SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७२ ज्ञानप्रमोदगणिनिबद्धा समाहितमभिनीय दर्शयति कारणान्तरसम्पत्तिदैवादारम्भ एव हि ।। यत्र कार्यस्य जायेत तज्जायेत समाहितम् ॥१११॥ यत्र यस्मिन्नलङ्कारे कार्यस्यारम्भे देवाद्विधिबलात् एकस्मा कारणादन्यं कारणं कारणान्तरं, तस्य कृत्य विधायकस्य बीजान्तरस्य सम्पत्तिर्वाप्तिः प्रादुर्भवेत् तत्समाहितं नामालङ्कारो जायेत ॥१११।। सम्प्रत्युदाहरति मनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् । तावन्नवाम्भोधरधीरनादप्रबोधितः सौधशिखी चुकूज । ११२॥ मनस्विनी मानाध्मातहृदया कोपात्कान्तं पराणुद्यपश्चात्तापसमन्वितेत्येवलक्षणा मानवती प्रमदा यावन्निशायां विभावर्या प्रियतममन्दिरं गन्तुमुत्कण्ठितेति । " कठिशोके उत्पूर्वश्चिन्तायाम्"। उद्बाहुलतिकात्वेन दयितस्मरणं उत्कण्ठा, सा जाता यस्याः सोत्कण्ठिता उत्सुकाऽभूत् , तावदेव तस्मिन्नेव समये सौधशिखी धवलसदनप्राङ्गणकेकी चुकूज आरवं व्यधात् । किंभूतः कलापी ? नवो नूतनश्वासावम्भो धरश्च नवाम्भोघरो नवीनजलप्रवाहः, तस्य यो धीरो मन्द्रो नादो गर्जारवः, तेन प्रबोधितो जागरितः । इयता न स्थितात्र । मदनविह्वलाशयत्वेन कुपितनायिकया प्रसादनोपायानन्तरेणापि मानं परिहत्य रमणवेश्मगमनं कार्यमारब्ध, तावता एव दैववशात् मुदिरो नदति स्म; तदनु भवनशिखण्डी अरारीत इति निमित्तान्तराभ्यां स्मरोदीपनाभ्यामतीव झटिति ममनोत्कण्ठता भवति स्मेत्याशयः । उत्कण्ठितात्वं कार्य, शिखिकूजन कारणम् । तथा माघसत्कविगतेत्यादिकाव्यसवंकषावृत्ताववाचि । “अत्र दण्डसाध्ये मृगनिवारणे काकतालीन्यायेन 1 कारणत्वकथनात्समाधिरलङ्कारः । यदुक्त काव्यप्रकाशे समाधिः सुकर कार्य कारणान्तरयोगतः । [ का. १०.१२५] इति लक्षणम् [शि. ६.४९]' ॥११२॥ एतर्हि परिवृत्ति लक्षयति परिवर्तनमर्थन सहशासदृशेन वा । जायतेऽर्थस्य यत्रासौ परिवृत्तिर्मता, यथा ॥११३॥ यत्र यस्मिन्नलकारे सदृशश्चासदृशश्च सदृशासदृशं, संहतिप्रधानत्वादेकवचनं, तेन । तथा समाना. समानेनार्थेन साकमर्थस्य परिवर्तनं परावर्ती विनिमयो भवेत् , सुधीभिरसौ परिवृत्तिः परिवृत्त्यभिधानालङ्कृतिर्मता भणिता । यथेत्यनन्तरवक्ष्यमाणोदाहरणे ॥११३।। अन्तर्गतव्यालकणामणीनां प्रभाभिरुद्भासितभूषु भर्तः । स्फुरत्प्रदीपानि गृहाणि मुक्त्वा गुहामु शेते त्वदरातिवर्गः ॥११४॥ हे भर्तः इन्द्र, त्वदरातिवर्गः तवारिनिकरः गुहासु दरीषु, शेते निद्राति । किंवा ? गृहाणि निलयानि 51 मूळे-'सुखार्थस्य मानस्य' इत्यधिकम् । 52 निलयनानि-पा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy