अधीरायान्तु तर्जनताडनादि, धीराधीरायाः रतोताचौ ? दास्यं तर्जनताडनादिकोपस्य प्रकाशकम् । मध्या धीरा यथा कोऽयं द्वारि ? हरिः, प्रयातु विपिनं, शाखामृगस्यात्र कि, कृष्णोऽहं दयिते ! बिभेमि सुतरां कृष्णः पुनर्वानरः । मुग्धेऽहं मधुसूदनः, पिब लतां तामेव पुष्पोत्कटा मित्थं निर्वचनीकृतो दयितयाऽस्फीतो हरिः पातु वः ॥१[सुभाषितावलिः १०४] अ.शे. पृ २७ तथा---- लोलोलिपुजे व्रजतो निकुजे स्फारीबभूवु:58 श्रमवारिधाराः । देहे समीहे भवतोऽभिधातुं 56 धीरं समीरं नलिनीदलेन ॥६ र. म. १२) मध्याऽधीरायाश्च यथा--- तस्ते निशि जागरो, मम पुनर्नेत्राम्बुजे शोणिमा निष्पोतं भवता मधु प्रविततं व्याघर्णितं मे मनः । भ्राम्यद्भुङ्गधने निकुजभवने लब्धं त्वया श्रीफलं पञ्चेषुः पुनरेष मां हुतवहः करैः शरैः कृन्तति ॥७ [र. म. १३] मध्या धीराधीरा यथा कान्तानुराग चतुरोऽसि मनोहरोऽसि नाथोऽसि किच नवयौवनभूषितोऽसि । इत्थं निगद्य सुदृशा वदने प्रियस्य निःश्वस्य बाष्पलुलिता निहिता हगन्ताः ।।८ [र. म. १४) अत्रास्याः सबाष्पत्वं दर्शितम् । प्रौढा त्रिविघा । तत्र प्रौढाधीरा यथा नो तल्पं भजसे न जल्पसि सुधाधाराऽनुकारा गिरो दृस्यातं कुरुषे न वा परिजने क्रोधप्रकाशच्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनं तत्स्यादेव न चेत्पुनः सहचरी कुर्वीत साचिस्मितम् ॥९ [र. म. १५] अत्र 'नो तल्पं भजसे' इत्यनेनोद्भूतकोपाया अपि, धीरत्वेन कोपाकृति गोपयित्वा सुधाधारानुकारा गिर' इत्याधुपचाराः । प्रौढा अधोरा यथा--- प्रतिफलमवलोक्य साऽयमिन्दोः कलायां हरशिरसि परस्यावासमाशङ्कमाना । गिरिशमचलकन्या तर्जयामास कम्पत्प्र पलवलयवल्गत्कान्तिभारं करेण ।।१० [र म. १६] अत्राधीरतया संतर्जनाघातौ स्पष्टौ प्रौढायाः धीराधीरायाः । आनुकूल्यौदासीन्ये यथा तल्पोपान्तमुपेयुपि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फूर्जत्कपोलश्रिया । हस्तन्यस्तकरे पुनमृगशा लाक्षारसक्षालित. पौष्ठीपृष्ठमयूखमांसलरुचो विस्फारिताः दृष्टयः ।।११।। [र. म. १७] 35. मुले-'स्फारा वमूवुः' इति । ___36. मूले-भवतो विधातु ' इति । 37. मूले-'दृवपात'' इति । 38. मूले-'स्त्रीय मिन्दोः' इति । 39. मुले- कान्तिभाजा' इति । Page #130 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः एते धीराधीरादिषड्भेदाः द्विविधाः ज्येष्ठाः कनिष्ठाश्च । परिणीतत्वे सति भर्तुरधिकस्नेहा ज्येष्ठा, परिणीतत्वे सति भर्तुः न्यूनस्नेहा कनिष्ठा । धीरा ज्येष्ढा कनिष्ठा यथा-- एकस्मिन् शयने सरोरुहशोविज्ञाय निद्रा तयोरेका पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् । अन्यस्याः सविध समेत्य निभृतव्यालोलहस्ताङ्गुलि पारसनाचलं चपलयन् स्वापच्युति क्लुप्तवान् ।। [र. म. १८] अधीरा ज्येष्ढाकनिष्ठा यथा--- अन्तःकोपकषायिते प्रियतमे पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदनामेकां समायोजयन् । अर्धोन्मीलितलोचनाचलचमत्काराभिरामाननां स्मेरार्धाधरपल्लवां नववधूमन्यां समालिङ्गति ।।१३ [ र. म. १९] धीराधीरा ज्येष्ठाकनिष्ठा यथा-- धैर्याधैर्यपरिग्रहपहिलयो रेणीहशो. प्रीतये रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान् । एकस्याः कलयन् करे प्रथमतो रत्नं परस्याः प्रियो हस्ताहस्तिमिषात स्पृशन् कुचतटीमानन्दमाविन्दति ।।१४ र. म. २०] एताः द्वादश मुग्धयान्विताः त्रयोदशतद्विधाः । स्वकीया अनूढा कन्या १, परोढा परकीया २, पणाङ्गना वेश्या ३ । एतत्त्रयेण मिलिताः षोडषाऽप्यष्टाभिः - प्रोषितभर्तृका १, खण्डिता २, कलहान्त रेता ३, विपलब्धा ४, उस्का ५, वामकमज्जा ६, स्वाधीनपतिका ७, अभिमारिका च इतोह शाभिधानाभिरवस्थाभिगुणिताः अष्टाविंशत्यधिकशतसंख्याकाः भेदाः भवन्ति । तत्रापि चदोषानुरूपकोपायाऽनुनीनासु प्रसोदति । रज्यते च भृशं नाथे गुणहार्यात्तमेति सा ॥१५ [श, ति. १.७५] दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति । प्रयाति कारणाद्रागं मध्यमा सा मता यथा ।।१६ [श ति. १.९० ] या कुप्यति विना दोषैः स्निह्यत्यनुनयं विना । निर्हेतुकप्रवृत्तिश्च चलचित्तेति साऽधमा ।।१७ [श. ति. १.९१] इत्येवंविधलक्षणलक्षितोत्तमामध्यमाधमात्मकत्रिगुणनाच्चतुरशीत्युत्तरत्रिंशतीविधा: भवेयुः ३८४। इत्येतदर्थाधिकारस्तु शृङ्गारतिलके रसमऊजर्या च सविस्तरं व्याख्यातोऽस्तीति ततोऽयसेयः । एतद् वृत्तौ जिनवर्धन्यां तु त्रयोदशप्रकाराऽपि नायिकाः स्वकीयात्वेनैकैत्र गणिताः । तस्याश्च विशतिरलङ्काराः । तथा · लीला शृङ्गारचेष्टाविशेषो, वाग्वेषचेष्टितः प्रियस्यानुकृतिर्वा १ । वि अमः प्रिय पमोपगमने यः स्थानास नविलोकनेषु विकारः, अकस्माच्च क्रोधस्मित चमत्कारमुखविकूणनं २ । चिच्छित्तिः आभरणविलेपनादीनां कुतश्चित्प्रियापराधादीर्घकालानादरेण 40. मुले-'दोष' इति । Page #131 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा सखोनां यत्नाद्वारणं च ३ । अभिमतवस्तूनामुपप्लुतावपि गर्वादनादरः सापराधस्य च स्त्रक्चन्दनादिना संयमन ताडनं बियोक ४ । सौभाग्यगर्वात् स्मितादीनां सांकय किलकिचतम् ५। प्रियकथासु स्वाङ्गविजन्मणं कर्णकण्डूयनं मोट्टायतं ६ । सुरतसमये गाढपीडने कुचकचाधराद्यादानेऽमातेऽपि संमद । तदुक्तं "केशाधादिग्रहणे माद्यमानस्य मानसे दुःखिते च बाहे. कुप्येद्यत्र कुट्टामतं हि तत्' कुट्टमित ७। मसृणाङ्गविन्यासो ललितम् । भाषणावसरेऽपि व्याजमिषादजल्पनं विहतम् ९ । मदरागहर्षजनितो विपर्यासो विभ्रमः १० । इत्येते दश स्वाभाविकाः । कामकलादिप्रयोगे नि साध्वसत्वं प्रागल्भ्यं १ । अमर्षेाधवस्थास्वपि प्रश्रयः औदार्य २ । क्रोधादिष्वपि वचनादिसामालत्वं माधुर्य ३ । रूपयौवनलावण्यैः पुंभोगाद भवधितैः मन्दा मध्या तीना तनुच्छायापरिपाट्या शोभा ४ । कान्तिः ५ सेव । तोबा दीप्तिः ६ । अचापलाविकथनत्वे धीरत्वं ७ । इत्यमो सप्तायत्नजाः । दाबहावहेलाः । भ्रतारिकादीनां भूयान् विकारों हायः १ । अङ्गस्याल्पो विकारः स्वचित्तवृत्तिर्भाव. २ । तनोभूयिष्ठो विकारो हेला ३ । इत्येवंलक्षणास्त्रयोऽङ्गजाः । अलङ्कारा इत्थमेते विशांत सङ्ख्याका अप्युत्तमनायिकाया एत्र भवेयु., अपरासु रूपकान्तिमतोऽवप्यभावात् । एते शैशवे[s ?]स्फुटिताः, यौवने उद्रिक्ताः नरोक्ष्यन्ते, स्थाविरेऽन्तर्हिताः । नरस्यापि इमे स्युः, तथापि प्रमदानामेवतेऽलङ्कारा इति तन्निष्ठत्वेनेड्यन्ते । पुरुषेषूत्साह एव निखिलोत्तमोऽलङ्कारः ॥१२॥ परकीयां लक्षयति-- परकीयाऽप्यनूढैव वाच्यभेदोऽस्ति चानयोः । स्वयमप्यतिकामैका सख्यैवैका प्रियं वदेत् ॥१३॥ परकीया परनिम्यिन्यपि अनूढेव प्रागुदिताऽपरिणीतकन्यैव भवेत् । परमनयोरनूढापरिणीतकन्ययोर्वाच्यभेदो भाणतव्यांवशेषो वर्तते । यथा---- अनूढाऽपरिणोतेत्र कन्या परकीयाsiप परिणयनादनन्तरमेव सयवा १, विधवा वाऽविधाऽपि केनचिदभ्युपगता २, तदन्या ३ चेनि त्र वधाऽपि परकीया विभेदा । तस्याः सङ्घटनापायमाचष्टे । स्वयं आत्मना, एका काचन अत्याधिक्येन कामः कन्दर्पो यस्याः माऽतिकामा मन्मथोन्मत्ता सती, स्वयं स्वेन, प्रियं चेतः आकूतं, वदेद् बोधयेत् नायकाय । यथा -- " गोष्ठेषु तिष्ठति पतिः बधिरा ननान्दा नेत्रदयर, न च पाटवस्त यातु ।' इत्थं निशम्य तरुणी कुच कुम्भसीम्नि रोमाचकचुकमुचित मानतान ।।१ [र म ३० इतरा एका सख्या सखीवक्त्रेणा भोप्सितं व्यक्तीकुर्वीत । यथा अन्ने अरुई अरइ जुगवंजायाई सा माणइमहं । दोस न सुटय नन्दर एहे तुम्हं तच्छवडियरिउ ||२| 41. 'कीया...अनूदेव' - इद' पा. पुस्तके नाम । ततु अ.शे. २०.४ तृतीय चरणम् । Page #132 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः स्वीयपरकीयनार्योरष्टावस्था भवेयुः । यदाह-.. कुतश्चित्कारणाद्यस्याः पतिर्देशान्तरं गतः । दत्वावधि भृशार्ता सा प्रोषित प्रेयसी यथा ।। [श. म. १.८१ ] उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद्विश्लिष्य द्वल्य प्रपातभयतः प्रोद्यम्य किञ्चित्करौ । द्रारम्तम्भनषण्णगालतिका केनापि पुण्यात्मना मार्गालोकनदत्तवृत्तिरबला तत्कालमार्लािङ्गता ॥२ [श. ति. १] कृतश्चिन्नागतो यस्याः उचिते वासके प्रियः । तदनागमसन्तप्ता खण्डिता सा मता यथा ॥३ [श. ति. ७९ ] सोत्कण्ठं रुदितं सकम्पमसकृद्यातं सबाष्पं चिरं चक्षु दिक्षु निवेशितं सकरणं सख्याः समं जल्पितम् । नागच्छत्युचितेऽपि वासकविधी कान्ते समुद्विग्नया तत्तत्किञ्चिदनुष्ठितं मृगहशा नो यत्र वाचां गतिः ।।४ [श ति. १ निरस्तो मन्युना कान्तो ममन्नपि यया पुनः । दुःस्थिता तं विना साऽभिसन्धिता कथिता यथा ।।५ [ शु. ति. ७७ यत्पादप्रणत: प्रियः परुषया वाचा स निवारितो यत्सख्या न कृतं वचः जडतया यन्मन्युरेको धृतः । पापस्यास्य फलं तदेतदधुना यच्चन्दनेन्दुधुतिप्रालेयाम्बुसमीरपङ्कजविसर्गात्रं मुहुर्दह्यते ॥६ [श ति. १] प्रेष्य दूती स्वयं दत्वा सङ्केतं नागतः प्रियः । यस्यास्तेन विना दुस्था विप्रलब्धा च सा यथा ॥७ [. ति. ७८] यत्सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूती स्वयं । तच्छून्य सुचिरं निषेव्य सुदृशा पश्चाच्च भग्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राजनैरश्रुभिः भूमावक्षरमालिकेव लिखिता दीर्घ रुदन्त्या शनैः ॥८ [ शु. ति. १] उत्था भरति यस्याः वासके* नागतः प्रियः । तस्यानागमने हेतुं चिन्तयत्याकुला यथा ॥९ [श ति. ११७५] कि द्धः प्रियया कयाचिदथवा सख्या ममो "जितः कि वा कारणगौरवं कियपि यन्नाद्यागतो वल्लभः । इन्यालोच्य मृगीदशा करतले संस्थाप्य वक्ताम्बुज दीर्घ नि श्वसितं चिरं च रुदितं क्षिप्ताश्च पुष्पसजः ॥ १० श. ति. १] 42. मूले-'आलियते' इति । 43. मूले - सातिसन्धिा ' इति । मले 'अभिमता' इत्यपि पाठः । . 43. मूले-'संकेत' इति । 44. मूले-'तयो' इति । Page #133 -------------------------------------------------------------------------- ________________ १०४ ज्ञानप्रमोदगणिनिबद्धा भवेद्वासकसज्जाऽसौ सजिताङ्गरतालया । निश्चित्यागमनं भर्तुः द्वारेक्षणपरा यथा ।।११ । शु ति. १.७६ ] दृष्ट्वा दर्पणमण्डले निजवपु षां मनोहारिणी दीपार्चि कपिश च मोहनगृहं त्रस्यत्कुरङ्गीदृशा । एवं नो सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिघक्षयाऽतिललिता द्वारे रगारोपिता ॥ [शु ति. १] यस्या रतिगुणाकृष्टः पतिः पार्श्व न मुञ्चति । विचित्रविभ्रमासक्ता सा स्वाधीनपतियथा ।।१३ [श ति १७४ ] लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रज तिलकमलिके कुर्वन् गात्रा "दुदस्यति कुन्तलान् । इति चटुशतैर्वारंवारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पावं विमुञ्चति वल्लभः ॥१४ [श. ति. १] या निर्लज्जीकृता बाढ मदनेन मदेन च । अभियाति प्रियं माऽभिसारिकेति मता यथा ॥१५॥ [श. ति. १.८०] नो भीतं तडितो दृशा जलमुचां तदर्शनाकाक्षया नो गर्जिणिता भृशं श्रुतिसुख तद्वाचि संचिन्त्य च । धारापातसमुद्भवा न च मता पीडा तदालिङ्गनं वाउछन्त्या दयिताऽभिसारणविधौ तन्व्या परं तत्वरे ॥१६ [श. ति. १] इति ॥१४॥ पणाङ्गनास्वभावमातनुते सामान्यवनिता वेश्या भवेत्कपटपण्डिता । न हि कश्चित्प्रियस्तस्याः दातारं नायकं विना ॥१४॥ गुणवदगुणयोः साधारणत्वाद्वित्तमात्रोपधिकसकलपुरुषाभिलाषा सामान्यवनिता। विशन्त्यस्मिन्नयनमनांसीति विशेषो दारिकाणां निवासः स्थानं वेशो वेश्या गृहेऽपि चेति तालव्यम् तेषु रभसः, तत्र । वेशे वाटे भवा वेश्या; 'दिगादित्वाद्य ' हे. व्या. ६.३.१२४] । वेशेन शोभते इत्येके । कामलेखा भवेत । किंभूता? कपटपण्डिता । कम्पयत्येन कपटम् । कपटकीकटादय इति साधुः। के मूर्ध्नि पटमिवाच्छादकमिति वा । पण्डो जाताऽस्याः, सा पण्डिता । ततस्तत्र पण्डिता कपटपण्डिता कैतवदक्षा । केवलद्रविणलब्धालम्बनेन कृत्रिमप्रणयत्वात् । यथा -- मनस्यन्यद्वचस्यन्यत् क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां ताः कथं सुखहेतवः ।।हे.यो.शा. २.८८] अन्यच्च मांसमिश्रं सुरामिश्रमनेकविटथुम्बितम् । को वेश्यावदनं धुम्बेदुच्छिष्टमिव भोजनम् ।।२ हे. यो. शा. २.८९] 45. मुले-'स्वाधीनपतिका' इति । 46. मूले - गण्डा' इति । 47. भुले. 'तत्परे' इति । 48. अ. शे. २०.५ Page #134 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः कस्मारकृत्रिमप्रणयस्वमित्याचष्टे-हि यस्मात् कारणात्तस्याः दातारं वित्तदायकं विना । तमपहायान्यः कश्चन न प्रियो नाभिमतो, यथा कुष्ठिनोऽपि स्मरसमान् पश्यन्ती धनकाक्षया । तन्वन्ती कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥३ [हे. यो. शा. २.९२] चोलं नीलनिचोलकर्षणविधौ चूडामणि चुम्बने याचिध्ये कुचयोः करार्पणविधौ काञ्ची पुनः काञ्चनीम् । इत्थं चन्द चर्चितैर्मगमदैरङ्गानि संस्कुर्वती तत्कि यन्न मनोरथं वितनुते बारेषु वाराङ्गना ॥४॥१४॥ [र. म. ६९] प्रच्छन्नप्रकाशयोविभागभिधित्सुव्रते सर्वप्रकाशमेवैषा याति नायकमुदता । वाच्यः प्रच्छन्न एवान्यः स्त्रीणां प्रियसमागमः ॥१५॥ एषा गणिका, सर्वप्रकाशमेवेति निश्चितं सकलस्फुटं, नायकं याति नायकं प्रति सर्वप्रकाश यानं गमनं करोतीत्यर्थः । सर्वप्रकाशमित्यादौ क्रियाऽव्ययानां भेदकानि एकत्वेऽपि । क्रियाणामव्ययानां च भेदकानि विशेषणानि क्लीबे स्युः एकत्वेऽपि । तद्यथा-मृदु पचन्ति, शोभनं पचन्ति । बहुवचनेऽपि क्रियाशब्दतद्विशेषणस्यैकत्वमेव । क्रियाविशेषणानां कर्मत्वात कर्मणि द्वितीया । सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्तः, मृदु पचन्ति मृदु पचनं कुर्वन्तीत्यर्थः । तेन मृदादीनां, तद्धितविशेषणानां च कर्मत्वम् । तद्वदिहाप्यवसेयम् । अपरः पुनराचष्टेसर्व धात्वर्थाश्च भवत्यर्थानुगताः भवन्ति, क्रियाकर्तत्वमनुभवन्तीत्यर्थः । पचति देवदत्तः इति देवदत्तप्रयुक्तः पाको भवति; गच्छति गमनं भवति; पठति पाठो भवति । तन्मते प्रथमाः मृदु पचनं यथा भवति तथा पचन्तीत्यर्थः । तद्वदत्रापि सर्वप्रकाशं निखिलव्यक्त, यानं यथा भवति तथैव नायकं यातीत्यर्थः । कीदृशी गणिका ? उद्धता उच्च्छंखला । यद्वा उद्धता नरास्ता भजन्ते । अन्यत्रीणां अपरवनितानां तिसूणां प्रियसमागमः प्रच्छन्नः गुप्त एव वक्तव्यः । नायिकाथाः असूयाकारणं सपत्नी प्रतिनायिका ।।१५।। इदानी वियोगप्रकारान् व्यनक्ति--- पूर्वानुरागमानात्मप्रवासकरुणात्मकः । विप्रलम्भश्चतुर्धा स्यात्पूर्वः पूर्वो ययं गुरुः ॥१६॥ पृणाति पूर्व:, पूर्वति व्याप्नोति वा । अनुररुजनमनुरागः; तदनु स चासावनुरागश्च पूर्वानुरागः ततो द्वन्द्वः । पूर्वानुरागश्च मानात्मा च प्रवासश्च करुणश्च, तथा ते आत्मा यस्य सः पूर्वानुराग मानात्मप्रवामकरुणात्मक । पूर्वानुरागः १, मानात्मा २, प्रवासः ३. क णात्मक ४ इति विप्रलम्भः वियोगश्चतुर्विधो भवेत् । अयं पूर्वः १, प्रथमः २, गुरुर्निबिहः कः ? परमार्थस्तु तार्तीयोकः तार्तीयकाद्वितीयो द्वितीयादाद्यो दुःसहः इति ॥१६॥ 49. कारिकषा अ. शे. २०.११ इत्यनेन प्रायः समाना । १४ Page #135 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा प्रथमं भेदं लक्षयति स्त्रीपुंसयोर्नगालोकादेवोल्लसितरागयोः । ज्ञेयः पूर्वानुरागोऽयमपूर्णस्पृहयोर्दश ॥१७॥ नितम्बिनीपुरुषयोः नूतनावलोकनादेवेत्यवश्यंभावे विकसितस्नेहयो यां अपूर्णा रहा ययो तौ, तयोः अविच्छिन्नसुरताभिकाङ्क्षयोः दशावस्थादयं पूर्वानुरागाभिधानो विप्रलम्भो ज्ञेयो, यथा-- विरम नाथ विमुरुच ममाञ्चलम् शमय दीपमिमं समया सखी । इति नवोढवधूवचसा युवा मुदमगादधिकं सुरतादपि ।।१ [श. ति. १] मध्ये न कृशिमा स्तने न गरिमा देहे न वा कान्तिमा श्रोणौ न प्रथिमा गतौ न जडिमा नेत्रे न वा वक्रिमा । लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा प्राणेशस्य तथापि मज्जति मनो मय्येव, किं कारणम् ॥२ र म. ७०] इहैताभ्यां वृत्ताभ्यां क्रमेण 'शमय दीप' मित्यादिना मनोमय्येव' इत्यनेन च प्रियतमस्य प्रियायाश्च पूर्वानुरागो ज्ञापितः । भ्रातनिकुञ्ज सखि यूषि रसालबन्धो मातस्तमस्विनि पितास्तमिर प्रसोद । पृच्छामि किञ्चिदिति नीरधराभिरामो दामोदरः कथय किन्न समाजगाम । ३ [र. म. ६१] भ्रातरित्यादिमेन प्रमादायाः पूर्वानुरागः । स्वीयाः सन्ति गृहे सरोमहशो यासां विलासक्वणत कारुचीकुण्डलहेमकङ्कणरणत्कारो न विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्तीमपि७३ वल्लभस्य पुरतो दृष्टिर्न मां मुञ्चति ।।४ [र. म ७३] स्वीया इत्यनेन प्रियस्य पूर्वानुरागः । तथाऽवाचि शृङ्गारतिलके --- दम्पत्योर्दर्शनादेव प्ररूढगुरुरागयोः । ज्ञेयः पूर्वानुरागोऽयमप्राप्तौ या दशा यथा ।५ २ २.] इन्दु निन्दति पद्मकन्दकदलीतल्पं न वा मन्यते कर्परं किरति प्रयाति न रति प्रालेयधारागृहे । श्वासैः केवलमेव खेदिततनुर्यातेत्यसौ बालिका यत्तत्कोऽपि युवा धुवं स्मरसुहच्चेतस्यमुष्याः स्थितः ।।६ श. ति. २ पूर्व नारी भवेद्रक्ता पुमान्पश्चात्तदिङ्गितैः । ततः सम्भोगलीलेति स्वभावसुभगा स्थितिः ॥७॥११ श. ति. २२० 50. अ. शे. २०.१२. ___51. मूले-'झणत्कारो' इति । 52. मूले-'भ्राम्यन्ती मम' इत्यपि पाठः। 53. मूले-'परितो' इति । 54. मूढे-'समुत्पन्नानुरागयोः' इत्यपि पाठः । 55, मूले-'ध्यायत्यसो' इति पाठः । Page #136 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकात्तिः द्वितीयभेदलक्षणं विवृणूते मानोऽन्यवनितासङ्गादाविकृतिरुच्यते । प्रवासः परदेशस्थे प्रिये विरहसम्भवः ॥१८॥ भर्तुरन्थनितासङ्गात् अपरवानताप्रसङ्गात् नाय कायाः ईय॑याऽसूयया विकृतिरवार्वा ?Jङ्मुखत्वादि, धवस्य वा आरामावगणनादिना विकृतिः । समानविप्रलम्भो यथाअनालोच्य प्रेमपारणतमनाहत्य,56 सुहदम्त्वया कान्ते 'मानः किमिति सरले सम्प्रति कृतः । समाकृष्टा होते प्रलयदहने भासुराशखाः स्वहस्तेनाङ्गाराः कि मदमधुनारण्यरुदितः ॥१[अ.श.८.०] काचिन्नाायका सखीदत्तोपालम्भैः कान्ते मानग्रहमुत्सृष्टवती । यथा विरहविषमः कामा वामस्ततुं कुरुते तनुं दिवसगणनादक्षश्चायं व्यपेतघृणो यमः । त्वमाप च वशोमानव्याधेर्विचिन्तय नाथ हे किललयमृदुर्जीवत्येवं कथं प्रमदाजनः ॥२ [अ. श.६७ अत्र का चदूती प्रणयापमानितं नायकं सम्बोधयति स्म । शृङ्गारश्चात्र विप्रलम्भः । यदुक्तं-- विप्रलम्भस्तु विश्लेषो रूढविश्रम्भयोर्द्विधा । मानप्रवासभेदेन मानोऽपि प्रणयेययोः ॥२ [ ] तत्र प्रणयमानः स्यात्कोपावेशितया द्वयोः । स्त्रोणामोर्ध्याकृतो मानः स्यादन्याङ्गिनि प्रिये ॥२ [भा. प्र. ४.४] मानवती यथा--- प्रियापराधसूचिका चेष्टा मानः, स च त्रिविधो लघुर्मध्यमो गुरुश्च । अपरस्त्रीदर्शादिजन्मा लघुः १, गोत्रस्ख नादिजन्मा मध्यमः २, अन्यस्त्रीसङ्गमजन्मा गुरुः ३ । अन्यथासिद्धकुतूहलादिनापनेयो लघुः । अन्यथासिद्धवादशपथाद्यपनेयो मध्यमः । चरणपतना द्यपनेयो गुरुः । अपरस्त्रीदर्शा दजन्मा यथा स्वेदाम्बुभिः कवचन पिच्छलमङ्गभूमौ शातोदरि क्वचन कण्टकितं चकास्ति । अन्यां विलोकयति भूपय ते प्रियेऽपि मानं क्व दास्यति पदं तव तन्न विमः ॥१ [र म. ३६] गोत्रस्खलनादिजन्मा यथा-- यद्गोत्रस्खलनं तत्र भ्रमो यदि न मन्यसे । रोमालियालिसंस्पर्श० शपथं तन्वि कारय ।।२ [र. म. ३७) 56. प्रेम्णः परिणति- इतीदं शतके । 58 दहने भासुर-इतीद शतके । 60 तनूकुमते इतादं शतके । 62 जावदेवं-- ईतीदं शतके । 61. मूले . समेतत । इत्यपि पाटः । 66. मूले ...व्याल पिथं ' इति । 57. स्त्वयाकाण्डे-इतीदं शतके । 59. तदलमधु-इतीदं शतके । 61. वशगो-इतीदं शतके । 63. चम्पना-पा. 65. मुले-- भाषयति पियेऽपि' इत्यपि पाठः । Page #137 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिषदा अपराङ्गनासङ्गमजन्मा यथा दयितस्य निरीक्ष्य भालदेशं चरणालक्तकपिजरं। सपत्न्याः । सुदृशो नयनाम्बुजस्य भासः श्रुतिमुक्ताः शिखरोपमाः बभूवुः ॥३ (र.म.३८] यदुक्त स्नेहं विना भयं न स्यान्मन्मथो नेय॑या विना । तस्मान्मानप्रकारोऽयं द्वयोः प्रीतिविवर्धनः69 ॥४ [शु ति. २.५३] दृष्ट्वा चन्द्रमसं मनोभववधूकेलिक्रियाकन्दुकं प्रोन्मीलन्नवमालतीपरिमलं चाघ्राय मानौषधम् । दीपार्चिः कपिशां च चित्रवलभीमालोक्य लोलशा मानिन्या चटुमात्रिकेण रमणे मानो मनाग्मन्दितः ।।५।२ शु. ति २] तृतीयं लक्षयति प्रिये रमणे, प्रमदाजने वा, देशान्तरस्थे यो विरहस्य विप्रयोगस्य, संभव उद्भवः बिरह सम्भवो भवेत् , सः प्रवासः प्रणीयते । तथोक्त शृङ्गारतिलककारेण परदेशं व्रजेद्यत्र कुतश्चित्कारणाप्रियः । स प्रवास इति ख्यातः कष्टावस्थो द्वयोरपि ॥६ [श. ति. २.५७] यथा कामं कर्णकटुः कृतोऽतिमधुर. केकारवः केकिनां मेघाश्चामृतवर्षिणोऽपि विहिताः प्रायो विषस्यन्दिनः । उन्मीलन्नवकन्दलावलिरसौ सप्यौप्यशय्यायते'० तत्कि यद्विपरीतमद्य न कृतं तस्याः वियोगेन मे ।।७ [शु ति. २] इह प्रियतमस्य व्यक्तो विप्रयोगः । निःश्वासैः सह साम्प्रतं सखि गताः वृद्धि परी रात्रयः साधु लोचनवारिणा विगमित' 1 तत्प्राकृतं मे सुखम् । प्राणाशा तनुतामुपैति च मुहुर्ननं तनुस्पर्द्धया कन्दर्पः परमेकमेव विजयी याते च कान्ते स्थितः ।।८ [श. ति. २] किं तत्र नास्ति रजनी किं वा चन्द्रो न किन्तु सोऽप्यरुचिः । येन सखि वल्लभामपि न स्मरति स मां विदेशरुचिः ।।९ [शु. ति २] इह दयितायाः कन्दर्पः परमेक एव विजयी विदेशरुचि रित्यादिभिः प्रवासो बोधितः ३ । 67. मूले-'पिङ्गलं' इति परिमलव्याख्या याम् । 69. भूले -' प्रीतिप्रकाशकः' इत्यपि पाठः। 71. मले-'विगलितं ' इति । 73. मूले-' चन्द्रो न सुष्टुरुचिः' इत्यपि पाठः । 68. मूले- नयनस्य कोणभास:' इति । 70. — सह्योऽव्यसह्यायते' इति गूले । 72. मुले-'यत्प्राक्तन' इति । 72. मुले-'यन्त्र Page #138 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः तुर्यभेदमावेदयति स्यादेकतरपञ्चत्वे दम्पत्योरनुरक्तयोः । रागारः करुणाख्योऽयं वृत्तवर्णन एव सः ॥१९॥ अनुरक्तयोरन्योन्यं आन्तरप्रीत्यन्वितचेतसोः दम्पत्योः जायापत्योः अनुरक्तयोः, एकतरस्य पञ्चत्वे देहस्तावत्पञ्चभूतारब्धनिधनत्वे, तस्य पञ्चानामभावः पृथक्त्वं पञ्चत्वम् । प्रत्येक स्वांशसंक्रमात्तस्मिन्नाशेऽन्यतरस्य भर्तुः कलत्रस्य वा विरहोऽयं करुणाहयः शृङ्गारो जायेत । परं सवृत्तवर्णने आचारदृढत्वप्रवेदने कृत्यवानित्यध्याहार्यम् । तदुक्त यत्रकस्मिन्विपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रलपेत्प्रेम्णा करुणोऽसौ मतो यथा ।। [श. ति. २.६०] म्लानो मुक्ताश्रुरुद्विग्नः श्रान्ताङ्गो' । नष्टचेतनः । सचिन्तो दैन्यभावोऽस्मि' नैवंप्रायो जनो भवेत् ॥१ [शू, ति. २.६१] अत्र प्रियतमस्य करुणविप्रयोगः । वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजतिङ्गैः स्तनमण्डलं भुजलतोल्लासो लतामण्डपैः । सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा सर्वैर्निष्करुणैर्हता ध्रुवमहो देवेन नैकेन मे ॥२ [शु ति. २] इयती सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् ।। मूर्छा हरामि सा तव गतपुण्या नयनसलिलेन ॥३ [श. ति. २] इह नायिकायाः देवेन नैकेन मे मूछौं हरामीत्यादिभिराचारदार्यम् । स्त्रीपुंसयोर्भवेदेष सापेक्षः सङ्गमे पुनः । शृङ्गारवचनप्रायः करुणः स्यात्स चान्यथा ॥४ [श. ति. २.६५ ] एवं विप्रलम्भचतुष्टये । प्रेयसी रमणपरतया दृष्टान्तद्वितयं प्रदर्शितम् । अयं संयोगवियोगप्रच्छन्न. प्रकाशप्रभृतिकः प्रकारः । शुङ्गारो निश्चितनायकनिष्ठत्वेनैव भणितः । वृत्ते नाट्ये चेयं मम भार्या, ममेदं धनं, मां प्रति स्नेहात्कटाक्षक्षेपा इत्यादि सम्बन्धेनैव पात्राभिनीयमानतत्तद्वेषगतिवागादिनिरीक्षण - श्रुत्यनुभवलक्षणैर्विभावानुभावादिभिः सामान्येन प्रतीतेरभिख्यातः । पार्षद्यानां वासनारूपेण स्थितः स्थायी रतिनामानुभूयमानतैकस्वरूपो विभावादिस्मृतिमर्यादोऽलौकिकचमत्कृतिविधायकत्वेन केवलसातस्वरूप एव शृङ्गारः । तदुक्तं अमृतमेव हि सज्जनमानवो वितथमित्थमुवाच कविर्जनः । विरचयेदमृतं रसितं सुखं श्रुतविलोकित एव हि सज्जनः ॥१ [ 74. प्रथमपादत्रयं-अ. शे. २०.१४ 76. मुले - दैन्यभागस्मिन् ' इति । 75. मूले-' स्रस्ताङ्गो' इति पाठः । 77. मूले -' साक्षेपः' इत्यपि पाठः । Page #139 -------------------------------------------------------------------------- ________________ ११: सङ्गादृतेऽपि श्रोतॄणां सुखमित्याह क्षुषा द्राक्षा दुग्धं मुग्धं सुधा मुधा । विगोष्ठीरसा तु शर्करा ककरायते ॥ इति २ [ ] अस्मिन् रसे त्रशितो भावानामान्तर्गताः[गन्तर्गतता ] । शङ्काऽसूयाभयग्लानिव्याधिचिन्तास्मृतिधृत्योत्सुक्यविस्मयहर्षव्रो डोन्मादम विषाद जडतानिद्राऽवहित्याचापलमतय इत्येते भावाः सामान्यतः शृङ्गार व्यभिचारिणः प्रयोक्तव्याः ||१९|| इति शृङ्गाररसः १ । इदानी वीररसं निदर्शयति- उत्साहात्मा भवेद्वीरः त्रिधा धर्माजिदानतः । arraise भवेत्सर्वैः श्लाध्यैरधिगतो गुणैः ||२०|| : उत्साहः प्रगल्भता आत्मा स्थायी यस्य सः उत्साहात्मा । उत्साह स्थायी सपत्नगतान्यायामूढपरिणामविशेषप्रतापपराक्रमाधिक्षेपप्रभृतयो विभावाः, दाद यधोरत्वगाम्भीर्योदार्यादिमा अनुभावाः । उद्यतश्चेह वीरे अमर्पप्रतिवर्गवितमतिधृतिको बासूया संहर्षावेगरोमहर्षणगर्वमदोग्रताभावा व्यभिचारिणो ज्ञेयाः इत्येतादृशो वीररसः स्यात् । सः त्रिविधः । कुतः ? धर्मा जन्तुरक्षणात्मकचाजि: संगर, दानमुत्स. र्जनं च तत्तथा । तस्मादिति तसिप्रत्यये धर्माजिदानतः धर्मवोरा मेघरथनृपादयो यथा - आद्योत्पत्तिकणेतरक्षणविधा संजातकीर्त्यच्चय तथा स्वर्गे नाकि नदीतटेऽनवरतं गायन्ति देवाङ्गनाः । श्रोतुं लक्ष्ममिषा श्रितः किमु विधुं तन्नादरागी मृगः सश्रीपञ्चमचक्रवर्ति जिन यो | वो ? ] दद्यात्सुखं नित्यशः || १ [ } इह पापतरक्षणाय प्राग्भवशान्तिजोवस्य स्वकोयतनोरपि निरीहत्वमुदितम् । अन्यच्च लोकोक्तं यथा मधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके सर्वभूताभयप्रदः ||२ | ज्ञानप्रमोदगाणनिबद्धा ] अयि विहङ्ग वराककपोनकं विसृज वेहि धृतिं मम मेदसा । शिबिरहं भवता विदितो न किं सकलसत्त्वसमुद्धरणे क्षमः ||३ | ति. ३) रणवीराः रावणरामचन्द्राद्याः । यथा— यत्रैरावततीव्रदन्त मुसलैरेरण्डकाण्डायितम् as विकीर्णतितिनामार्णालनालायितम् । 78. ३, ४ अ. शे. २०,२१ 8 मद्रक्षस्य वलम्ब्य किञ्चिदधुना तद्विस्मृतं वज्रिणा युद्धं यद्यवलम्बते स तु पुनः सज्जोऽस्म्यहं रावण: ।। ३ [ ति ३ ] विजेतव्या लङ्का चरणतरणीयो जलनिधिः विपक्ष: पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्याजौ रामः सकलमबधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥४ [ ] Page #140 -------------------------------------------------------------------------- ________________ वानप्रमोदिकावृत्तिः १११ एतत्काव्यद्वयेनानयोर्वीररसाधिक्यकथनम् । दानवीराः श्रीमदाम्रभविक्रमबलिप्रभृतयो यथा द्वात्रिंशद्रम्भलक्षा भृगुपुरवसतेः सुव्रतस्याहतोऽग्रे कुर्वन् मं[मांगल्यदीपं ससुरनरवरश्रेणिभिः स्तूयमानः । योऽदादर्थिव्रजस्य त्रिजगदधिपतेः सद्गुणोत्कीर्तनायां स श्रीमानाम्रभट्टो जगति विजयते दानशौण्डामयायी ॥५ । अत्र दानवीरत्वं व्यक्तम ।। मुषितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोषेण । बलिरथितदोऽस्मि यतो न याचितः किञ्चिदप्यधिकम् ।।६ [शू. ति. ३] अत्रातिदानवीरत्वं स्फुटम् । इमं नायकमावेदयति । अस्मिन् सवीरे सर्वैः अलाधनीयः धैर्यगाम्भीर्य प्रमुखर्गुणैरधिगतो ज्ञातो व्याप्तो वा नायकः स्यात् । धीरोद्वतो व्यसनातो, लुब्धः तद्बोधकारकः प्रतिनायको दुर्योधनादिः २ इति वीररसः २ । इतर्हि करुणमभिधत्ते शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने । वैवर्ण्यमोहनिर्वेदप्रलापाथूणि कीर्तयेत् ॥२१॥ शोकात् स्थायिभावादिष्टविरहानीप्सितसंयोगादिविभावरुत्तिष्ठतीति शोकोत्थः करुणाभिधानो रसो ज्ञातव्यः । तत्र तस्मिन् शोके भूपातरोदनदैवोपालम्भप्रभृतीननुभावान् वैवर्ण्यमोहनिर्वेदप्रलापा. श्रुदैन्यचिन्ताग्लानि जडतामृतिव्याध्याभिरव्यान् व्यभिचारिणः कीर्तयेद्वर्ण येत , बुध इति शेषः । यदुक्त शोकात्मा करुणो ज्ञेयः प्रियमृत्योर्धनक्षयात् । तत्रेत्थं नायको देव हतः स्यात् दुःखभाजनम् ॥१ [शु. ति. ३.५] यथा- भर्ता सङ्गर एव मृत्युवसति प्राप्तः ममं बान्धवैः यूनां काममियं दुनोति च मनो वैधव्यभावाद्वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥१ [श. ति.३) भूपातो देवनिन्दा च रोदनं दीननिःस्वनः । शरीरताडनं मोहो वैवयं चात्र जायते ॥ श. ति. ३.६] इत्यनेन शोकात्मनि करणेऽनुभावकथनम् । क्व चाम्भोघेर्जन्म क्व च वपुरिदं कुन्दधवलं क्व चावासस्थानं पुनरहह विष्णोः करतले । क्व नीचानामास्ये परिणतिरियं चम्बनविधा वितीवोच्चः शखः करुणकरुणं रोदित्यनदिनम [ ] सोत्कण्ठं संदितं सकम्पमसक्दध्यातं सबाष्पं चिरं . चक्षु दिक्षु निवेशितं सकरुणं सख्याः ममं जल्पितम् । नागच्छत्युचितेऽपि वासविधौ कान्ते समुद्विग्नया तत्तत्किञ्चिदुदीरितं मृगदृशा नो यत्र वाचां गतिः ॥३॥२१॥ [ ] इति करुणरसः ।। 79. मले-'सुखितोऽसि' इति । 80. अ.शे. २.१८, चतुर्थे चरणे तत्र वर्णयेत' इति पाठः। Page #141 -------------------------------------------------------------------------- ________________ ११२ अथ हास्यरसं व्यञ्जयति- हासमूलः समाख्यातो हास्यनामा रसो बुधैः । चेष्टाङ्गवेषवैचित्र्याद्वाच्यो हास्यस्य सम्भवः ॥ २२४॥ 81 हासो मूलं स्थायी यस्य स तथा हास्यनामा रसो बुधैर्विद्वद्भिः समाख्यातो भणितः । एतज्जननं ब्रूते । चेष्टा इतरगतिवचनानुकाराद्याः । अङ्गवेषवैकृत्यं नटनशीर्षजकर्तन गुप्तावयवाविर्भावनादिः । ततो द्वन्द्वः- चेष्टाश्वाङ्ग च वेषश्च चेष्टाङ्गवेष, तस्य वैकृत्यं तथा । तत्र चेष्टा हिताहितप्राप्तिपरिहारार्था स्पन्दनमात्रं वा यथासम्भवं योज्या । अङ्गवैकृत्यं अभिप्रायानुरूपक्रियाविष्करणभृकुटि मुखरागादित्वम् । वेषवैकृत्यं सीमन्तिनीरूपान्तरपरिग्रहवैकृत्यं वा व्याख्येयम् । तस्माद्विभावाद्वास्यरसस्य उद्भवः सम्भवः, वाच्या वक्तव्यः ||२२|| अमुष्यानुभावानावेदयति ज्ञानप्रमोदगणिनिबद्धा कपोलाक्षिकृतोल्लासो भिन्नौष्ठः स महात्मनाम् । विदीर्णास्यश्च मध्यानामधमानां स शब्दक्रः ||२३|| " केन जलेन पूर्यते इति कपोले, कपोले चाक्षिणी च तथा । तत्र कृतः उल्लासो येन सः कपोलाक्षिकृतोल्लासः गल्लस्थलचक्षुः विहितविकासः । उपलक्षणा दोष्ठस्पन्दनानन रागकरतालप्रमुखा अनुभावाः अस्मिंश्च । श्रमचपलतानिद्रास्वप्नग्लानिशङ्काऽसूयाऽवहित्थाख्याः व्यभिचारिणो मन्तव्याः । स हास्यरसस्त्रिविधः - स्मितं १, विहसितं २ अपहसितं ३, चेति । तत्र महात्मनां प्रधानस्त्रीपुंसानां अभिन्नष्ठोऽस्फुटितौष्ठपुटः गण्डस्थलविकासमात्रम् । स्मिङ ईषत् हसने क्तप्रत्यये स्मितं भवेत् । ईषद्विकसितैर्गण्डैः कटाक्षै सौष्ठवान्वितैः । अलक्षितद्विजद्वारं स्मितमिच्छन्ति सूरयः || १ [ ना शा. ६.६५ ] प्रायः समानं द्वितीयं च पुनः मध्यमानाम् । विदीर्णं विवृत्तं, आस्यं वक्त्रं येन सः विदीर्णास्यः । किंचिद् दृश्यदशनो नात्युचैर्नात्यल्पहासो विहसितं - आकुञ्चितकपोलाक्षं सरवनं मधुरं तथा । प्रस्तावोत्थं सास्यरागमाहुर्विहसितं बुधाः || १** तृतीयमधमानां निकृष्टजनानां सशब्दः सबाष्पलोचनः निष्कारणको धुतरकन्धशाखः स्कन्धे सकरा घातच अपहसितम् । अयमभिप्रायः - हसन्तमन्यं निरीक्ष्यात्मना विभावप्रभृतीनानवलोकयन्नपि मनुओ इसति । यथा - [अ] लदाडिमरसास्वादः समीपस्थमानववदने सरसार्द्रतां विधते, संक्रमणभवो हास्य इव । कश्चन गाम्भीर्यादहः सन्न विलोक्यते । परं विभावादिसम्बन्धे अन्तर्हासो भवेदेवेत्येदं पर्यम् । तथा चाह 82 अ. शे. २०.१६ 81. चोद्भवः - सिंहदेवगणवृत्त । 83. भ. शे. २०.१७ 84. ना. शा. ६.६८ अमेन प्रायः समाम: । Page #142 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः हास्यरसाधिकारं सोदाहरणं शृङ्गारतिलककार: विकृताङ्गवचःकृत्यवेषेभ्यो जायते रसः । हास्योऽपि हासमूलात्मा पात्रत्रयगतो यथा ॥१ [श. ति. ३.१} किकिचद्विकसितैर्गण्डैः किञ्चिद्विस्फारितेक्षणैः । किञ्चिहलक्ष्यद्विजः सोऽयमुत्तमानां भवेद्यथा ।।२।। {शु. ति ३.२) पाणौ कङ्कणमुत्फणः फणिपतिर्ने क्षलत्पावकं । कण्ठः कुण्ठितकालकूट कुटिलो वस्त्रं गजेन्द्राजिनम् । गौरोलोचनलोभनाय सुभगो वेषो वरस्येति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः ॥११३ [श. ति. ३] मध्यमानां भवत्येष विवृताननपङ्कजः ।। नीचानां निपतद्बाष्पः श्रूयमाणध्वनिर्यथा ।। [श. ति. ३.३] मुग्धे त्वं सुभगेन वेत्सि मदनव्यापारमद्यापि यन् । नूनं ते जलजैषिणाऽयमलिना दष्टो88 न भोऽधरः । सख्येत्थं हसितं वधू प्रति तथा सानन्दमाविर्भवद् वक्रान्तन्नवसी88धुगन्धरसिकैर्भङ्गैर्यथा धावितम् ॥५।२ [श. ति. ३] त्यक्त्वा गुजफलानि मौक्तिकमयी भूषा स्तनेष्वाहितो स्त्रीण कष्टमिदं कृतं सरसिज कर्णे न बर्हिच्छदम् । . इत्थं नाथ तवारिधाम्नि शबरैरालोक्य चित्रस्थिति बाष्पार्टीकृतलोचनैः स्फुटरवं तारैः स्फुट हस्यते ॥६॥३ [श. त. ३] अस्मिन् सखि कराधातनैत्रोल्लासाङ्गवर्तनम । नासा कपोलविस्पन्दो मुखरागश्च जायते ॥७ [श. ति. ३.४] सर्वत्रेह हास्यं प्रकटम् ॥२३॥ इति हास्यरसः ४॥ मम्प्रत्यद्भुतरसं वितनुते---- विस्मयात्मादभुतो ज्ञेयः स चासम्भाव्यवस्तुनः । दर्शनाच्छ्रवणाद्वापि प्राणीनामुपजायते ॥२४॥ विस्मयश्चित्रमात्मा स्थायी यस्य सः विस्मयात्माऽद्भुतरसो विद्वद्भिरवसेयः । स च दिव्यसुरया. नेन्द्रजालानाविलकर्मसमीहितलब्धिप्रमुखस्यासम्भाव्यस्य दुष्प्रापस्य वस्तुनः पदार्थस्य दर्शनाद्वाऽथवा श्रवणादित्यनेन दर्शनश्रवणरूपविभावादपि भि[भिन्नक्रमे चेतनावदनभृतामुपजायते सम्पद्यते ॥२४॥ 85. मूले - उबलत्पावकं ' इति । 86. मूले- 'दृष्टो' इति । 87. मूले- 'सख्येवं' इति । 88. मूले- 'गत' इति 89. मूले- दारैः समं' इति । 90. अ. शे. २.२५ Page #143 -------------------------------------------------------------------------- ________________ ११४ ज्ञानप्रमोदगणिनिबद्धा एतस्यानुभावान् व्याजयति तत्र नेत्रविकासः स्यात् पुलकः स्वेदः एव च । निष्पन्दनेत्रता साधुसाधुवाक् गद्गदा च गीः ॥२५॥1 तत्र तस्मिन्नद्भुतरसे नेत्रविकासः स्यात् । पुलको रोमाञ्च, स्वेदः प्रस्वेद एवेति निश्चयेन, च पुनः, निष्पन्दनेत्रता निनिमेषता; साधुसाध्विति वाग्वाणी, गद्गदा अव्यक्ता गोश्चेत्यनुभावाः जायन्ते। लक्षणतो हर्षाश्रुप्रसादवितरणादिमा अपि आवेगजडतामोहहर्षणविस्मयस्मृत्याहूवयाः व्यभिचारिणोऽस्मिन्मन्तव्याः । दमनकतरुशाखालम्बि जम्बीरयुग्मं विकचकमलकोषे दाडिमीबीजपङ्क्तिः । तुहिनकिरणबिम्बे खजरीटप्रचारः त्रितयमिदमपूर्व देव ! दृष्टं मयाऽद्य ॥१ [ ] अत्राद्भुतत्वं स्पष्टम् । यदुक्तं विस्मयात्माऽद्भुतो शेयो रसो रसविचक्षणः । मायेन्द्रजालदिव्यस्त्रीविपिनायुद्भवो यथा ॥२ [श. ति. ३.१६ ] सत्यं त्वया हृता हंस वनितानामियं गतिः । भ्रमन्येतास्तथाऽप्येतदिन्द्रजालमिव प्रिये ॥३ [ शु. ति. ३] इत्यद्भुतम् ।। नराधिप ! तव कीर्तिर्धवलयत्यपि जगन्ति । रक्तीकरोति सुहृदो मलिनयति च वैरिवदनानि ।।४ [ ] गद्गदः साधुवादश्च खेदः पुलकवेपथुः । दृष्टर्निश्चलतारत्वं विकासश्चात्र जायते ॥५।।२५।। | शु. ति. ३.१७ ] इत्यद्भुतरस: ५। भयानकं निरूपयति भयानको भवेद्भीतिप्रकृति धोरवस्तुतः । स च प्रायेण वनितानीचबालेषु शस्यते ॥२६॥ भौतिभयं, प्रकृतिः स्थायिभावतया यस्य सः तथा भयानकनामा रलो जायेत । कस्मात् ? घोरवस्तुतः । राक्षसप्रभृत्यवलोकनविकृतध्वनिश्रवणशून्यसदमारण्यध्वान्ताद्यरूपविभावात् । चः समुच्चये । सः भयानकः प्रायेण; वनिताश्च नीचाश्च बालाश्च तथा तेषु वनितानीचबालेषु प्रमदानीचजनशिशुष, शस्यते ईड्यते, नैसर्गिकस्य तस्य तस्मिन्नेव सद्भावात् । एतत्रितयोदाहरणानि यथा--- प्रणयकलहसंगान्मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपद्मानतोऽपि । नवजलधरगर्जीतयाऽसौ कयाचित् त्रुटिततरलहारं सस्वजे प्राणनाथः ।।५ [श ति.३] कम्पोपरुद्धसर्वाङ्गगलत्स्वेदाम्बुबिन्दुभिः । त्वदारन्धैर्महीपाल वैरिभिर्वनितायितम् ॥६ [. ति. ३] श्रुत्वा तूर्यनिनादं द्वारे भयचलितललितबाहुलतः । धन्यस्य लगति कण्ठे मुग्धशिशु लिधूसरितः ।।७ [श ति. ३] 91. अ.शे. २०,२६. तत्र चतुर्थे चरणे-'साधुवादास्तथा च गी:', 'साधुवादस्त या मत', 'साधुवादास्तथा मता' इति पाठाः' । 92. अ. शे. २०-२२ तुर्थे चरणे 'शस्यते' इत्यस्य स्थाने 'दृश्यते' इति पाठः । Page #144 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः तदुक्तं-- भयानको भयस्थायोभावोऽसौ जायते रसः । शब्दादिविगतपौढिर्बालस्त्रीनीचनायकः ||८ [श. ति. ३.१२) उत्तमास्तु निर्भयत्वेऽपि गुरुनृपतिप्रभृतिभ्यो भीति प्रकाशयन्तो नितरामुत्तमाः भवेयुः । प्रख्यापिते हि साध्वसे गुरुर्विनयवन्तं वेत्ति पाणिकम्पनादिचेष्टया । न नीचस्वभावमेनं कलयति ।। ३ दरवत् कृतकं रत्यापि गणिकादौ घ:ते, परं तदुक्तौ न किमपि प्रयोजनम् । गुरुभूपालाद्या अपि परप्रसत्तये कृतकं रोषाद्य व्यक्तीकुर्वन्ति ।।२६।। एतस्यानुभावव्यभिचारिणो निवेदयति दिगालोकास्यशोषाङ्गकम्पगद्गदसम्भ्रमाः। त्रासवैवर्ण्यमोहाश्च वर्ण्यन्ते विबुधैरिह ॥२७॥" दिश आलोक्यन्तेऽस्मिन्निति दिगालोको हरिदवलोकनम् । शोषणं शाष; अस्यत्यवर्णमास्यं, अस्यतेऽस्मिन्नित्यमरटीकायामास्यमाननं, तस्य शोषः आस्यशोषः । अनन्त्येकदेशत्वमङ्गानि शरीरावयवरूपाणि पाणिहृदयचरणादीनि । तेषां कम्पोऽङ्गकम्पः, गद्गदः अव्यक्तवचनं, सम्भ्रमः प्रमदविहितोत्सुक्यम् । ततो द्वन्द्वः दिगालोकश्च आस्यशोषश्च, अङ्गकम्पश्च, गद्गदश्च, सम्भ्रमश्च तथा तत्प्रभृतयोऽनुभावाः । च पुनः, सन्त्रासमृतिवैवर्ण्यमोहा व्यभिचारिणोऽत्र विबुधैर्वर्ण्यन्ते व्याख्यायन्ते । तथोक्तमनुभावस्वरूपं -- वेवयं गद्गदत्रासौ हस्तपादादिकम्पनम् । स्वेदास्यशोषदिक्प्रेक्षासम्भ्रमश्चात्र जायते ।।९।२७॥ [ श. ति. ३.१३ ] इति भयानकरस. ६ । एतहि रौद्ररसं प्रणिगदति-- क्रोधात्मको भवेद्रौद्रः क्रोधश्चारिपराभवात् । भीष्मवृत्तिर्भवेदुग्रः सामर्षस्तत्र नायकः ॥२८॥ क्रोधो मन्युरात्मा स्थायीभावो यस्य म क्रोधासको रौद्राभिधानो रसः स्यात् । च पुनः, क्रोधः जनपदव नेतापहर गजातविद्याजुगुप्सनरोषाधरिपराभवरूपविभावात् प्रादुर्भतो भवेत् । अस्योदाहरणानि यैः प्राणापहृतिः कृता मम पितुः क्षुद्रेर्मुधा क्षत्रियः रामोऽहं रमणोविहाय बलवान्नि शेषमेषां हठात् । भास्वत्प्रौढ कुठारकोटिघटनाकाण्डत्रुटस्कन्धरा स्त्रोतोऽन्तः श्रुतिविशोणितभरैः कुर्या क्रुधो निवृतिम् ।।१ श. ति. ३] शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफल: स्फारस्फूजितकान्तिकल्पितबृहत्चचच्चतुष्कार्चितम् । कुद्धोद्भासिनवीरधोरणिरणत् खड्गाप्रमुग्रावह युद्धं सिद्धवधूगृहीतसुभर्ट जातं तथा दुर्धरम् ॥२ [श ति. ३] 93. कम्पन्ति-व 9 अ. शे २ . २३ इत्यन या सह कारिकपा प्रायः समाना । 9; कापा शे २.१. इ-या या सह समाना । Page #145 -------------------------------------------------------------------------- ________________ ११६ दत्वा धैर्यभुजङ्गमूर्ध्नि चरणावुल्लक्ष्य लज्जानदीमङ्गीकृत्य घनान्धकारपटलं तव्या न दृष्टः प्रियः । सन्तापाकुलया तया च परितः पाथोधरे गर्जति क्रोधाकान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ योजिते || ३ | J उदाहरणेषु रौद्रत्वं प्रकम् । तत्र तस्मिन् रौद्रे, भीष्मा भयानका, वृत्तिः व्यापारो यस्य सः भीमवृत्तिः सामर्थः स प्रतिचिकीर्षारूपः । उच समत्राये, उच्यति कुधा समवैति इत्युप्रः । शुद्रादयइति स्क्रू गत्वं च । दारुणकर्म विधायकत्वादुच्छृंखलो नायकः स्यात् ||२८|| अस्यानुभावव्यभिचारिणो निरूपयति-स्वांसाघातस्वरांसास्त्रोत्क्षेपभ्रुकुटयस्तथा । अतिजनाक्षेपो दलनं चोपवते ||२९|| अस्मिन् रौद्ररसे अध्यति परं सः अस्यते भारेणांसः, आहननमाघातः, स्त्रश्वासासश्च स्वांसम तस्य तस्मिन्वा घातः स्त्रांसाघातः स्वकीय स्कन्धप्रहारः । शंसनं शंसा, स्वस्य शंसा स्त्रशंसा निजार्थवादः । अस्यतेऽस्त्रमायुधं, अस्यन्ते बाणा अनेनेति वा, अस्त्रं शरासनम् । उत्क्षेपणमुत्क्षेप, तस्योत्क्षेपोऽस्त्रोत्क्षेपः । अवः कुटनं कुटिलीकरणं, भ्रुकुटिः, तदनुद्वन्द्वः । स्वांसाघातश्च स्वशंसा च, अस्त्रोत्क्षेपश्च, भृकुटिश्च स्वांसोघातस्वरांसाऽस्त्रोत्क्षेप भृकुट योऽनुभावाः । उपलक्षणतोऽपरेऽपि चक्षुरागदशना घरग्रहणरक्ता कृष्ट्यादिमाः स्युः । तथा शत्रु लोकाक्षे पोऽरिविनाशनं चो[ चा]नुक्तसमुच्चयार्थे हर्षासूयागर्वात्साह - मदचापल्योपतानषेवे गाभिवानाः व्यभिचारिणः उपवर्ण्यन्ते । यदाह क्रोधात्मको भवेद्रोद्रः प्रतिशत्रु ममर्षतः ] रक्षःप्रायो भवेत्तत्र नायकोऽत्युप्रविग्रहः || १ [ शु. ति. ३.७ ] मुखरागायुधोत्क्षेपः स्वेदकण्ठाधरग्रहः । शक्तिशंसापराचा तो भृकुटिश्चात्र जायते ||२|| [. ति. ३.८ ] इति रौद्ररसः । इदानों बीभत्सरसं व्यनक्ति बीभत्सः स्याज्जुगुप्सातः सोऽहृद्यश्रवणेक्षणात् । निष्ठीवनास्यभङ्गादि स्यादत्र महतां न च ||३०||" बीभत्साह्वय रसो जुगुप्सालक्षणः स्थायिभावाद्भवेत् । सा जुगुप्सा वान्तित्रगपूर्तिकोटप्रभृत्य सुन्दरपदार्थश्रुतिनिरीक्षण विभावात्प्रादुर्भवति । यदाह सोदाहरणं - जुगुप्साप्रकृतिज्ञेयो बीभत्सोऽहृद्यदर्शनात् । श्रवणात्कीर्तनाद्वापि पूत्यादेर्विषयाद्यथा ॥१ [. ति. ३.१४ | लुठत्कृमिकलेवरं स्त्रवदसृग्वशावासितं विकीर्णशबसन्ततिप्रसरदुमगन्धान्वितम् ॥२ भ्रमत्प्रचुरपत्रिकं त्रिकविवृत्तनृत्यक्रियम् । ratnamantri परिबभौ परेताजिरम् ||३ शि. निश 97. अ. शे. २०.२४. 96. अ.शे. २०.२० ज्ञानप्रमोद गणिनिबद्धा Page #146 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः यकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता बहीरम्याः स्रियश्चर्मप्रसेविकाः ॥४ [ ! क्वचिद्वीणावाचे क्वचिदपि हहाहेति रुदितं क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः । क्वचिद्रम्या रामा क्वचिदपि गलकृष्ठिनिवहो न जाने संसारः किममृतमयः कि विषमयः ॥५ [भर्तृ. वै. श.] अस्मिन् बीभत्से निष्ठीवनं धूत्कृतिः आस्यभको लपनमोटन, ते आदौ यस्य तन्निष्ठीवनास्यभङ्गादिः । आदिशब्देन वपुः सङ्कोचनगढपथोल्लासनासाविकूगनपिधानप्रमुखमप्यनुभावत्वेनावसेयं भवेत् । अपस्मारविषादभयरोगमतिमदोन्मादाख्याः व्यभिचारिणच इमेऽत्र मन्तव्याः । च पुनः, महतां महापुरुषाणां अनुभावव्यभिचारिणो न भवेयुः । यदुक्तमनुभावस्वरूप नासाप्रच्छादनं वक्त्रकूणनं मात्रसंवृत्तिः । निष्ठोवनादि चात्रस्यादुद्वेशाज्जायते रसः ॥३०॥ [शु ति. ३.१५] इति बीभत्सरसः । साम्प्रतं शान्तरसं प्रतिपादयति.. सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः । रागद्वेषपरित्यागात् सम्यगज्ञानस्य चोद्भवः ॥३१॥8 भवभीरुत्ववैराग्यासारतादिमयं सम्यगनानम् । ततो विभावात्समुत्थानं समुद्भवो यस्य स तथा तादृशः शान्तनामा रसो भवेत । किंलक्षण:? निःस्पृहो निराकाङ्क्षो नायको यस्य सः निःस्पृहनायकः। 'च' शब्द. स्वगतानेकभेदद्योतकः । एतस्मात् रागद्वेषपरिक्षयात् स्थायिनः समत्वरूपादस्य सम्यग. ज्ञानस्य चोद्भवः प्रादुर्भावः स्यात् । अत्र नियनप्रमुखा अनुभावाः श्रुतिस्मृतिमतिप्रभृतयः व्यभि चारिणश्च स्वतो ज्ञातव्याः । यदुक्तं -- सम्यग्ज्ञानोद्भवः शान्त. समत्वात्सर्वजन्तुषु । गतेच्छो नायकस्तत्र तमोरागपरिक्षयात् ॥१ [श ति. ३.१८] धनमहरहदत स्वीयं यथार्थितमर्थिने कृतमरिकुलं नारोशेष स्वखड्गविजाम्भतैः । प्रणयिनि जने रागोद्रिक्त रतिविहिता चिरं किमपरमतः कर्तव्यं नस्तनावपि नादरः ।।२ [शू, ति. ३] इहानुभावानाह निरालम्ब मनो यत्र बाढभात्मनि तिष्ठति । सुखे नेच्छा तथा दुःखे नोद्वेगस्तत्र जायते ॥३० [शु ति. ३.१९] विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगनदनिर्मग्नः सर्वत्र समतां श्रयेत् ।।४ [हे. यो. शा. ७.५) शत्रौ मित्रे तृणे स्त्रैण स्वणे ऽश्मांन मणी मृदि । मोक्षे भवे भविष्यामि निविशेषमतिः कदा ॥५ [हे.यो.शा. ३.१४५] 98. अ. शे. २०.२७. 99. मूले- ऽव्युगो नात्र जायते' इति। Page #147 -------------------------------------------------------------------------- ________________ ११८ ज्ञानप्रमोदगणिनिबद्धा अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्वेषमलक्षयः ॥६ हे. यो शा. ४.५०] प्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्याम्नरस्तीव्रतपसा जन्मकोटिभिः ।।७ [हे यो. ज्ञा ४.५१] . भवारण्यं भीमं तनुग्रहमिदं छिद्रबहुलं बली कालचौरो नियतमसिता मोहरजनी । गृहीत्वा ज्ञानासिं तरति फलकं शीलकवचं समाधानं कृत्वा स्थिरतरदृशो जागृतजनाः ।।८ [ ] यदा जो चन्दणेण बाहुं अ लिम्प इ वासिणा वि तच्छेइ । संधुगइ जो य निदइ महरिसिणो तत्थ समभावा ।।९। । पहरिज्जंतो दुज्जोहणेण तह पंडवेहिं धुव्वतो समसतमित्तभावो दमदंतमहारिसो जयओ ||१० इह शान्तरसो व्यक्त एव ॥३१।। इति शान्तरसः ५ । अधुना वृत्तकर्ता समर्थयति - दोपैरुज्झितमाश्रितं गुणगणेश्चेतश्चमत्कारिणं नानाऽलङ्कृतिभिः परीतमभितो रोत्या स्फुरन्त्या सताम् । तेस्तैस्तन्मयतां गतं नवरसैराकल्पकालं कवि स्त्रष्टारो घटयन्तु काव्यपुरु सारस्वतध्यायिनः ॥३२॥ सरस्वती देवताऽस्य तस्य । तस्या अयं वा । 'तस्येदं' इत्यण [हे. व्या ६.३ १६०] । सारस्वतः, तं सारस्वतम् । सरस्वत्यधिष्ठिततया मन्त्रविशेष ध्यायन्तीत्येवंशीलाः सारस्वतध्यायिनः कविस्रष्टारः । कविं परमपण्डितं सृजन्तीति कविस्रष्टारः कविरूपविधातारः । काव्यपुरुषं तद्धर्म्यसाधाद्रचयन्तु निर्मापयन्वित्यन्वयः। किंविशिष्टं काव्य पुरुषम् ? दोषैरनर्थक प्रमुखरुज्झितं परास्तम् । पुनः किंभूतम् ? औदार्यप्रभृतिभिर्गुणगणराश्रितं समन्वितम् । तथा नानालङक ताभर्ध्वन्यात्मकाभिश्चित्रादिाभरभ्युच्चयरूपजात्युपमाप्रभृतिभिश्च । चेतश्चमकरोतीत्येवंशीलश्चेतश्चमत्कारी । तं मनश्चमत्कृतिविधायकम् । केपाम् ? सतां सत्पुरुषाणाम् । पुनः किलक्षणम् ? स्फुरत्या स्फूर्ति विदधत्या रोत्या गौडीयादिमया । लाटी हास्यरसे प्रयोगनिपुणैः रीतिः प्रबन्धैः कृता पाञ्चाली करुणे भयानकरसे शान्ते रसे मागधो । गौडी वीररसे च रौद्रजरसे वत्सोभदेशोद्भवा बीभत्साद्भुतयोर्विदर्भविषया शृङ्गारभूते रसे ॥१ [ इत्यादि शास्त्रान्तरोक्तलक्षणयाऽभितः सामस्स्येन, पर्येति परीतं परिवेष्ठितम् । पुरुषपक्षे मतां रीत्या सदाचारेण स्वघोचितमार्गेण परीतम् । तस्तैग्रंथमानवविख्यातैः शृङ्गारप्रमुखैनवरसैस्तन्मयताम् । इहाभिव्याप्ती मयद. तेन तदभिव्याप्ततां तद्वाच्यत्वमिति यावद्गगतं प्राप्तम् । कल्पान्तकालमामर्यादोकृत्या कल्पकालं प्रलयावधीत्यर्थः। इह सारस्वताध्यायिन इति ग्रन्थावसानविसर्जनोयावरीकन दोपविधायकम, Page #148 -------------------------------------------------------------------------- ________________ ११९ ज्ञानप्रमोदिकात्तिः ध्वनेरेव श्रेयोरूपत्वात । देवताक्षेमादिवाचकवनीनां समस्तानामनिन्दनीयत्वाच्चाक्षरन्यासतो गणतोऽपि वा । किंचोक्तविशेषणशब्दोऽयं शास्त्रान्ते मङ्गलार्थकः । यथाह भगवान्भाष्यकार:--- मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते, वीरपुरुषाण्यायुष्मत्पुरूपाणि च भवन्ति । अध्येतारश्च वक्तारः म्युरिति ।।३२।। इति बृहत्खरतरगच्छे भट्टारकप्रभुश्रीजिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पहानु क्रमसंजातश्रीमद्वाचनाचायरत्नधीरगणिप्रवरविनेयवाचनाचार्यज्ञानप्रमोदगणिविनिर्मितायां वाग्भट्टालङ्कारवृत्तौ फचमः परिच्छेदः ५।। श्रीरस्तु ।। व्याख्यातमस्मिन् यदसङ्गतं तत् ग्रन्थे विशोध्यं विबुधैर्महद्भिः । मयि प्रसद्य ह्रयपरस्य दोषगुणामलज्ञानविधो पटिष्टैः ॥१ विधाय टीका यदि मां सुपुण्यं समर्जितं वाङ्मयकाहितेन । सिद्धिं लभन्तामचिरेण सम्यग् भव्या विधूताखिलकर्मसङ्गाः ।।२ चन्द्रकुलविपुलवियदिन्द मुख्य उद्योतनाभिधः सूरिः । आसीत्तत्पट्टाधिपगणभृच्छीवर्धमानगुरुः ॥३ तत्पत्पिा?]द पद्माहर्मणिरभूज्जिनेश्वर सुज्ञानसूरिवरः । खरतरगणस्य समहिमकारी जिनचन्द्रसूरिश्च ।।४ श्री अभयदेवसूरिनबाङ्गवृत्त्युत्करस्य निर्माता । श्रीजिनवल्लभसूरियुगाद्वरो जनदत्तगुरुः ।।५ पट्टानुक्रमभूता जिनादुदयराजभद्रसूरीशाः । श्रीजिनपूर्वश्चन्द्रः समुद्रहंसौ जिनालक्ष्म्यौ ॥६ श्रीजिनामाणिक्यगुरुयुगप्रधानजिनचन्द्रमुनिनाथः । यगवरजिनमिहाहवः खरतरगच्छश्रिये चासीत ||७ तत्पट्टोदयभूधरारुणवरो भव्याम्बुजोद्बोधकः । प्रोद्यनलीजिनराजसूरिगुणभृद् भट्टारकोच्चीपतिः । अल्पीगः पदिनां प्रसन्ननयनस्तूच्चेः पदारोपको बोहित्थान्वयशेग्वरो विजयतां स्फूर्जप्रतापावलिः ।।८ सूरिश्रीजिनसागरपरिवृत जिनराजविजयिनि सुराज्ये । प्रथमोदितजिनराजगुरुः धृतभुवनरत्नसूरिपदः ।।९ तदीयपत्करवपार्वणेन्दुः साधुप्रभुः सागरचन्द्रसूरिः । संविग्नशिघ्यावदिलब्धरेखा तन्नामधेयोऽभवदुच्चशाखा ॥१० तत्पट्टपर्वाचलचण्डधामा बभौ च धर्मादिमरत्नसूरिः । सद्धर्मरत्नाकर इत्युदयो बुद्धया गुरुर्वर्जयतीव लध्या ।।११ तदीयशिष्यः समयापारगः पुण्यश्रियां वल्लभ इत्यतोऽभवत् । श्रीमानुपाध्याय ५ पुण्यवल्लभो यथार्थनामा वृषरत्नसेवधिः ॥१२ Page #149 -------------------------------------------------------------------------- ________________ १२० ततो बभौ वाचकमौलिरत्नं धीमान्दयाधमंगणिर्दयालुः । दम्भूच्छ्रीशिवधर्मनामा सद्बाचनाचार्य गुणाद्भुतो वै ॥ १३ इष्ट तदीयौ हि विनेयमुख्यौ श्रीहर्षहंसाभिघरत्नवीरौ । वादोभवृन्दोद्धततारसिंहौ स्फुरद्गशेयौ गुणरत्नगेहौ ॥१४ जिताः समुद्राः गुरुभिर्मदीयैः ज्ञानं ददभिस्त्रिदशैरलभ्यम् । यहीयमानं सततं मुनिभ्यः प्रवर्धते चैत्र करोति मुक्तिम् ॥१५ तिरस्कृता स्वप्नमणिद्रुमाद्याऽनुभाववाराः प्रकटप्रभावाः । प्रकाशितच्छात्र सुबुद्धिवित्ता जीयासुरिद्धा गुरुतुष्टपादाः ||१६ श्रीमद्वाचकधुर्याऽनल्पधियां रत्नधीरसुगुरुणाम् । टीका मया प्रसादाद्विहिता ग्रन्थानुसारेण ॥१२७ संवद्विक्रमनृपतो विधुव सुरसशशिभिरङ्किते वर्षे । ज्ञानप्रमोदवाचकगणिभिरियं रचिता वृत्तिः ॥ १८ श्रीपतिसाहिपुङ्गवसिलेमसाहौ प्रवर्तमानेऽत्र । राज्ये नवकोपतेः श्रीगजसिंहस्य भूपस्य ॥ १९ चन्द्रार्कौ गगने यावद्यावत्पृथ्वी सभूधरा । वाग्भटालङ्कृतेर्वृत्तिर्जीयाजज्ञानप्रमोदिका ॥२० वृद्धो मदीयशिष्यो गणिगणगुणनन्दनः सनन्दिजयः । गुणनन्दन गणिरलिखत् प्रथमादर्श प्रयत्नेन ॥२१ संवत् १६८१ वर्षे श्रीमद्बृहत्खरतरगच्छे भट्टारकश्री जिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पट्टानुक्रमसंजातरीहडगोत्रशृङ्गारश्रीमद्भाचनाचार्य रत्नधीरगविरविनेयानां वाचकज्ञानप्रमोदगणिभिर्विरचिता वाग्भटालङ्कारवृत्तिः समाप्ता । श्रेगे दिशन्तु || ज्ञानप्रमोद गणिनिबद्धा स्फुटं त्रीणि सहस्त्राणि श्लोकानां त्रिशतानि च । ग्रन्थमानमिदं ज्ञेयमत्र वृत्तौ सुनिशितम् ॥ १ संवत् १८४३ वर्षे ज्येष्ठशुक्लप्रतिपदितिथौ रविवारे लिखितेयं वृत्तिर्वाग्भटालङ्कारस्य गुणचन्द्र र्षिगाठ नहेतवे । श्रमकरवरान्तरा ॥ श्रीरस्तु | पंजाबीगुरुश्री प्रेमविजयजीना शिष्य मुनिमानवि जयजिहेतवे । Page #150 -------------------------------------------------------------------------- ________________ Appendix 1 SOME IMPORTANT VRTTIS ON VÄGBHATALANKARA (a) Tika by Simbadevagani The ţikā by Simhadevagani is perhaps the earliest commentary on the work of Vägbhata, though the writer gives no information about bimself in bis commentary. The colophons do not mention anything and even at the end there is no reforonce to the biographical details of the commentator. The description of the tika available with the B.O.R.I. gives no details. The work of Vagbhata with the ţika of Simbadevagaņi is published atleast thrice. One such publication is No. 48 in the Kavyamala Series (1936). The work is odited by Kedaranatha Sastri. The commentary on the first three chapters is fairly detailed and also analytical, while it is almost an Avacari in the fourth and the fifth chapters, particularly so after the treatment of the 267121s. Actually the commentator could have contributed something positive in his yıka on the last two chapters that deal with very important topics like Alankkra and Rasa. But unfortunately he has not done so. His scholarship and deep grasp of the subject exhibit themselves in the first three chapters in which all problems commented upon and discussed give a systematic and fairly detailed exposition which is illustrated by suitable other examples. The tkx is anayitical though not critical. The value of the commentary on the first three chapters can be evidenced also from the fact that our commentator borrows some examples from here; in a few cases he even adopts the interpretation of Simbadevagani. One more trait of the work of Simbadevagani is that he makes no exhibition of his knowledge; be quotes very few sutras from grammatical works and rarely quotes from the Kofas and other śastras. In all this, Jnanapramodagaại differs from him. One more fact is that he names and defines three unknown and rarely used metres 151872 4.23; 31 (4.24, 25) and agafas (4.30). His treatment of figures of word and sense in the fourth chapter is just routino, too simple, without parallel definitions from other Ācāryas or illustrations from poets. However, at places he explains the definitions and illustrations in the Karikas precisely to state where exactly the 181269 of a particular figure lies. After the treatment of the 16106198, the tikā reads almost like an Avacarı as we noted above. To go a step fuither, at places he gives only in prose order the words of the As in 4.67, 4.93, 4.100, 4.103, 4.122 etc. Page #151 -------------------------------------------------------------------------- ________________ १२२ ज्ञानप्रमोदगणिनिवद्धा Karikas, with some synonyms.? In a few rare cases no explanation is given. 8 The treatment here is therefore neither critical or analytical as with our author. Same is the story of the commentary on the very important chapter ol Rasa. Some Karikas are explained in a few details. Otherwise, the commentary here reads almost like an Avac üri as noted above. The treatment is neither critical por analyti. cal as with Jnānaprap odagani. There are no parallel definitions and illustrations in which our author is rich. Comparisons of figures are not gived and do explanation is given about the figures not accepted by Vagthata. Again, Simbadevagani does not fill up the missing links and topics as our author ably does. Thus, even though the commentary is, on the whole simple, it is not scholarly or original in the most important chapters of Alankara and Rasa. The value of the tika is limited though it is popular, (b) Tika by Jinsvardhanasari As I could not procure the printed ka by Jinavardhanasari, I consulted the ms. No. 7961 at the L. D Institute. It is complete and a ms. that scoms to be fairly old, It is ravaged by being moth-eaten and torn at the ends in almost all folios. However, the writing is very much legible, though these are black spots at so many places on the folios. It is a ms. in 21 folios, with folios 1 and 21 on one side; Colophons give name of the author. The author knows his work as #1 and states that he composes it for those who seek entrance in the work of Vāgbhata for the first time. In the two mangala verses that he has given, he salutes Sri Adinatha and then his teacher. The colophon of the first Pariccheda clarifies that he belongs to the pain and is a pupil in the line of the renowned Jinarajasūri; probably he is his direct pupil. Thus, it is clear that faaagaafi and 3199#12for belong to the same 17853 and line of preceptors. It is also clear that fackagfi is the predecessor. It may be added that he is also known as fails TARETKI in some mss The author gives in the çıkā, only other words and synonyms of the words used in the Karikās of Vagbhaga. It is thus very brief and hardly scholarly. It is almost an Avac@ri. Io his comments on a few Karikas, he writes at the commencement, a small sentence to explain the content of the Karika. At a few other places the autbor poses questions about the matter that follows in the Karikā. He hardly quotes from grammatical or other works, much less from Śástras and he is not interested in giving parallel quotations or illustrations as sometimes Simhadev agani does and constantly almost as Jnānapramodagani has done. There is absolutely no 2 As in 4:71, 73, 86. 90, 92, 99, 102, 105, 110, 112, 115, 121, 125, 136 and 145. 3 As in 4.127. 133 4 To illustrate-54, 14, 20, 22, 31 etc. He is also known as tagfe as also as faaahhiaaft in some m3s, Page #152 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः १२३ originality or any specified methodology in the author's comments in the treatment. of Alankaras and Rasa as we have in the Vrtti of Jnanapramodagani. The tika seems to have the limited purpose of explaining the work of Vagbhaça to pupils. In Vol. 12 of the Catalogue of BORI, on P. 321-23, a detailed description of वाग्मटालङ्कारटीका by जिनवर्धनसूरि is given. Here we have one interesting fact to note. The colophon at the end of the fifth Pariccheda runs as follows: इति श्रीखरतरगच्छे श्रीजिनराजसूरिपदटे श्रीजिनवर्धमानसूरिविरचितायां वाग्मटालङ्कारटीकायां quan: 8 sài: Đ#1: |||| Then follow 39 sutras of 1. All these sutras define 39 figures of word and sense. The source of these sutras is a matter of research. The question remains whether Vagbhata actually wrote a sutra work or whether the writer of the tika composed these sutras on the basis of the work of Vägbhata. Then follow some nine verses on Riti etc., and some are found in so ne mss. of the Vrtti by Sithhadeva ani. The ms. in question is written in V.S. 1610, A word may, in the end, be added about the number of verses in the text of the Vagbhatlahkara accepted by Jinavardhansaari. The number runs as follows: First Pariccheda Second Third Fourth Fifth 9. " Total...... 256 One Karika less in the first is .. etc. Two Kärikäs are less in the 4th, though the two Karikas on Riti are included and it ends with a ...... 26 29 17 152 32 (c) Balvabodha' by Merusundara Upadhyaya One very interesting and an original commentary, Vetti as it is called, is by Merusundara Upadhyaya. The Vrtti was written in 1535 A.D. and just one ms. of the Vetti, written in the same year is available in the Library of the Maharaja of Jaipur. The ms. is thus the 1 and no other ms. of the work was available till it was edited by Dr. Bhogilal Sandesara and published by the Gujarati Department of the M.S. University, Baroda, in 1975. This is a rare feature of of the ms. Page #153 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगपिमिक्दा Another very interesting feature of the commentary is that it is written in Sanskrit and old Gujarati at the same time. Every Sanskrit sentence is followed by a liberal explanation in old Gujarati. This is a unique feature. Yet one more feature of the work is that it is written by an author who wrote • Balāvabodha' Vịttis on as many as 14 works and is therefore popularly known as Balavabodhkára'. Of these, two Vịttis are on Sanskrit works on poetics, the other one besides this being on “Vidagdhamukhamandana' of Dharmadasagani, a Buddhist writer. Old Gujarati can boast of only two "Bālavabodha' Vịttis on works of poetics and both are by Merusundara. The author calls himself a 'Gapi'; he is also known as 'Vacaka' and 'Upadhyāya' and these two seem to be his titles. The Vștti As the Vpiti is named, it is meant for the study of those who are not deep in the subject of poetics and who are expected to be given primary acquaintance and knowledge of Sanskrit poetics. Probably the 'Bālāvabodha' was written by the author during the course of instruction to his pupils, In almost all the verses, be they definitions and doctrines or illustrations, the author first of all gives the pur. port in Sanskrit and then extracts the principal clause. He then proceeds to explain it in Sanskrit and old Gujarati and then goes on to add other words and phrases and explains these in the same style. He thus covers up the analysis and explanation of each verse, first in Sanskrit and then in old Gujarati. This is a novel feature indeed and very often his Gujarati explanation is simpler and more detailed. This method of writing is followed throughout the work. With this method, the commentator successfully and clearly explains all verses to his pupils. Here also, one interesting feature is that he is more detailed in the explanation of the illustrative verses. It is natural that with tbis purpose and method, the Vștti is not expected to be highly scholarly like those of Jpānapramoda gapi, Kşemahamsagani, Simhadevagani, Bhattacarya etc. It yet serves its purpose fully and so well. At times however, the author scales higher heights of scholarship.8 Very often he is scholarly in his analysis of the illustrative verses. It is not surprising that he does not quote parallel defininitions from works on poetics or from Sanskrit poetry. It is also seen that he quotes from no work on grammar or any other Sastra or Kofa. However, just at eight places,' he bas quoted Sanskrit verses to make his point clear, though without acknowledgement. It should, however, be noted that this "Balávabodha' is not just an *Avacūri' that would normally give only other words. The present Vștti is simple in explanation, clear in analysis and always to the point. The Vetti is thus interesting in its own way. 5 As in the Kärikäs 1.2, 1.5, 1.14, 16, 2.14,4,22, 4,47 and 5.3. 6 As in the illustrative verses 22.1, 2.28, 3.15, 4.10, 4.12, 4,30 aad 4.61 7 Eight places are 1.2, 1.16, 2.7, 2.14, 2,26, 2,28, 4.49 and 5,3. Page #154 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः (d) Commentary by Jivananda Vidyasagara. The author does not give any title to this commentary. But it is a learned, original commentary by a scholar of repute. We have consulted it in its fourth edition in which the tīkā is revised by his two illustrious scholar-sons. He must naturally have read atleast some of the vșttis, in ms. form in his days, yet, his own tikā is absollutely original both in content and style. The following traits of the ţikā should be noted : (1) The author, in case of most of the Karikas, gives the prose-order first and then critically analyses each in full details. He gives optional explanations of word as also part of or fult Kārikās as and when necessary. He also gives now and then an explanation in brief of the purpose of the Karikās. At places he gives the purport of the Karika at the end. (2) He makes free use of parallel quotations from most of the reputed writers on Sanskrit poetics from Bhāmaha to Jagannatha. He quotes Visvanatha and Jaganoatba in particular. He also gives so many parallel illustrations from the vast ocean of Sanskrit poetry. (3) The author at places quotes grammatical sutras from Paņini, unlike Jpānapra modagani who quotes profusely from Hemacandca. Vidyasāgara quotes profusely from Kosas of Amara, Vigva, Medinikoşa etc. He also makes use of his knowledge of Nyāya and other sästras at a few places. All this shows that he does not make any conscious exhibition of his knowledge and scholarship; he is very discriminative. Every quotation is a must and for enlightenment. (4) His explanation, exposition and analysis of all Alankāras is precise exact and full, though we rarely comu across comparison and contrast of one Alankāra with another as in Joãnapramodagaņi. He does not explaio, as the latter does, the absence of so many figures of sease in Vägbhafa. In his treatment of Alankāras again, he does not attain the scholastic heights and depths of our Vettikara. At a few places in his comments, be brings the definition and illustration together. But in this also, he is not uniform. The author is, at places, bold in his views which he gives at length. This happeas particularly in his treatment of Dosas, as in 2.6, 2.11, 2.16, 2.25 etc. as also in his treatment of Rasa, as in 6.2, 6.5, 6,8, 6,9, 6.14, 6,18. 6.20 etc. In his treatment of these two topics, be elaborates on Vagbhața and fills up the gaps that he finds in him. Actually, the tika is particularly remarkable in these two topics. He makes six Paricchedas out of five, by making the fifth from the last 3 Karikās in the 4th dealing ia Riti, However, he does not explain why he does this, nor does he give his authority for doing so. Page #155 -------------------------------------------------------------------------- ________________ १२६ ज्ञानप्रमोदगणिनिबद्धा It seems that he has consulted mss. of Vagbbatalankara, not available to us. He consequently gives some readings not found in our 4 mss. However, these readings do not make any vital or glaring change in the interpretation. He has not mentioned his sources though he explains variant readings at 14 places in the tikā. He writes his comments thus with scrupulous care and traditional scholarship. His great care is also found besides the above, in the Sanskrit version of all the eight Prakrit Karikās given by Vágbhata, in the mention of metre in each Kārikā and so on. Page #156 -------------------------------------------------------------------------- ________________ Index 1 VĀGBHATĀLANKĀRA ४४९ ३.५६ ४.१३३ ४.१०९ ४ २८ ४७८ ३. ४.६९ ४.७९ ४८१ ४.७६ ४.९९ ४.८२ ५.७५ ४.९५ ४.७१ ५.२० अचमत्कारिता वा स्यात् अणहिल्लपाटलं पुरं अतत्परतया यत्र अदुष्टमेव तस्कीत्य अदोषावपि शब्दार्थों अधरं मुखेन नयनेन रुचि अधीत्य शास्त्राण्यभियोगयोगा अनध्ययनविद्वांसो अनर्थकं श्रुतिकटु अन्वयख्यापनं यत्र अनारतं गुरूपान्ते अनुपात्ताविवादीनां अनुरक्तानुरक्तेन अनुल्लसन्त्यां नव्यार्थ अनूदा च स्वकीया च अपक्रम भवेद्यश्च अपभ्रंशस्तु यच्छुद्ध अप्रस्तुत शंसा स्यात् अमरनगरस्मेराक्षीणां अयं च विबुधैरक्तो अर्थेन येनातिचमत्करोति अलं कलशृङ्गार अस्मित्नपारमंसार अस्त्वन्तु पौरुषगुणात् अन्तर्गतव्यालफणामणोनां आगम्यतां सखे गाढ आदत्ते सह यशसा भादिमध्यान्तवत्येक आनन्दमुल्लासयतः समन्तात् आपाते हि विरुद्धत्वं १.२० ५.१. २.२२ ४.८८ आस्तनेत्तधोरणि आलोकनं च वचनं च आसन्नदेवा न रराज राजि इच्छन्ति येण कित्ति इति दोषविषनिषेक इदमेतदिदं वेति इन्द्रः स एष यदि कि इन्द्रेण कि यदि स उक्तसिद्धयर्थमन्यार्थ उक्तियत्र प्रतीतिर्वा उच्यते वक्तुमिष्टस्य उत्प्रेक्षाथान्तरन्यासः उत्साहात्मा भवेद्वारः उपमानेन साहश्य उपमेय' समीकतु" उरसि विशदहार एकत्र पात्र स्वकलत्रबक्त्रं एका यत्र वस्तूना एकस्वाभिधेयस्य औदार्य समता कान्ति: ककाकुकङ्ककेकाङ्क कपोलाक्षिकृतोल्लासो कलेव चन्द्रस्य कलङ्कमुक्त क्व वसन्ति श्रियो नित्यं कल्पना काचिदौचित्यात कान्तारभूमौ पिककामिनीनां कारणान्तरसम्पत्तिः कि केशपाशः प्रतिपक्षलक्ष्म्या: किमैभं ग्लाध्यमाख्याति क्रियापदविहीनं यत् ४.२१ ४.२९ १.१६ ४१२ ५.२३ ४.१८ ४.१४६ ४८५ ४.११४ १.११ ४.१२९ ४१४७ ४.९० ४.१११ ४.८० ४१४८ २.२३ ४.१३० ४.१२२ Page #157 -------------------------------------------------------------------------- ________________ १२८ ज्ञानप्रमोदगणिनिबद्धा ४.६७ ४.१३१ ४.११० ४.१०४ १.२२ ४.५४ ४२० ४.१७ ४.१३ ४.४३ ४.११९ ४.११५ ४.२३ ४.१५३ ४.४२ ४.९ ४.४४ ४.२५ ४.१२३ ४.१३४ १.२३ ३.१७ २.२७ कीर्णान्धकारालकराजमाना कुचकलशविसारि कुर्वन् कुवलयोल्लासं कुर्वन् दिवाकराश्लेषं कुलं तिमिभयादत्र केनचिद्यत्र धमेण क्वेंदं तव वपुर्वत्से कोधात्मको भवेद्रौद्रः खण्डितं व्यस्तसम्बन्ध गजवरगणवरकरतरचरण गत्या विभ्रममन्दया प्रतिपदं गन्धेभविभ्राजितधाम गाङ्गाम्बुधवलाङ्गांभो ग्राम्य यच्च प्रजायेत ग्रामे वासो नायको निर्विवेकः गिरां श्रूयते कोकिला कोविदारं गुणरमीभिः परितो चकार साहसं युद्ध चन्द्रवद्वदनं तस्याः चन्द्रडितं चटुलितस्वर चित्रं वक्रोक्त्यनुप्रासो चिन्तयति न चूतलतां छन्दोनिबद्धमच्छन्द छन्दःशास्त्रविरुदं यत् जगदात्मकीर्तिशुभ्र जगुस्तव दिवि स्वामिनू जनस्य नयनस्थान जम्भजित् ककुभि ज्योति जहुर्वसन्ते सरसी न वारणाः जायापत्योमिथो रत्या जुव्वणसमओमत्ता ज्योत्स्नया धवलीकुर्वन झटित्यर्पिकत्वं यत् तत्र नेत्रविकासः स्यात् तमसा लुप्यमानानां त्वत्सैन्यवाहनिवहस्य त्वदारितारितरुणी त्वया दयाद्रण विभो रिपूणां तं गमह वीतराअं जिणं स्वं प्रिया चेच्चकोराक्षि तुल्यश्रत्यक्षरावृत्ति तौ तयोर्भवतो वाच्यौ दत्त्वा प्रहार रिपुपार्थिवानां दयां चक्रे दयां चक्र दर्पोत्पाटिततुङ्गापर्व दास्यति दास्यति कोपात् दिगालोकास्यशोषाङ्ग द्विषामुद्धतानां निहंसि त्वमिन्द्र दुर्वारबाणविभवेन देवतागुरुसाक्ष्येण देव युष्मद्यशोराशि देशकालाऽऽगमावस्था देशः समृद्धनगरो द्वे एव रीती गौडीया दोर्मुक्तं गुणर्युक्तं दोबैज्झितमाश्रितं धर्माधर्मविदः साधु नमस्तले किञ्चिदिव प्रविष्टा नाथ मयूरो नृत्यति निजजीवितेशकरजाप्र निष्ठुराक्षरमत्यन्तं नालीरागोऽनुकूल: स्यात् नूनं नद्यस्तदाभूवन नेतदेतदिदं ह्येतत् नेमिविशालनयनो नेतन्निशायां शितसूच्यभेदा पतितानां संसर्ग पदात्मकत्वाद्वाक्यस्य पदान्तविरतिः प्रोक्तं पदानामर्थचाहत्व ४.१३८ ४.१५२ ४.५२ १२४ ४९७ ४.११ ४.९२ २.२३ •or ४.१०१ ४.८ ४.१४१ ४.३९ ४,१४० ४.७६ ४ ३२ ४.१०७ ४.७० ا ن ا 000 س ४८९ Page #158 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः पदैस्तैरेव भिन्नेष परकाव्य ग्रहोऽपि स्यात परकीयाण्यव परार्थबन्धाद्यत्र स्यात् परिवर्तनमर्थेन परिवृत्तिर्यथासङ्ख्यं पचा गुरुत्वं संयोगात् प्रचण्डबल निष्काम प्रतापदीपाज्जनरा जिरेव प्रेतिमा कारणं तस्य प्रतिवस्तूपमा भ्रान्ति प्रत्यक्षाल्लिङ्गतो यत्र प्रशंसा क्रियते यत्र प्रवेशे चैत्रस्य प्रश्ने यनोसरं व्यक्तं प्रसन्नवदनव्यार्थ प्रस्तुतादपरं वाच्यं प्रस्तुतेऽनुपयुक्तं यत् प्रियं वक्त्यप्रियं तस्या: शिष्य पूर्व पूर्व पूर्वानुरागमानात्म फणमणिकिरणाली फलैः क्लृप्ताहारः बली बहलकान्तिरुचो बीरेsardar पन्धस्य यदवैषम्यं बम्भण्ड सुप्सिसं पुडमोति बिभ्रत्या बन्धचारुत्व बिससो अरो मिअंको बीभत्सः स्याज्जुगुप्सात: भयानको भवेदभीति : भर्तुः पार्वति नाम कीर्तय भवकाननमन्तेभ भुवनानि निबध्नीयात् अभरिअमाणसस्स वि १७ ४.१२९ १.१३ ५.१३ १.१२ ४.११३ ४.५ १.८ १.२५ ३.१६ १.३ ४.३ ४. १३९ ४. १३५ २.२८ ४.१४५ २.४ ४.१४ २.८ ५.९ ४.१३७ ५.१६ ३.१५ ३.७ ४.४८ ४.६५, ४.७२ ३.५ ४.१४९ १.७ ४.१०८ ५.३० ५.२६ ४.२६ १.२६ २.१८ ४.५३ मधुकर मा कुरु शोकं मनस्विनी बल्लभवेश्म गन्तुं मनःप्रसतिः प्रतिभा मानसौक पतधान मानोऽन्यवनितासङ्गात् मामाकारयते रामा मुखप्रभाषा धितकान्तिरस्या मुखं चन्द्रमिवालोक्य मुदायस्योद्गीतं मृदुभुजलतिकाय मूलः स्थितिमधः कुम् यत्र निर्धारितात् सारात् यत्र साधारण किञ्चित् यत्र वायुः परं चौरः यत्राङ्गसन्धितदूरूपैः यत्रार्थान्तरमुत्कृष्टं यत्रोक्तानां पदार्थानां यत्रोत्पादयतः कचित् यथा यथा द्विजिहस्य यह यत्रानुचितं तद्धि वमर्थस्य यदुपान्तिकेषु सरलाः सरला यमक चित्रेषु यशस्ते समुद्रान् यस्य नास्ति प्रसिद्धिस्तत् यस्यास्ति नरकक्रोड येनाक्रान्तं सिंहासनं रणे रणविदो हत्या रम्भाऽऽरामा कुरबककमला रीतिभ्रष्टम निर्वाहो रूपकं यत्र साधर्म्यात् रूपसौभाग्य सम्पन्नः वरणाः प्रसूननिकरावरणाः वस्तुन्यन्यत्र कुत्रापि वसन सरोगोऽत्र जनो न कश्चित् १२९ ४.९६ ४.११२ १.१४ २.२१ ५.१८ ४.४६ ४.१४२ ४.६२ ३.१२ ४.११७ ४.१० ४.१२७ ४.१४३ ४.१४४ ४.७ ४.१२५ ४.११६ ४.१०६ ४.४१ २.१५ ३.८ ४.३३ २.२० ४.२४ २.१३ ४.७७ ४ १२४ ४.१९ ४.३० २.२४ ४.६६ ५.३ ४.५० ४.७३ ४.३८ Page #159 -------------------------------------------------------------------------- ________________ १३० ज्ञानप्रमोदर्गाणनिवदा ४.११८ ४.१०३ ३.१४ १.१९ २.१० ४.९८ ३.१० ४.१२० ४.४७ २.१२ ४.१५४ २. २.२ ४.१२८ वस्तुनोर्यत्र सम्बन्ध वस्तूनां वक्तुमुत्कर्ष वाक्यान्तरप्रवेशेन वारणं शुभ्रमिन्द्रस्य व्याहतार्थ यदिष्टार्थ विना कारणसद्भाव विप्राः प्रकृत्येव भवन्ति लोलाः विभाति रामा परमारणस्य विभावग्नुभावैश्व विभिन्नलिङ्गवचनां विराजन्ते तमिस्त्राणि विस्मयात्मादूभुतो यः शक्तमण्यर्थमाख्यातु शब्दधर्मार्थकामादि शब्दशास्त्रविरुद्ध यत् शब्दाथो यत्र न तुला शङ्कमानैर्महीपाल शिते कृपाणे विधृते श्रियं दिशतु वो देवः शुण्डादण्डः कम्पिता कुञ्जराणां शङ्गारवीरकरुणा शूनीयं गृहदेवीव लेषो यत्र पदानि स्युः शोकोत्थः करुणो शेयः शोणत्वमक्ष्णामसिताब्जभासां स एन निश्चितानन्द: सफेनपिण्डः प्रौढोर्मिः समराजिसस्फुरदरि समाप्तमिव पूर्वाध ४.२६ ५.२ ४.५८ ४.१०२ ५.18 २.४ १.५ २.११ २.२० १.२१ १.२ सम्यग्ज्ञानसमुत्थान: सरसार्थपदत्व यत् सर्वप्रकाशमेवेषा स समाधिर्यदन्यस्य सहोक्कि. सा भवेद्यत्र स्वभावोलि पदार्थस्य स्वसङ्केत प्रक्लुप्तार्थ सम्बन्धिमददूरत्वे संस्कृत प्राकृतं तस्या संस्कृतं स्वर्गिणां भाषा संसार एष कूपः संसारे मानुष्यं सारं साधुपाकेऽप्यनास्वाद्य साधुशब्दार्थसन्दर्भ सामान्यवनिता वेश्या सारं गवयसान्निध्य स्यात्पादपदवर्णानां स्यादनर्धान्तपादान्ते स्यादेकतरपञ्चत्वे स्वांसापातस्वसंश्लाघा सिन्धुरोचितलताप्रसल्लकी स्त्रीपुंसयोनवा लोका स्वैरं विहरति स्वैरं हस्ताप्रविन्यस्तकपोलदेशा हारीतहारी ततमेष धरो हासमूल: समाख्यातो हिममिष कीर्तिर्धवला हे देव भवतः पादौ हेमकमलं ति वअणे ४.२७ ४.२२ १.१७ ५.१९ १.१ ४.९४ ४.६० ३.११ ५.१७ ४.१३६ ४.१२६ ५.२२ ४.५९ ४.५५ ३.१३ १.१५ Note :-Illustrative verses are in btgger types. Page #160 -------------------------------------------------------------------------- ________________ Index-2 Paralled Karikas etc. from Poetics quoted by Joãoapramod agaņi १.२ १.१५ ४.१०२ १.१२७ ४.१२४ १.२७ १.१५० १.५. ५.२३ ४.१.८ अदोषो सगुणौ सालङ्कारी शब्दायौ' काव्यम्* (वामन १.११) अनुष्टुमि सनौ नाद्या (का.क. १.९) अथे सत्यर्थभिन्नानां (का.प्र ९.८३) अव्यपेतव्य पेतात्मा (का.द. ३.१) अवि[ति] रक्ततया नार्या (श.ति. १.२५) अतिशयभेद: पूर्व च ( ) अनुवादादरवीप्सा ( अभिसारूप्यादेक्यं (रु.का. ८.३२) अविरोधेऽपि विरुद्धत्वेन (का.प्र. १०.११०) असतोऽपि निबन्धेन ( ) आरोष्यमाणस्य (अ.स) इनिताकारलक्ष्योऽर्थः (का.द. २.२६०) ईषद्विकसितैर्गण्डेः (समानं, ना.शा. ६.६५) उत्तरवचनश्रवणात् (रु.का. ७.९३) उपकुर्वन्ति ते सत्यं तं सन्त] (नन्दबहिणसरि)* उपमानाद्यः स्यादन्यस्य *(का.प्र. १०.१०५) एकत्र वस्तुनो भावात् (प्र.रु.अ.प्र.) एकद्वियन्तरितं (दु.का. २.१८) एकस्य वस्तुन: प्राप्ता (प्र. अ.प्र.) कविसम्मतसादृश्यात् (चि.मी. ) क्वचित् गुणोऽपि (अ.व.) कवेरन्तर्गतं भावं (ना.शा. ७-३-समाना) काम्यं यशसेऽर्थकृते (का.प्र. १.२) किञ्चिद्विकसितैर्गण्डैः (.ति. ३.२) कुतश्विःकारणाद्ययाः (श.म. १.८1) कुतश्चिन्नागतो यस्याः (पृ.ति. ७९) कैशक्यारभटी चैव (श.ति. १.१९) * Actually this is in the $16719314 of Hemacandra. * Also का.प्र. ८.६७ * उपमानद्यादन्यस्य ४.८५ ४.१५ ४.१७ १.११४ ४.७४ २.१८ १.२ ५.२३ ५.१३ ५.१३ ' Page #161 -------------------------------------------------------------------------- ________________ १३२ > क्रोधात्मको भवेद्रौद्रः ( ट. लि. ३.७) कार्यस्य कारणस्य च ( कारणं गम्यते यत्र (प्र.रु. अ.प्र.) गद्गदः साधुवाद (श.ति. ३०१७) गुप्तदर्प स्थिरो वीरः ( जुगुप्साप्रकृतिज्ञेयो (श.ति. ३.१४ ) > तत्र प्रणयमानः स्यात् (भा.प्र. ४.४ ) तद्गुणः स्वगुणत्यागात् ( तबुदात्तं भवेद्यत्र (प्र.रु. अ.प्र.) त्यागी कुलीनः कुशलो रतेषु ( रा. ति. १.२३) दम्पत्योर्दर्शनादेव (रा.वि. २.२) देवा धीरोद्धता ज्ञेया: (भा.प्र. ९.१० ) दोषानुरूपकोपायाः (रा.ति. १.७५) दोषीभावो यस्मिन् (रु.का. ७.१००) दोघे स्वल्पेऽपि या कोपं (रा. ति. १.९० ) द्वित्रिपदा पाञ्चाली (रु. का. २.५ ) धीरप्रशान्ता विज्ञेयाः (भा.प्र. ९.१० ) न वादादौ खल्वादय: (का.सू. तू. ५.१.५) न लिङ्गवचने भिन्ने (का. द. २.५१) नानावस्थं पदार्थानां (का. द. २८) निःशङ्कः कृतदोषोऽपि ( . ति. १.२० ) निरस्तो मन्युना कान्तो ( शु.ति. १.७७ ) निरालम्बं मनो यत्र (रा. ति. ३.१९ ) परदेशं व्रजेयत्र (रा.ति. २.५७) परस्य काव्यं स्वमिति ( प्रस्तुतानां तथाऽन्येषां (शि. प्रायोऽनैकरसं काव्यं ( शु.ति. १.१८ ) प्रियं वक्ति पुरोऽन्यत्र ( शु.लि. १.२७) पुंसः स्त्रियां स्त्रिय: पुंसि ( पूर्वं नारी भवेद्रका (रा.ति. २.२० ) प्रेष्य दूर्ती स्वयं दत्वा (ति. १. बलिन: प्रतिपक्षस्य (प्र.रु. अ प्र. ) वयोर्डलयोश्चैव (सा.व्या. १.१८ ) बन्धवैषभ्यराहित्यं ( ) > > ३.५३ - टीका) ५३-टीका) > ज्ञानप्रमोदगणिनिबद्धा ५.२९ ४.११९ ४.११० ५.२५ ५.६ ५.३० ५.१८ ४.१५० ४.१५ ५.६ ५.१७ ५.६ ५.७ ४.१५० ५.७ २.२४ ५.६ १.१७ ४.५९ ४.१५० ५९ ५.१३ ५.३१ ५.१७ १.१२ ४.८९ ५.२ ५.७ ५.३ ५.१७ ५.१३ ४.१५० १.२० ३.६ Page #162 -------------------------------------------------------------------------- ________________ शामप्रमोदिकावृत्तिः १३३ १.३ ५.१२ ५.२१ २.१९ १.१५० *बुद्धिर्नवनवोल्लेख (भट्ट तौत) भयानको भयस्थायी (श.ति. ३.१२) भवति यथारूपोऽर्थः (उ.का. ७.१३) भव्यः क्षमी स्थिररुचिः ( ) भवेद्वासकसज्जाऽसौ (श.ति. १.७६) भावा एवाठिसम्पन्ना (श.ति. १.१६) भूपातो देवनिम्दा घ (शु.ति. ३.६) भेदसाधर्म्यप्राधान्यं (प्र.रु.अःप्र) मध्यमानं भवत्येष (श.ति. ३.३) मन्ये शङ्के ध्रुवं प्रायो (का.द. २.२३) मायामात्सर्य युक् शूरः ( ) म्लानो मुकाश्रुद्विग्नः (श.ति. २.६१) मिश्रालङ्काराणां (रु.का. १०.२५) मीलनं वस्तुना यत्र (प्र.रु..प्र.) मुख रागायुधोत्क्षेपः (श.ति. ३.८) यत्र गुणानां साम्ये (इ.का. ८.३८) यत्रातिप्रबलतया (रु.का. ९.५०) यत्रान्यधर्मसम्बन्धा (प्र..अ.प्र.) यत्रैकमनेकार्थे (रु.का. १०.३) यत्रैकमने केषां (रु.का. ७.५४) यत्रैकस्मिन्विपन्नेऽन्यो (श.ति. २.६०) यदुत्तरोत्तरेषां स्यात् (प्र.रु.अ.प्र.) यस्याः रतिगुणाकृष्टः (श.ति, १.७१) या कुण्यति विना दोषै: (श.ति. १.९१) या निर्लजीकृता बाढं (श.ति. १.८०) युगपत् दानादाने (रु.का. ७.७७) । यो गौरवं भय प्रेम (श.ति. १.२६) यो विनयोपशमी ( ) रसौ शृङ्गारवीभत्सौ (पृ.ति. ३.२१) लाटी हास्यरसे प्रयोग ( ) वक्तु नाथामासौ स्याता (प.र. २.२१) वयंवस्तुपरीवार ) वस्तुविशेष पश्यन् (.फा. ८.८७) ४.१५० ४.७० ४.१३१ १.१.१ ४.१३८ ५.१३ ४.१११ ५.३२ १.२३ ४.७४ * अवान्या प्रसिद्धतरा वाचना-"प्रज्ञा नवनवोन्मेषशालिनी प्रतिमा मता" इति । Page #163 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिबद्धा ४.१५० ४.११९ ४.१५० ४.१५० ५.२५ ५.२७ १.९९ . - :. . An M व्याजोक्तिच्छदनोदिभन्न (का.प्र. १०.११८) विकृताइ-गवचः कृत्य (श.ति. ३.१) विप्रलम्भस्नु विश्लेषो ( ) विभावेनदभुत्तो योऽर्थः (ना.शा. ७.२ समाना) विरद्धकार्यस्योत्पत्तिः (प्र.अ.अ.प्र.) विषयो विषयी यत्र (प्र.रु.अ.प्र.) विस्पृष्टं समकालं (रु.का, ९.४८) विस्मयाददभुतो ज्ञेयो (पृ.ति. ३.१६) वैवर्ण्य गद्गदवासौ (शु.ति. ३.१३) शब्दार्थयुक्त्याऽऽक्षिप्तोऽपि (ध्व, २.२३) शृङ्गारवीरौ बीभत्सं ( ) शृङ्गारानुगतो हास्यः (ना.शा. ६.४४ समाना) शृङ्गारो विष्णुदेवः स्यात् (ना.शा. ६.४९ समाना) शोकात्मा करुणो ज्ञेयः (२.ति. ३.५) सति हेतावत द्रप (प्र..अ.प्र.) समानधर्मो वाक्ये के (प्र.रु.अ.प्र) सम्यगज्ञानोद्भवः शान्तः (१.ति. ३.१८) स्तम्भः स्वेदोऽथ रोमाञ्चः (श.ति. १.१५ ना.शा. ७.११८ समाना) स्वभावोक्तिरसौ (प्र..अ.प्र.) सम्भवन्ति यथा वृक्षे (श.ति. १.१७) सामान्य गुणसाम्येन (प्र.रु.अ.प्र.) सा समालङ्-कृतियोंगे (प्र.रु.अ.प्र.) स्त्रीपुसयोर्भवेदेष (श.ति. २.६३) सेयं विभावनाख्या यस्याः (रु.का. ९.१६) स्नेहं बिना भयं न स्यात् (श.ति. २.५३) हाहि त्वा लज्जां समाकृष्टा (श.ति. १,८० समाना) ५.२१ ४.१५० ४.८२ १.१५० ४.१५० Page #164 -------------------------------------------------------------------------- ________________ Index-3 Parallel Karikās to सर्वकषाटीका Prose References for explanation from the सर्व कषाटीका on the शिशुपालवध and the रसिकरजमी on the अमरूशतक given by the वृत्तिकार. Karika Ref. Ref. Verse Figure 4.21 4.70 4.89 4.97 सर्वकषाटीका 11.19 1.38 3.53 1.50 अनुप्रास असमस्तखण्डरूपक तुल्ययोगिता समासोक्ति असम्बन्घे सम्बन्धा अतिशयोक्ति पयोक्ति समाहित or समाधि 1.66 4.104 4.110 4.112 4.134 7.69 6.49 6.72 16.21 14.48 4.136 4.144 समुच्चय अप्रस्तुतप्रशंसा परिसंख्या अमरूशतकटीका 4.21 4.78 अनुप्रास आक्षेप विषम 4.119 4.126 अवसर Page #165 -------------------------------------------------------------------------- ________________ Index-4 Parallel illustrations quoted by Jnanapramodagani १.३ १.१९ ५.२० e अमस्तिहस्तविन्यस्त: ( ) अस्यन्तं बहवस्तेषां (का.द. ३.२) अदृश्यन्त पुरस्तेन (रामचरितम् १.१९) अधरेऽमृतमस्ति योषितां (शं.श.) अन्तः कोषकषायिते प्रियतमे (र.म. १९) भन्ने लइ अरइ ( . ) अमृतमेव हि सजनमान। ( ) अयि विहइ-ग वराककपोतकं (श.ति. ३) अस्मिन् सखि कराघात (श.ति. ३) अस्याः क्षोणिपते: पराय॑परया (ने. १२.१०६) बहरहनीयमानो। भाकुम्चितकपोलाक्ष' ( ) आदिमध्यान्तमध्यान्त (का.द. ३.२) आयोत्पत्तिकपोतरक्षणविधा । आनन्दममन्दमिम (अ.म. पृ. २९९) इक्षुर्भिक्षुमुषा प्राक्षा ( ) इयती सुभगावस्था (श,ति. २) इन्दु निन्दति पत्मकन्दकदली (शति..) उम्भाननमुल्लासत्कुचत (धनम्जयस्य) उत्क्षिण्यालकमालिकां (पृ.ति. १) एकस्मिन् शयने सरोरुहशो (र.म. १८) कपोले पाली (अ श. ८१) कम्पोपरुससङ्गिः (श.ति. ३) क्व चाम्भोधेर्जन्म ( ) काचिद्वीणावाद्य (वै.श.) ४.२२ ४.११९ ५.१९ ४.८७ ५.२१ Page #166 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकात्तिः १३७ ५.१८ ५.१३ ४.७० १.१०८ १.१९ कान्तानुरागचतुरोऽसि (र.म. १४) कामं कर्णकटुः कृतो (पृ.ति. २) कान्ते विचित्रसुरतक्रमबद्धरागे (श.ति. 1) कार्य जागरसन्तापा (श.ति.) किमपि ललितेः स्निग्धैः किञ्चित् (श.ति. १) किं चन्दनैः स्थय मा च (श.ति. २) किविश्वक्रितकण्ठकन्दलदलत् (पृ.ति. १) कि तत्र नास्ति रजनी (श.ति. २) कि उसः प्रियया कयाचिदथवा (श.ति, १) कुतः कुवलयं कर्णे (का.द. २.१२३) कोऽयं वारि हरिः (सुभाषितावलि १०४) गच्छेति वक्तुमिच्छामि (का.द. २.१४५) गतः कालो यत्र ( ) गोष्ठेषु तिष्ठति पतिः (र.म. ३०) चकार मेना विरहातुराइ-गी (कुमार.) चतुरड्-गे भवत्सैन्ये ( ) चोल नीलनिचोलकर्षणविधौ (र.म. ६९) जन्मस्नात्रे जिनेशस्य (का.क.वृ. ४.७) जय जय बर्बरजिष्णो (कविकल्पलता) जल्पस्याः परुष रुषा (शति. १) जातस्ते निशि जागरो (र.म. १३) ज्याकृष्टिबद्धखटिका (अ.श. १) ज्योत्स्ना गडूगा पर ब्रह्म ( ढक्काध्वानप्रतिध्वान ( ) तल्पोपान्तमुपेयुषि प्रियतमे (र.म. १७) तव तन्वि कुचावेतौ ( ) तवारिसमाक्षि भवाश्रुसंवरैः ( ) तवेष विद्रुमच्छायो ( ) त्यक्त्वा गुम्जफलानि (श ति. ५.२३) १८ त्वं मुग्धाक्षि विनैव कन्चुलिकया (अ.श. २७) ३.८ १.१३ ५.७ ४.२१ ४.१३१ २.२८ १.३१ Page #167 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदगणिनिषदा १.११ ४.१२८ १.११५ ५.१८ ५.१३ ५.२० १.१०२ ५.७ तां चावश्यं दिवसगणमातस्परा (मेष. पूर्व १०) तायः पक्षिषु मेहरदिषु ( ) दत्स्वा दर्शनमेते मत् (रु.का. ७.७८) दत्त्वा धैर्यभुजङ्गमूर्ध्नि ( ) द-नकतरुशाखालम्बि ( ) दयितस्य निरीक्ष्य भालदेशं (र.म. ३८) दृष्ट्वा चन्द्रमसं मनोभववधूः (श.ति. २) दृष्ट्वा दर्पणमण्डले निजवपु (श.ति..) दरमुकुलितनेत्रपालि (र.म. ८) द्वात्रिंशसम्मलक्षा ( ) दुर्लभजनमभिलषता ( ) धनमहरहर्दत स्वीय (श.ति. ३) धैर्याध परिग्रहअहिलयो (र.म. २०) नखक्षतमुर:स्थले (र.म. ११) नराधिप तव कीर्तिः ( ) नाक्षराणि पठता (न.पू. १२१) नासाप्रच्छावनं वक्त्र (श.ति. ३.१५) निःश्वास सह साम्प्रतं (श.ति. २) नो तल्पं भजसे न जल्पसि (र.म. १५) नोभीतं तडितो दृशा (श.ति. १) पटालग्ने पत्यो (म.श. ११) पदमासनसमासीनः (प्रभासपुराण) प्रणयकलहसह गान् (श.ति. ३) प्रतिफलमवलोक्य (र.म. १६) पाणौ कंकणमुत्फणः (श.ति. ३) पालयति स्वयि वसुधां (5 का. ८.८८) भर्ता सङ्गर एव (श.ति. ३) भवारण्यं भीमं ( ) भ्रातनिकुन्ज सषि (र.म. ६१) भारड तुटुं भप्राण्डियर ( ५.३० ५.१८ ५.१३ ५.२६ ५.२३ १.७४ ५.२१ ५.३१ Page #168 -------------------------------------------------------------------------- ________________ ज्ञानप्रमोदिकावृत्तिः मदनकुब्जर कुम्भतदोपमे ( रा ति १ ) मध्ये न कृशिमा स्तने न गरिमा (र.म. ७० ) मन्मथोऽप्यायि तच्छाया (रु.का. > मा भुजङ्गास्तरङ्गियो ( ). म्लानं पाण्डु कृशं वियोगाविधुर' (अ.श. ८८ ) मुखं चन्द्रश्रियं धते (कविकल्पलता ) मुग्धे एवं सुभगे न वेत्सि (रा. ति. ३) यत्कृच्छ्रकृन्मल-लेष्म ( > यत्पादप्रणतः प्रियः परुषया ( शु.ति. १) यत्र बलीय: कारण (रु. का. ७.५९ ) यत्र स्वेदलवेरलं विलुलतैः (शू.ति. १) यत्रैरावततीव्रदन्तमुसले (रा. ति. ३) यस - केतगृहं प्रियेण कथितं (रा.ति. १) यद्गोत्रस्खलनं तत्र (र.म. ३७) यदार्ष जो चन्द्रणेण बाहु ( यात्रारम्भभयानकानकशत ( > यैः प्राणापहृतिः कृता मम पितुः (श.ति. ३) रसैः कथा यस्य सुधावधीरणी (नं. १.२) राजन् नवघनश्याम ( > रामाभिषेके मदविक्लवायाः (स.क. रात्रौ वारिमरालसाम्बुद (रा.श. १ अ.श. ५४ ) ) लावण्यसिन्धुपरिपूरित ( ध्व २ - वृति) लिखति कुचयोः यत्र कण्ठे ( शु.ति. १) लटकमिकलेवर ( शु.ति. ३) लोलालिपुजे व्रजतो निकुञ्ज (र.म. १२) ari चन्द्रमसा दृशौ मृगगणैः ( छ.ति. २) बहति यथा मलयमरुतो (रु.का. ७.६३) वक्त्रस्याधरपल्लवस्य (र.म. ७२) स्नेहमधुरा विजेतव्या लङ्का ( > ) • १.३९ ५.५ ५.१७ . ४.१४८ २.२६ २.७ ५.२३ ५.३० ५.१३ ४. १४२ ५.५ ५.२० ५.५, ५.१३ ५.१८ ५.३१ 1.14 ५.२८ १.८ २.१६ १.१३ ४.११९ ४.७० ५.१३ ५.३० ५.७ ५.१९ ४. १४२ ५.७ ५.२ ४.२० Page #169 -------------------------------------------------------------------------- ________________ १४० विरम नाथ विमुब्ब ममाब्बलं (रा.ति. १) विरहविषमः कामो वामः (अ.श. ६७) शस्त्रोद्दारितकुम्भिकुम्भ ( शृ.ति. ३) श्रुत्वा तूर्यनिनादं द्वारे (रा.ति. ३) लेषः प्रसादः समता (का. द. १.४१ ) सत्य स्वया कृता हंस (रा. वि. ३) समासा इव सालसा इव ( ) सन्तप्तः स्मरस्रभिदेशविवश: (.ति. १) सम्पन्नसिद्धिपुरसङ्गम ( संस्पृश्यस्तनमाकलय्य (र.म. १०) सा ते भवतु सुप्रीता ( स्वापे त्रिवाननविलोकन (र.म. ९) सिरि सिद्धराव सच्चं ( ) > स्वीयाः सन्ति गृद्दे सरोरुहृदशो (र.म. ७३) स्फुरति यदिदमुच्चैः (श.ति. २) स्वेदाम्बुभिः क्वचन पिच्छल (र.म. ३६) सैवास्य प्रणसिस्तदेव वचनं (श.ति. १) सोत्कण्ठं रुदितं (श.ति. १ ) सोऽय सोनगिरान्वयः ( हस्ते धृतापि शयने (२ म. ७) मधेनुधरादीनां ( हेलाहोला पत्रमाला विशाला ( ) ) > ज्ञानप्रमोदगणिनिबद्धा ५.१७ ५.१८ ५.२८ ५.२६ ४.२१ ५.२५ ५.५ ५.५ १.१७ ५.७ ५.७ ५.७ २. २ ५.१७ ५.५ ५.१८ ५.१३, ५.२१ ४.१४८ ५.७ ५.२० १.७ Page #170 -------------------------------------------------------------------------- ________________ Index-5 Verses given as illustrations by Simhadevagani also found in Jnánapramodikā Contexts of Verse १.१३ १.१. Verse चकार मेना विरहातुराङ्गी भहरहनीयमानो यात्रारम्भभयानकानकशत ज्योत्स्ना गङ्गा परब्रह्म __भवकाननमरोम सिरि सिद्धराय सच्च सत्तावी सजोषण मुख्न चन्द्रश्रिय धत्ते जय जय बर्बरजिष्णो विष्णो नाक्षराणि पठता किमपाठि लोकवत्प्रतिपत्तव्यो रतस्त्वमेव भूपाल राजेन्द्र भवतः कीर्तिः मा भुजगास्तरदिगण्यो २.७ २.७ २.१४ २.१५ २.२६ Page #171 -------------------------------------------------------------------------- ________________ Select Bibliography EDITIONS OF VÄGBHTĀLANKÄRA 1. वाग्मटालहार • with the Vrtti of सिंहदेवगणि, Ed. Kedarnath Sastri, Kavya mālā Series-48, Bombay, 1928. 2. वाग्भटालकार : with the Vrtti of सिंहदेवगणि, Ed. with his own Hindi com. mentary by Dr. Satyavrata Siniha, Chowkhamba Vidya Bhavan, Varanasi, 1963 3. वाग्भटालङ्कार : with his own Sanskrit commentary by Bhattacharya, Vācaspatya Yantra, Calcutta, 1917. 4. वाग्मटालबार : बालावबोध-मेरुसुन्दर उपाध्याय, Ed. Bhogilal Sandesara (in Gujarati) M. S. University, Baroda, 1975. 5. वाग्भटालहार : with tika of Jinvardhanasāri, In ms. form only, L. D. Institute of Indology, Ahmedabad-9. Other Sanskrit Works on Poetics अलङ्कारचिन्तामणि : अजितसेन, भारतीय ज्ञानपीठ, दिल्ली, १९७३. अलकार चिन्तामणि : जिनसेनाचार्य, दोशी सखाराम नेमिचन्द, सोलापुर, १९०७. भलारमन्जरी: वेणीवत्त, सं-बदरीनाथ झा, मिथिला संस्कृत विद्यापीठ, दरभंगा, १९६१. अलहारशेखर : केशवभिश्न, सं. पण्डित शिवदत्त, काम्यमाला सीरीझ-५०, निर्णयसागर प्रेस, मुम्बई, १९२६ अलहारसर्वस्व : रुय्यक, Ed. S. S. Janaki, Meherchand L. Dass, Delhi, 1965. अलकारमहोदधि : नरेन्द्ररभरि, Ed. Gaikwad Oriental Series, Baroda. उबलनीलमणि : गोस्वामी, Ed. Durgaprasad and Panashiker, Kavyamala Series, 95, Nirnayasagar Press, Bombay, 1932. कविकल्पलता : देवेश्वर, सिद्धेश्वरयन्त्र, कलकत्ता, १८९५. कल्पलताविधक : Anonymous, Ed. M. L. Nagar and H. Shastry, L. D. Institute of Indology, Ahmedabad, 1968. काव्यकल्पलतावृत्ति : अमरचन्द्र यति, Ed. J. S. Hoshing-Chowkhamba, Sanskrit Series, Varanasi, 1931. Page #172 -------------------------------------------------------------------------- ________________ १४३ -. ज्ञानप्रमोदिकावृत्तिः काव्यप्रकाश : मम्मट, सं. आचार्य विश्वेश्वर, जानमाल लि., वाराणपी, १९६०. काव्यप्रकाश : मम्मट, पालयोधिनी सहित: सं-सलकीकर, माजरकर बोरिएन्टल इन्स्टीटयूट, पूणे, १९६५. काव्यादर्श : दण्डी, with प्रकाशटीका in Hindi सं. रामचन्द्र मिश्र Chowkhamba Vidya Bhavan, Varanasi, 1972. काव्यानुशासनम् : हेमचन्द्र, Ed. Rasiklal Parikh, V. M. Kulkarni, Mahavir Jain Vidyalaya, Bombay, 1964. काव्यालङ्कार : भामह Ed. P. V. Nagnath Shastry, Motilal Banarasidass, Delhi, काथ्यालङ्कार : रुदट, सं. दुर्गाप्रसाद, निर्णयसागर प्रेस, मुम्बई, १९२८. 1970. काव्यालकारसूत्रवृत्ति : वामन. कामधेनु टीका सहित सं. बेचन मा, चौखम्बा संस्कृत संस्थान, वाराणशी, १९७६. चित्रमीमांसा : अप्पय्यदीक्षित, सं. कालिकाप्रसाद शुक्ल, वरणीविहार, वाराणसी. ध्वन्यालोकः : आनन्दवर्धन, Ed. with लोचन by Dr. Jagannath Pathak 1963 नाट्यशास्त्रम् : वो. १.४. भरत with अभिनव भारती Gaekwad Oriental Series, Baroda. प्रतापरुनीयम् : वैद्यनाथ तत्सत, Ed. V. Raghavan, Sanskrit Education Society, ___Madras, 1970. भावप्रकाशनम् : शारदातनय, गायकवाड ओरिएण्टल सिरीझ, वडोदरा, १९३०. रसगड-गाधरः : जगन्नाथ, सं. बदरीनाथ झा, चौ चम्बा विद्याभवन, वाराणसी, १९५५. रसतरजिगणी : भानुदत्त, सं. बदरीनाथ झा. मिथिला संस्कृत विद्यापीठ, दरभङ्गा, १९६१. रसमजरी : भानुदत्त, साहित्यदर्पणम्-१-१०, निर्णयसागर प्रेस, मुम्बई, १९२३. राजारप्रकाशः : भोज, सं. टी. भार, चिन्तामणि, मद्रास युनिवर्सिटी संस्कृत सिरीझ, १९६७. Other Sanskrit Works अमरूशतकम् : अमरू with रसिकसंजीवनी, सं. तुकाराम जावानी, निर्णयसागर प्रेस, मुम्बई, १९१६. उणादिसूत्राणि : हेमचन्द्र गीतगोविन्दम् : जयदेव, सं. केदारनाथ शर्मा, हरिदाव संस्कृत ग्रन्थमाला. जैनेन्द्रव्याकरणम् : देवनन्दि मुनि, काशी, १९१०. नेमिनिर्वाणम् : वाग्भट, काव्यमाला सिरीझ, मुंबई, १९१६. नैषधीयम : श्रीहर्ष with नैषधीय प्रकाश of Narayana. Ed. Pandit Sivadatta, Nirna. yasagar Press, Bonibay, 912 मेघदूतम् : कालिदास, Ed Paranjape, Poona, 1941. योगशास्त्रम् : आचार्य हेमचन्द्र, अनु. पश्मविणयजी, निधि साहित्य प्रकाशन संघ, दिल्ली, १९७५. शतकत्रयम् : भतृहरि, सं. धर्मानन्द कोसम्बी, Bharatiya Vidya Bhavan, Bombay, 1946. शमानुशासनम् : मलयगिरि, Ed. B. J. Doshi, L. D. Institute of Indology, Ahmedabad-9, 1967. Page #173 -------------------------------------------------------------------------- ________________ १४४ ज्ञानप्रमोदगणिनिबद्धा शब्दानुशासनम् : खण्ड १-२, हेमचन्द्र Ed. with लघुकृति by B. J. Doshi (in Cujarati). University Book Production Board, Ahmedabad, 1978 & 1981. शाकटायनव्याकरणम् : शाकटायन लोजर्स एण्ड कम्पनी, काशी. शिशुपालवधम् : माघ with सर्वकषाटीका सं. दुर्गाप्रसाद, निर्णयसागर प्रेस, सुम्बई, १९३३. सारस्वतव्याकरणम् : अनुभूतिस्वरूपाचार्य, सं. पणशीकर, निर्णयसागर प्रेस, मुम्बई, १९२२. सिबहेमशब्दानुशासनम् : अकारादिवर्णक्रमसूचि, प्र. महेशचन्द्र जैन, ऐटा (उ.प्र.) सुभाषिरत्नभाण्डागार : सं. काशीचाथ परब, निर्णयसागर प्रेस, बम्बई, १९१७. English: Gujarat and Its Literature : K M. Munshi, Longman's Green, Bom. bay, 1935. History of Sanskrit Literature : Vol. 1, S. N. Dasgupta, S. K. De., Calcutta University, Calcutta, 1962. History of Sanskrit Poetics :{P. V. Kape, Motilal Banarasidass, Delbi. 1961. Sanskrit Poetics : Vol. 1 and 2, S. K. De, K. L. Mukhopadhyaya, Calcutta, 1960. Studies in Indian Literary History : Vol. 1. P. K. Gode, Bharatiya Vidya Bhavan, Bombay, 1953. Hindi : जैन साहित्यका बृहद् इतिहास : भाग ३, पार्श्वनाथ विद्याश्रम शोधसंस्थान, वाराणसी. जैन साहित्यका बृहत् इतिहास : भाग ६, पार्श्वनाथ विद्याश्रम शोधसंस्थान, वाराणसी. भारतीय समीक्षा : डा. नगेन्द्र, उत्तरप्रदेश हिन्दी ग्रन्थ अकादमी, लखनउ, १९७५. भारतीय साहित्यशास्त्र : ग. त्र्यं. देशपांडे, पॉप्युलर बुक डिपो, मुम्बई, १९६०. संस्कृत भालोचना : बलदेव उपाध्याय, उत्तरप्रदेश राजशासन, लखनउ, १९५७. Gujarati : કાવ્યવિચાર : સુરેન્દ્રનાથ દાસગુપ્ત, અનુ. નગીનદાસ પારેખ, ગુજરાતી સાહિત્ય પરિષદ, અમદાવાદ-૧૯૬૪ शुरातनी अस्मिता : ४.भा. भु-२१, राती साहित्य परिषद, भु. ગુજરાતને રાજકીય અને સાંસ્કૃતિક ઇતિહાસ, ખંડ ૧-૨. ભેજે સંશોધન ભવન, અમદાવાદ ૯ ગુજરાતી સાહિત્યનો ઈતિહાસ : ઉમાશંકર જોશી અને અન્ય, ગુજરાતી સાહિત્ય પરિષદુ, અમદાવાદ ૧૯૭૩ અને આગળ. જેને સંસ્કૃત સાહિત્યનો ઈતિહાસ : ખંડ ૧-૨ હીરાલાલ કાપડીયા, મુક્તિકમલ જૈન મેહનમાળા, वI, 16९८. देशानाभभासा :इभयन्द्र. Page #174 -------------------------------------------------------------------------- ________________