SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिबद्धा ____ एषु प्रागुदितेषु सर्वथा सदृशानामेवाक्षराणामावृत्तिः कथिता । अधुना किञ्चिदभेदेऽप्यक्षराणां सहश्रुतित्वादनुप्रासो भवेदिति स्पष्टयति एकत्रपागे स्वकलवक्त्रं नेत्रामृतं बिम्बितमीक्षमाणः । पश्चात्षपौ सीधुरसं पुरस्तान्ममाद कश्चिद्यदुभूमिपालः ॥२१॥ कश्चन यदुपतिः सीधुरसं, शेरतेऽनेन 'शीङ्गोधुक् [हे उ. ७८४] शी[सी]धुरासवः, तस्य रसः, तम् । पश्चादिति दिग्देशकालार्थस्य सप्तमोपञ्चमोप्रथमा तस्यावरशब्दस्यातिः पश्चभावश्च सद्य आद्यत्वान्निपात्यते । पश्चादुन्माद कालानन्तरं, अवरस्मिन् काले पपौ पीतवान् । पुरस्तादिति दिग्देशकालार्थात्सप्तमीपञ्चमीप्रथमां तादऽस्तातिः पूर्वशब्दस्य पुर्भावश्चेति पुरस्तादेव ममाद । सीधुपानकालात्पूर्वमेवोन्मादमासादितवान् । तत्र हेतुगर्भितं विशेषणं ब्रूते । कीदृक्ष. ? एकत्र एकस्मिन् , पिबत्यनेन पात्रं, तस्मिन् नमत्रे कडति माधति कडत्रम् । 'वृगनक्षीत्यत्र' [हे. उ. ४५६ ] लत्वे कलत्रम् । स्वं स्वकीयं च तत् कलत्रं च तथा उच्यते। अनेन वक्त्रं 'हुयामेति त्रः', [हे. उ. ४५१] तस्य वक्त्रं आननम् । स्वकलत्रवक्त्रं प्रतिबिम्बितं लोचनपीयूषप्रायं विलोकमानः । एतेन स्वसीम. न्तिनोवदननिरीक्षणादेव प्रागुन्मादमाप । पश्चात् मैरेयमपादिति सूचितम् । यस्तु स्फुरद्गुणो न स्यात् सोऽनुप्रासो न । यथा एकत्रपात्रे भूयस्तराक्षरावृत्तौ सौकुमार्यबाधः एव, इत्थमपरेषां गुणानां बाधोऽनुप्रासप्रवणेन विबुधेन रक्षणीयः । तथा चाभाणि माघाद्यस्वर्गस्थनिव]त्याधेकादशवृत्तसर्वकषावृत्तौ । अत्र नतोनतीपद :पाद]मिति द्वयोर्व्यजनयुग्मयोरसकृदावृत्त्या छेकानुप्रासः, अन्यत्र वृत्त्याऽनुप्रासः । [शिशु १.११. टीका] तथा एकादशसर्गस्थ 'विकच' इति प्रभूतिकवृत्तवृत्तौ अनु. प्रासोऽलकारः 11 [शिशु. ११.१९-टीका] श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजाकान्तिसमाधयः ॥१॥ [का द. १.४१] इति वैदर्भमार्गस्य दण्डिनाऽऽचार्येणोक्ताः दशप्राणा गुणाः प्रायेणात्र सम्भवन्ति । ते च शङ्गोररसोचिताम्त रुन्नेयाः । एतदुदाहरण' अमरूशतकाद्यकाव्यमाह ज्याकृष्टिबद्वखटिकामुखपाणिपृष्ठप्रेड्खन्नखांशुचयसंवलितोऽम्बिकायाः । स्वां पातु म जरितपल्लवकर्गपूरलोभभ्रमभ्रमरविभ्रमभृत्कटाक्षः ॥२॥ [ अ. श. १] लोभभ्रमदित्यादिनाऽनुप्रासो नाम शब्दालड्-कारः । भावार्थस्त्वेतवृत्तितोऽवसेयः ॥२१॥ इदानीं यमकलक्षणभेदाम् प्रकटयति स्यात्पादपदर्णानामावृत्तिः संयुताऽयुता । यमकं भिन्नवाच्यानामादिमध्यान्तगोचरम् ॥२२॥ पादपदवर्णानां आवृत्ति: भूयोभूयः कथनं, द्विरुक्तत्वं यमकं भवेत् । वृत्तस्य तुर्यो वंटः, पादः, 'सुपतिङन्तं पदं', वर्णा, अक्षराणि - एतेषां त्रयाणामप्यावृत्तिः द्विविधा भवति । एका संयुता मिलिता।14 12. न स्यान्मे-पु. पा. 13. शिशु. ११.१९ 14. 'संपृका संलग्ना । इतरा'-पु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy