SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः मदनकुब्जर कुम्भतदोपमे ( रा ति १ ) मध्ये न कृशिमा स्तने न गरिमा (र.म. ७० ) मन्मथोऽप्यायि तच्छाया (रु.का. > मा भुजङ्गास्तरङ्गियो ( ). म्लानं पाण्डु कृशं वियोगाविधुर' (अ.श. ८८ ) मुखं चन्द्रश्रियं धते (कविकल्पलता ) मुग्धे एवं सुभगे न वेत्सि (रा. ति. ३) यत्कृच्छ्रकृन्मल-लेष्म ( > यत्पादप्रणतः प्रियः परुषया ( शु.ति. १) यत्र बलीय: कारण (रु. का. ७.५९ ) यत्र स्वेदलवेरलं विलुलतैः (शू.ति. १) यत्रैरावततीव्रदन्तमुसले (रा. ति. ३) यस - केतगृहं प्रियेण कथितं (रा.ति. १) यद्गोत्रस्खलनं तत्र (र.म. ३७) यदार्ष जो चन्द्रणेण बाहु ( यात्रारम्भभयानकानकशत ( > यैः प्राणापहृतिः कृता मम पितुः (श.ति. ३) रसैः कथा यस्य सुधावधीरणी (नं. १.२) राजन् नवघनश्याम ( > रामाभिषेके मदविक्लवायाः (स.क. रात्रौ वारिमरालसाम्बुद (रा.श. १ अ.श. ५४ ) ) लावण्यसिन्धुपरिपूरित ( ध्व २ - वृति) लिखति कुचयोः यत्र कण्ठे ( शु.ति. १) लटकमिकलेवर ( शु.ति. ३) लोलालिपुजे व्रजतो निकुञ्ज (र.म. १२) ari चन्द्रमसा दृशौ मृगगणैः ( छ.ति. २) बहति यथा मलयमरुतो (रु.का. ७.६३) वक्त्रस्याधरपल्लवस्य (र.म. ७२) स्नेहमधुरा विजेतव्या लङ्का ( Jain Education International > ) For Private & Personal Use Only • १.३९ ५.५ ५.१७ . ४.१४८ २.२६ २.७ ५.२३ ५.३० ५.१३ ४. १४२ ५.५ ५.२० ५.५, ५.१३ ५.१८ ५.३१ 1.14 ५.२८ १.८ २.१६ १.१३ ४.११९ ४.७० ५.१३ ५.३० ५.७ ५.१९ ४. १४२ ५.७ ५.२ ४.२० www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy