SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३८ वक्रोक्तिश्लेषः उदाह्रियते - 'भर्तुः पार्वति ! नाम कीर्तय नचेत्वां ताडयिष्याम्यहं क्रीडान्जेन ' ' शिवे 'ति 'सत्यमनवे किं ते शृगालः पतिः' । 'नो स्थाणुः ' ' किमु कीलको ?' 'न हि, पशुस्वामी ' नु 'गोप्ता गवां ? ' दोलाखेलनकर्मणीति विजयागौर्योः गिरिः पान्तु वः ||१६|| अन्दोलनलोलाक्षणे विजयागर्यो - विजयते विजयाद्वा, सखी, गौरवर्णत्वाद् गौरी भवानी, तयोः गिरः वाचः, वः युष्मान् इति, पान्तु । इतोति किम् ? विजयाऽभिधत्ते हे पार्वति पर्वतस्य अपत्यं स्त्री पार्वती, तस्याः आमन्त्रणे सर्वमङ्गले । भर्तुः प्रियतमस्य नाम अभिधानं कीर्तय निरूपय । चेत् यदि न कीर्तयिष्यसि तर्हि निजेति । अप्सु जातं अब्जं, क्रोडयोपलक्षितं अब्जं क्रीडाब्जं, निजं च तत् क्रीडाब्जं च तथा तेन त्वां ताडयिष्यामि । कात्यायनी इति आह - "शिव" इति । शिव इतीह विसर्गलोपः श्यपि छान्दससन्धौ शिवेति । तदुक्तं प्रभासपुराणे— पद्मासनसमासीनः श्याममूर्तिर्दिगम्बरः । नेमिनाथः शिवेत्याख्यां नाम चक्रेऽस्य वामनः || १ || [ ] च शाश्वतः - अथवा अन्यथाश्रुतस्य शब्दस्य अन्यथालिङ्गवचनादिभेदेन परिणाममूहः । तथा च सति शक्तिशक्तिमतोरभेदोपचारादिह शिवः ईशानः । विजया अभिधत्ते - हे अनधे निष्पापे सखि, सत्यमिदं; शिवः शृगालो भण्यते । “ स्त्रियां शिवेति शृगाल्यां शृगाले च शिवाशब्दः स्त्रियाम् " इति सर्वधरः । तथा 'शिवः कीलः शिवा कोष्ठे " इत्याद्युदाहतवान् । " फेरण्डः फेरव शिव' [ अ. चि. ४.३५५ ] इति हेमसूरिः । सरति भयेन शृगालः सरतेर्गो[ ? ]न्तः श्रचेत्यालस्तालव्यादिरपि । सः शृगालः किं ते तव पतिः भर्ता ? गौरी समन्यु बदति- इत्थं भवती भणितं न किंतु स्थाणुः । तिष्ठति शाश्वतं स्थाणुः; "अजिस्थावृरीभ्यो णुः" इत्युणादिवृत्तौ [ हे. उ. ७६३ ]; स्थाणु ईशः । तदनु सखी aक्ति- 'स्थाणु: कोलकशूलिनो' इति तद्वचनात् स्थाणुः कीलको निगद्यते सः भवत्याः किमु धवः १ उमा प्राह-न हि । किन्तु स्पशिः सौत्रः, स्पशन्ति बाधन्ते पशवः 'स्पांश भ्रस्जेः सलुक च' [ हे. उ. ७३१] इति उप्रत्यये शकारलोपे च । ग्रन्थान्तरे - 'पशेः सौत्रात् । अपष्ट्वादय इति कुप्रत्यये वा' तत् सिद्धौ । तेषां पशूनां तिरश्चां स्वामी प्रभुः पशुस्वामी । सखी निवेदयति नु इति विपरीते, गवां गोप्ता गोपालः सः किमु भवत्याः भोक्ता ? इति गिरः इह प्रागुदितध्वानस्यैव अर्थान्तराश्लेषात् श्लेषवक्रोक्तिः ॥ १६॥ अनुप्रासलक्षणभेदो प्रतिपिपादयिषुराह तुल्यश्रुत्यक्षरावृत्तिरनुप्रासः स्फुरद्गुणः । अतत्पदः स्याच्छेकानां लाटानां तत्पदश्च सः ज्ञानप्रमोदगणिनिबद्धा ॥१७॥ तुल्या श्रुतिः श्रवणं येषां तानतुल्यतीति न ते न चलति आत्मा एभ्यः इत्यक्षराणि । तुल्यतीनि च तान्यक्षराणि वर्णाश्च तथा तेषां आवर्तनं आवृत्तिः मुहुर्मुहुः आगमनं उच्चारणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy