SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः पदैस्तैरेव भिन्नेष परकाव्य ग्रहोऽपि स्यात परकीयाण्यव परार्थबन्धाद्यत्र स्यात् परिवर्तनमर्थेन परिवृत्तिर्यथासङ्ख्यं पचा गुरुत्वं संयोगात् प्रचण्डबल निष्काम प्रतापदीपाज्जनरा जिरेव प्रेतिमा कारणं तस्य प्रतिवस्तूपमा भ्रान्ति प्रत्यक्षाल्लिङ्गतो यत्र प्रशंसा क्रियते यत्र प्रवेशे चैत्रस्य प्रश्ने यनोसरं व्यक्तं प्रसन्नवदनव्यार्थ प्रस्तुतादपरं वाच्यं प्रस्तुतेऽनुपयुक्तं यत् प्रियं वक्त्यप्रियं तस्या: शिष्य पूर्व पूर्व पूर्वानुरागमानात्म फणमणिकिरणाली फलैः क्लृप्ताहारः बली बहलकान्तिरुचो बीरेsardar पन्धस्य यदवैषम्यं बम्भण्ड सुप्सिसं पुडमोति बिभ्रत्या बन्धचारुत्व बिससो अरो मिअंको बीभत्सः स्याज्जुगुप्सात: भयानको भवेदभीति : भर्तुः पार्वति नाम कीर्तय भवकाननमन्तेभ भुवनानि निबध्नीयात् अभरिअमाणसस्स वि १७ Jain Education International ४.१२९ १.१३ ५.१३ १.१२ ४.११३ ४.५ १.८ १.२५ ३.१६ १.३ ४.३ ४. १३९ ४. १३५ २.२८ ४.१४५ २.४ ४.१४ २.८ ५.९ ४.१३७ ५.१६ ३.१५ ३.७ ४.४८ ४.६५, ४.७२ ३.५ ४.१४९ १.७ ४.१०८ ५.३० ५.२६ ४.२६ १.२६ २.१८ ४.५३ मधुकर मा कुरु शोकं मनस्विनी बल्लभवेश्म गन्तुं मनःप्रसतिः प्रतिभा मानसौक पतधान मानोऽन्यवनितासङ्गात् मामाकारयते रामा मुखप्रभाषा धितकान्तिरस्या मुखं चन्द्रमिवालोक्य मुदायस्योद्गीतं मृदुभुजलतिकाय मूलः स्थितिमधः कुम् यत्र निर्धारितात् सारात् यत्र साधारण किञ्चित् यत्र वायुः परं चौरः यत्राङ्गसन्धितदूरूपैः यत्रार्थान्तरमुत्कृष्टं यत्रोक्तानां पदार्थानां यत्रोत्पादयतः कचित् यथा यथा द्विजिहस्य यह यत्रानुचितं तद्धि वमर्थस्य यदुपान्तिकेषु सरलाः सरला यमक चित्रेषु यशस्ते समुद्रान् यस्य नास्ति प्रसिद्धिस्तत् यस्यास्ति नरकक्रोड येनाक्रान्तं सिंहासनं रणे रणविदो हत्या रम्भाऽऽरामा कुरबककमला रीतिभ्रष्टम निर्वाहो रूपकं यत्र साधर्म्यात् रूपसौभाग्य सम्पन्नः वरणाः प्रसूननिकरावरणाः वस्तुन्यन्यत्र कुत्रापि वसन सरोगोऽत्र जनो न कश्चित् For Private & Personal Use Only १२९ ४.९६ ४.११२ १.१४ २.२१ ५.१८ ४.४६ ४.१४२ ४.६२ ३.१२ ४.११७ ४.१० ४.१२७ ४.१४३ ४.१४४ ४.७ ४.१२५ ४.११६ ४.१०६ ४.४१ २.१५ ३.८ ४.३३ २.२० ४.२४ २.१३ ४.७७ ४ १२४ ४.१९ ४.३० २.२४ ४.६६ ५.३ ४.५० ४.७३ ४.३८ www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy