SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदिकावृत्तिः पटालग्ने पत्यौ नमयति मुखं जातविनया ____ हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभूतम् । न शक्नोत्याख्यातु स्मितमुखसखीदत्तनयना हिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः । [अ. श. ४१] सख्यः न शीघ्रमेव सन्निधिं त्यजन्ति । जातिरलङ्कारः । संस्थानावस्थाने क्रियेते यद्यस्य यादृशं भवति । लोके चिरप्रसिद्वं तत्कथनमन्यथा जातिः । इति । १ ॥४९॥ इदानीमुपमायाः लक्षणं व्याचष्टे उपमानेन सादृश्यं उपमेयस्य यत्र सा । प्रत्ययाव्ययतुल्यार्थसमासैरुपमा मता ॥५०॥ यत्र यस्यामलकृतौ, उपमाने । दृष्टान्तेन सदृशवस्तुना साकं उपमेयस्य पदार्थस्य सादृश्यं समानत्वं भवेत् , सा उपमा मता प्रोक्ता । कैः कृत्वा ? प्रत्ययेत्यादिभिः । प्रत्ययाश्च अव्ययानि च तुल्यार्थाश्च समासाश्च प्रत्ययाव्ययतुल्यार्थसमासाः, तैः प्रत्ययः आयवत्प्रभृतिभिः, अव्ययैः इवादिभिः, तुल्यार्थः अनुकरोतीतिप्रमुखैः, समासैः बहुव्रीहयाद्यैः ॥५०॥ उपमोदाहियतेगत्या विभ्रममन्दया प्रतिपदं या राजहंसायते ___ यस्याः पूर्णशशाङ्कमण्डलमिव श्रीमत्सदैवाननेम । यस्याश्चानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तो कुन्दाग्रदतीं त्यजन् जिनपती[तिः] राजीमतीं पातु वः ॥५१॥ जिनमतः श्रीनदरेष्टने मेः, व. युष्मान, पातु रक्षतु । किंकुर्वन् ? तां राजीमतीं त्यजन् परिहरन् । किंलक्ष गाम् ? कुन्दापदताम् । कुन्दा ने मचकुन्दानि, तद्वदग्राः रमणोयाः दन्ता यस्याः सा । विशेकपाख्याने तु-कुरन्ति शब्दायन्ते इति कुन्दानि, कुन्दादय ई ते । कुरे रस्य मावेचेति द प्रत्यये धातारकारस्य मत्वे च । कुदानि बनामप्रासद्धाने माधव्य पुष्प वशे षतानि, तेषामग्राणि शिखराणि कुन्दामाणि, तानीव दन्ताः यस्या. सा । इह अग्रान्त शुद्वःशुभ्रवृषवरोहेभ्यश्च' इत्यनेन पूर्वपदबहुव्रीहिसमासान्तो वैभा षकोदन्तस्य दत्तादेशः । तसिद्धौ कुन्दाग्रदता ताम् । या राजोमती, विभ्रमणं विभ्रमः, सौभाग्यगर्वाद्वचनादीनां अन्यथानिवेशः । तेन मन्दालसा, तया लीलामन्थरया गत्या, प्रतिपदं राजहसी इव आचरतीति राजहंसायते; इत प्रत्ययोपमा । यस्याः आननं वक्त्रं, सर्वदेव श्रीमत् सश्रीकम् । नि:प्रतिमरूपादिश्रीगुणाद्य तशयापेत वात । पूर्णशशाइमण्डलमिव । मण्ड लयतीति मण्डलम्ः पूर्ण शशाङकः शारदपार्वण. शर्वरीश्वर , तस्य मण्डलं बम्बं, त दव, भातीति शेप इत्यव्ययापमा २ । च पुनः, यस्याः सुन्दर्या ईक्षणयुगं. उत्पबन्ती त उत्पला न, उत्पलान्त इति वा । नीलानि च ता.न उत्पलानि कमलानि च नीला पलानि, तानि श्रया अनुकरात इात तुल्यार्थापमा ३ । कुन्दायदतोमितिसमासोपमा ४ ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy