SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तत्पपूर्वाचलचण्डयामा बभौ च धर्मादिमरत्नसूरिः । सद्धर्मरत्नाकर इत्युदग्रो बुद्ध्या गुरुवर्जयतीव लब्ध्या ॥११॥ तदीय शिष्यः समयार्थपारगः पुण्यश्रियां वल्लभ इत्यतोऽभवत् । श्रीमानुपाध्याय ५ पुण्यवल्लभो यथार्थनामा वृषरत्नसेवधिः ॥१२॥ ततो बभी वाचकमौलिरत्न धीमान्दयाधर्मगणिर्दयालुः । तदन्वभूछीशिवधर्मनामा सदाचनाचार्य गुणादभुतो वै ॥१३॥ इष्टौ तदीयौ हि विनेयमुख्यो श्रीहर्षहंसाभिधरत्नधारौ । वादीभन्दोद्धततारसिंहो स्फुरद्गरीयौ गुणरत्नगेही ॥१४॥ जिता: समुद्रा: गुरुभिर्मदीयैः ज्ञानं दददिभस्त्रिदशैरलभ्यम् । यहीयमानं सततं मुनिभ्य: प्रवर्धते चैव करोति मुक्तिम् ॥१५॥ तिरस्कृता स्वप्नमणिद्रुमाथाऽनुभाषवारा: प्रकटप्रभावाः । प्रकाशितछात्रसुबुद्धिविता जियासुरिद्धा गुरुतुष्टपादाः ॥१६॥ श्रीमद्वाचकधुर्याऽनल्पधियां रत्नधारसुगुरूणाम् । टीका मया प्रसादाद्विहिता ग्रन्थानुसारेण ।।१७॥ संवद्विक्रमनृपतो विधुवसुरसशशिभिरविते वर्षे । ज्ञानप्रमोदवाचकगणिभिरियं विरचिता वृत्तिः ॥१८॥ श्रीपातसाहिपुङ्गवसिलेमसाही प्रवर्तमानेऽत्र । राज्ये नवकोहपतेः श्रीगजसिंहस्य भूपस्य ।।१९।। चन्द्राको गगने यावद्यावत्पृथ्वी सभूधरा । बाग्भटालङ्कृतेर्वृत्ति याजूज्ञानप्रमोदिका ।।२०।। वृद्धो मदीयशिष्यो गणिगणगुणनन्दन: सनन्दिजयः । गुणनन्दनगणिरलिखत्प्रथमादर्श प्रयत्नेन ॥२१॥ संवत १६८१ वर्षे श्रीमहत्खरतरगच्छे भट्टारकश्री जिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पानमसम्जातरीहडगोत्रशुहागार श्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेयानां वाचकज्ञानप्रमोदगणिभिविरचिता वाग्भटालारवृत्तिः समाप्ता । श्रेयो दिशन्तु ।। स्फुटं त्रीणिसहस्त्राणि लोकानां त्रिशतानि च। ग्रन्थमानमिदं शेयमत्र वृत्तौ सुनिश्चितम् ।।१।। पुष्पिका of Copyist वत १८११ वर्षे ज्येष्ठ शुक्ल प्रतिपदि तिथों रविवा[सारे लिखितेयं वृत्तिः वाग्भटालङ्कारस्य गुणचन्द्रर्षिणाऽऽत्मपठनहेतवे, श्रीमद्विक्रमपुरान्तरा ॥श्रीरस्तु । Then, in Gujarati, in a different band-writing, it is added पंजाबी गुरुश्री प्रेमविजयजीना शिष्य मुनि मानविजयजीहेतवे । It may, at the end, be noted that this comparatively late ms. gives fullest details of the composition of the Vrtti, the line of teachers and the author. how its qur1251 was prepared, the copyist, the time when the copy was written, and so on. It is thus clear tbat the ms. that was the model for this copy was other than a orqi. available to us. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy