________________
ज्ञानप्रमोदिकावृत्तिः श्लेषमुदाहरतिमुदा यस्योद्गीतं सह सहचरीभिर्वनचरैः
मुहुः श्रुत्वा हेलोद्धृतधरणिभार भुजबलम् । दरोद्गच्छदर्भाकुरनिकरदम्भात्पुलकिता
श्चमत्कारोद्रेकं कुलशिखरिणस्तेऽपि दधिरे ॥१२॥ तेऽपि प्रावमया अपि, कुलगिरया यस्य वसुधाधिपतेः भुजबलं दोः पराक्रम; सहचरोभि' - सह धर्मं चरन्ति सहचर्य', ताभिः पाणिगृहीतीभिः, सह साधं, वनचरैः किरातैः, मुहुः वारंवारं, 'मोहन मुन्नया मुदा' सम्मदेन, उद्गीतमाकर्ण्य, चमत्कारोद्रेकं अद्भुतानल्पीयस्त्वोल्लासं बघ्रिरे । किंलक्षणम् ? हिलहावकरणे हिल्यतेऽनया हेलन, वा अचि हेला, तया लीलया । उद्धृतः उत्पाटितो धरण्याः भारो येन. तत्तथा । कीदृशाः ? पुलकिताः । पुलकः रोमाञ्चः जातः येषां ते पुलकिताः, कण्टकिताः । कस्मात ? दरान्मनाक् उद्गच्छन्तः निर्गच्छन्तः ये, हणन्ति दीर्यन्ते वा, "दभोई ग्रोभ:" इति भप्रत्यये । अंक्यन्ते एभि इत्यङ्कुराः तेषां, अङ्कुराः कुशाङ्कुराः, तेषां निकरः वृन्द, तस्य दम्भो व्याजः, तस्मात् ॥१२॥ गद्यतः ओजोगुणं प्रकटयति - समराजिरस्फुरदरिनरेशकरिनिकरशिरः सरससिन्दूरपूरपरिचयेनेवारुणितकरतलो देवः ।
___ इति गद्यम् ।।१३।। समराजिरे समियरति सङ्घटन्तेऽत्र समरः: अज क्षेपणे, अजन्त्यस्मिन् अजिरं; अजिरादय इति किरः वीभावप्रतिषेधश्च, तदुपलक्षितं अजिरं समराजिरं, तस्मिन् आहवाङ्गणे । स्फुरन्तः ये अरिनरेशाः अरातिमनुजेश्वराः तेषाम् । करिनिकराः स्तम्बरमगणाः, तेषां शिरःसु कुम्भस्थलेषु, यः सरसः प्रत्यप सिन्दूरपूर, तस्य परिचयः सम्पर्कः, तेनेव' शोभित पाणितलो देवः विजयतामिति ॥१३॥ माधुर्यसुकुमारावगुणद्वितयाभिधायकं लोकं निजगदीति--
सरसार्थपदत्व यत्तन्माधुर्यमुदाहृतम् ।
अनिष्ठुराक्षरत्वं यत् सौकुमायेमिदं, यथा ॥१४॥ विपश्चिद्भिः तन्माधुर्य-मधुरो रसज्येष्ठः, तस्य भावो माधुर्यमाख्यातम् । सह रसैः शृङ्गागदिभि वर्तन्त इति सरसानि, तानि चार्थपदानि च तथा, तेषां भावः सरसार्थपदत्वम्; यदभिधेयस्य तदभिधायकानां पदानां सरसत्वं स्यात् । यच्चानिष्ठुराक्षरत्वं सोमालवर्णत्वं सौकुमार्यमिति । कामयत इति कुमारः 'कमेरारोत उच्चे'त्यारे [हे. उ. ४०९]। कातन्त्रसूत्रेण कुपारशब्दसिद्धौ शोभनं कुमार' कान्तिः अस्य सः सुकुमारः, तस्य भावः सौकुमार्यमभि हिनम् । यथा इत्यो माधुर्यमुदाह रिष्यते ॥१४॥ फगमणिकिरणालीत्यूतचञ्चन्निबोलः कुचकलशनिधानस्येव रक्षाधिकारी । उरसि विशदहारस्फारतामुज्जिहानः किमिति करसरोजे कुण्डली कुण्डलिन्याः ॥१५॥ १. तेनैव-पा. 8. यत्-पु. च-ला, वृत्तो तु यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org