________________
ज्ञानप्रमोदगणि निबद्धा
कुण्डलिन्याः - कुण्डलपत्यस्याः कुण्डलिनी, तस्याः; सूर्यापाणिपङ्कजेयं कुण्डलमिव वपुर्यस्य आसीनस्य स्यादिति, तद्योगात् कुण्डलीनागः । किमिति केन हेतुना, इत्यहं वितर्कयामि । उरःस्थले विलोक्यते शय कुशेशये किमेष इति संशयानः चेत् , यक्षसि उज्ज्वलहार इव विशालतामुज्जिहानः प्राप्नुवन् हारसाहक्ष्यं बिभ्रत स्यात् ; तर्हि तस्याः देव्याः कुचकलशनिधानस्य इव-निधीयते इति निधानं; भुज्यादित्वाकर्मण्यनद [हे. व्या. २.२.४० कर्मणि ] । कुचौ कलशौ इव कुचकलशौ, तावेव निधानम् । तथा तस्य उरोजनिपनिधेः रक्षायै नियुक्त इव भवेत् । इतरोऽप्युरगो निधानरक्षाधिकर्ता जायेत । किविशिष्टः ? फण० फणमाणिक्यार्चिराज्या स्यूतः प्रोतः, लक्षणया निचितः, चश्चन् राजमानः, निचोलः कञ्चुकः यस्य सः, तथा । इह वाच्यस्य तद्वाचकानां पदानां च माधुर्य इयत् शुकारादिर वत्यादिष्वनुभूयमानसहक् स्वनितेकण्ठ कृणिकाप्रक्वाणेष्विव सरसत्वमवसातव्यम् ॥१५॥ सौकुमार्यमुदाहरति
प्रतापदीपाजनराजिरेव देवत्वदीपः करवाल एषः ।
नोचेदनेन द्विषता मुखानि श्यामायमानानि कथं कृतानि ॥१६॥ हे देव नृप, अयं भवदीयः असिः, प्रतापदीपाजनराजि: एवेति निश्चितं विद्यते । प्रतापः दीपः इव, यद्वा प्रताप एव दीपः, जाज्ज्वल्यमानत्वात् । तस्याञ्जनराजि: कज्जलततिः इति, श्यामत्वात् असेः चेत् यदि एवं न भवेत् , तदा अनेन कृपाणेन, द्विषतां अरातीनां, मुखानि-महयन्त एतानि मुखानि 'महेरुच्चास्यवे' ति [हे. उ. ८९] रवे साधः, मदितानि खान्यत्रेति वा; पृषोदरादित्वात । श्याममिवाचरन्ति श्यामायमानानि । कथं केन प्रकारेण, कृतानि विहितानि । सुकुमारता चास्य मृदुपदसमानसत्वात् ॥१६॥
गुणैरमीभिः परितोऽनुविद्धं मुक्ताफलानामिव दामरम्यम् ।
देवी सरस्वत्यपि कण्ठणीठे करोत्यलङ्कारतया कवित्वम् ॥१७॥ देवी सरस्वतो सरः आश्रयत्वेन विद्यते अस्याः इति वतुः । साऽपि अलङ्कारहेतोः । कवित्वं कण्ठपीठे। क्वण ते शब्दायते कण्ठः, कण्ठते वा। तस्य पीट-पीयते उपवेशनेन प्रस्यते पीठम्. "पीवीशीति कित् ठः" [हे उ १६३ ] तस्मिन् । कण्ठपीठे, करोति निगरणेनोच्चरतीत्यर्थः । अमीभिः प्रागुदिनौदार्यादिभि गुणैः, परितः समन्तात्, अनुविद्धं व्याप्तम् । किमिव ? मुक्ताफलानां दामेव । तथा इतरापि प्रमदा अलङ्कारतया मुक्ताफलानां दाम कण्ठस्थले विदधाति, तदपि गुणैयथितं भवेत् । कीदृशम् ! रम्यं रसैरुपेतम् ॥१७॥ इतिश्री वृहत्खरतरगच्छे भट्टारकाभुश्री जनराज पूरिविजयिराज्ये, ओसागरचन्द्रपूरसन्ताने,
___ पट्टानुकमसजातश्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेय-10 वाचना वार्यज्ञानप्रमोदगणिवि नर्मितायां वाग्भटालङ्कारवृत्तौ तृतीयः परिच्छेदः ।
9. यत्तदिति-पु.
10. ' श्री...प्रवरविनेय'-इदं पा. ग्रन्थे न प्राप्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org