SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः सारङ्गाश्च वयश्च, तथा तेषां सारङ्गवयसां मृगविहङ्गमानां, स्थानमिति शेषः । तथा निधिभिः सेवधिभि ; अदारुणं-दारयति चित्तमिति दारुणं, न दारुणमदारुणं, रमणीयमित्यर्थः । यद्वा सारङ्गवयसां निधिभूतमास्पदीभूतं, अदारुणं सौम्यं च ।।२७।। प्रथमचरमचरणयमकमभिधत्ते आसन्नदेवा न रराज राजिरुच्चैस्तटानामियमत्र नाद्रौ । क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजि ॥२८॥ अस्मिन् अद्रौ-अद्यते वज्रेण अद्रिः तं: 'किवंकोतीरिः', तस्मिन् गिरौ । इयं इदं, एतदस्मच्छब्दा अव्यवहिताऽनिदेशे, अतः अध्यक्षगम्या एषा । तटानां राजिः ततिः, उच्चस्तरां न रराज, किन्तु रराज एव । किंभूता? आसन्नाः निकटवर्तिनः, देवाः अमाः , यस्यां सा आसन्नदेवा । अतीवोच्चतरत्वात् । तथेह सानुमति आशाकरिणो, नदे सलिलालये लोलाकारकाः अभवन् । किंलक्षणे अद्रौ? वानरराजराजि-वानराणां राजा वानरराजः, राजाहः । 'सखिभ्यष्टजिति टच' तेन राजते वानरराद, तस्मिन् कपीशविनाजमाने ॥२८॥ अन्तरान्त्यगोचरं यमकमावेदयतिअमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुरत् सुरतरुचये कुर्वाणानां बलक्षम रंहसम् । इह सह मुरैरायान्तीनां नरेश नगेऽन्वहं सुरतरुचये कुर्वाणानां बलक्षम रंहसम् ॥२९॥ हे नरेश, मनुष्यश्रेष्ठ हे बलझम पराक्रमशक्त, इह अस्मिन् , नगे रैवकाभिधशैले, बाणानां बाणपादपानाम् । कुः कायति भूपं, कुसुमती, स्मेरे स्मनयनशीले अक्षिणी यासां ताः स्मेराक्ष्यः । अमरनगरस्य स्वर्गस्य स्मेराक्ष्यः, तथा तासां त्रिदिवप्रमदानां, रंहसंग संवेगं, प्रपळचयति विस्तारयति, भृशं अन्तःकरणाहलादकत्वात् । कोहशे नगे? स्फुरन्तः विराजमानाः, सुरतरूणां देवद्रमाणां चयाः समुदाया. यस्मिन् स तथा, तस्मिन् । किंभूतानां सुरो रागां? सुरैः त्रिदशः, सत्रा सुरतरुचये सुरतस्य सचिरा आकांक्षा, तस्यै सम्भोगेच्छायै । अहङ्गतो, अहंते गच्छति अहः अहरहः अनु अन्वहं, अहः अनु कम्य वा । अहाने अह ने अन्यहम् । अव्यय वभक्तोत्या दना यथार्थऽव्ययी. भावे अन्वहं अनुदेनं, आगच्छन्नीनाम् । बागानो कुहावनिकामनोहरत्वात् अध्वान जवं जनयात । पुनः किंभूतानाम् ' अरं इयर्ति अरं बाहुल कादं, द्राग अत्य), बलक्षं बलते अवलक्ष्यते वा, 'पृषादरादित्वात् ' । बलक्ष शुक्लं, हमें हास्यं, कुर्वाणानां विदधानानाम् । एतेनेहाद्रौ गीर्वाणरिमा निधुवनलीला निर्मातु सनायान्ति । विबुधवध्वः इति ख्यापितम् ॥२९॥ अखण्डवृत्तपर्यन्तावृत्तिर्यथा रम्भा रामा कुरबककमला । रम्भारामा अवतीत्यवकः, तस्य आमन्त्रणे । हे अवक, त्रैलोक्यान्तर्वति । निखिलजन्तुरक्षकश्रीमदरिष्टने मे ! 16. ने. नि. ७ १६ 17. 'रहः' पु. 18. ने. नि. ७.५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy