SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२८ ज्ञानप्रमोदगणिनिबद्धा ४.६७ ४.१३१ ४.११० ४.१०४ १.२२ ४.५४ ४२० ४.१७ ४.१३ ४.४३ ४.११९ ४.११५ ४.२३ ४.१५३ ४.४२ ४.९ ४.४४ ४.२५ ४.१२३ ४.१३४ १.२३ ३.१७ २.२७ कीर्णान्धकारालकराजमाना कुचकलशविसारि कुर्वन् कुवलयोल्लासं कुर्वन् दिवाकराश्लेषं कुलं तिमिभयादत्र केनचिद्यत्र धमेण क्वेंदं तव वपुर्वत्से कोधात्मको भवेद्रौद्रः खण्डितं व्यस्तसम्बन्ध गजवरगणवरकरतरचरण गत्या विभ्रममन्दया प्रतिपदं गन्धेभविभ्राजितधाम गाङ्गाम्बुधवलाङ्गांभो ग्राम्य यच्च प्रजायेत ग्रामे वासो नायको निर्विवेकः गिरां श्रूयते कोकिला कोविदारं गुणरमीभिः परितो चकार साहसं युद्ध चन्द्रवद्वदनं तस्याः चन्द्रडितं चटुलितस्वर चित्रं वक्रोक्त्यनुप्रासो चिन्तयति न चूतलतां छन्दोनिबद्धमच्छन्द छन्दःशास्त्रविरुदं यत् जगदात्मकीर्तिशुभ्र जगुस्तव दिवि स्वामिनू जनस्य नयनस्थान जम्भजित् ककुभि ज्योति जहुर्वसन्ते सरसी न वारणाः जायापत्योमिथो रत्या जुव्वणसमओमत्ता ज्योत्स्नया धवलीकुर्वन झटित्यर्पिकत्वं यत् तत्र नेत्रविकासः स्यात् तमसा लुप्यमानानां त्वत्सैन्यवाहनिवहस्य त्वदारितारितरुणी त्वया दयाद्रण विभो रिपूणां तं गमह वीतराअं जिणं स्वं प्रिया चेच्चकोराक्षि तुल्यश्रत्यक्षरावृत्ति तौ तयोर्भवतो वाच्यौ दत्त्वा प्रहार रिपुपार्थिवानां दयां चक्रे दयां चक्र दर्पोत्पाटिततुङ्गापर्व दास्यति दास्यति कोपात् दिगालोकास्यशोषाङ्ग द्विषामुद्धतानां निहंसि त्वमिन्द्र दुर्वारबाणविभवेन देवतागुरुसाक्ष्येण देव युष्मद्यशोराशि देशकालाऽऽगमावस्था देशः समृद्धनगरो द्वे एव रीती गौडीया दोर्मुक्तं गुणर्युक्तं दोबैज्झितमाश्रितं धर्माधर्मविदः साधु नमस्तले किञ्चिदिव प्रविष्टा नाथ मयूरो नृत्यति निजजीवितेशकरजाप्र निष्ठुराक्षरमत्यन्तं नालीरागोऽनुकूल: स्यात् नूनं नद्यस्तदाभूवन नेतदेतदिदं ह्येतत् नेमिविशालनयनो नेतन्निशायां शितसूच्यभेदा पतितानां संसर्ग पदात्मकत्वाद्वाक्यस्य पदान्तविरतिः प्रोक्तं पदानामर्थचाहत्व ४.१३८ ४.१५२ ४.५२ १२४ ४९७ ४.११ ४.९२ २.२३ •or ४.१०१ ४.८ ४.१४१ ४.३९ ४,१४० ४.७६ ४ ३२ ४.१०७ ४.७० ا ن ا 000 س ४८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy