SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिबद्धा प्रथमं भेदं लक्षयति स्त्रीपुंसयोर्नगालोकादेवोल्लसितरागयोः । ज्ञेयः पूर्वानुरागोऽयमपूर्णस्पृहयोर्दश ॥१७॥ नितम्बिनीपुरुषयोः नूतनावलोकनादेवेत्यवश्यंभावे विकसितस्नेहयो यां अपूर्णा रहा ययो तौ, तयोः अविच्छिन्नसुरताभिकाङ्क्षयोः दशावस्थादयं पूर्वानुरागाभिधानो विप्रलम्भो ज्ञेयो, यथा-- विरम नाथ विमुरुच ममाञ्चलम् शमय दीपमिमं समया सखी । इति नवोढवधूवचसा युवा मुदमगादधिकं सुरतादपि ।।१ [श. ति. १] मध्ये न कृशिमा स्तने न गरिमा देहे न वा कान्तिमा श्रोणौ न प्रथिमा गतौ न जडिमा नेत्रे न वा वक्रिमा । लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा प्राणेशस्य तथापि मज्जति मनो मय्येव, किं कारणम् ॥२ र म. ७०] इहैताभ्यां वृत्ताभ्यां क्रमेण 'शमय दीप' मित्यादिना मनोमय्येव' इत्यनेन च प्रियतमस्य प्रियायाश्च पूर्वानुरागो ज्ञापितः । भ्रातनिकुञ्ज सखि यूषि रसालबन्धो मातस्तमस्विनि पितास्तमिर प्रसोद । पृच्छामि किञ्चिदिति नीरधराभिरामो दामोदरः कथय किन्न समाजगाम । ३ [र. म. ६१] भ्रातरित्यादिमेन प्रमादायाः पूर्वानुरागः । स्वीयाः सन्ति गृहे सरोमहशो यासां विलासक्वणत कारुचीकुण्डलहेमकङ्कणरणत्कारो न विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसन्निधौ भ्राम्यन्तीमपि७३ वल्लभस्य पुरतो दृष्टिर्न मां मुञ्चति ।।४ [र. म ७३] स्वीया इत्यनेन प्रियस्य पूर्वानुरागः । तथाऽवाचि शृङ्गारतिलके --- दम्पत्योर्दर्शनादेव प्ररूढगुरुरागयोः । ज्ञेयः पूर्वानुरागोऽयमप्राप्तौ या दशा यथा ।५ २ २.] इन्दु निन्दति पद्मकन्दकदलीतल्पं न वा मन्यते कर्परं किरति प्रयाति न रति प्रालेयधारागृहे । श्वासैः केवलमेव खेदिततनुर्यातेत्यसौ बालिका यत्तत्कोऽपि युवा धुवं स्मरसुहच्चेतस्यमुष्याः स्थितः ।।६ श. ति. २ पूर्व नारी भवेद्रक्ता पुमान्पश्चात्तदिङ्गितैः । ततः सम्भोगलीलेति स्वभावसुभगा स्थितिः ॥७॥११ श. ति. २२० 50. अ. शे. २०.१२. ___51. मूले-'झणत्कारो' इति । 52. मूले-'भ्राम्यन्ती मम' इत्यपि पाठः। 53. मूले-'परितो' इति । 54. मूढे-'समुत्पन्नानुरागयोः' इत्यपि पाठः । 55, मूले-'ध्यायत्यसो' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy