SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमोदगणिनिवदा किंलक्षणः १ अभ्यास० अर्थाश्च पदानि च अर्थपदानि, तेषां प्रपञ्चः व्यासः, स तथा; अभ्यासेनवश्यः वश[शं]गतोऽर्थपदप्रपञ्चो यस्य सः तथा । पुनः किंकृत्वा ? तं तं पुरातनविपश्चित्प्रयुक्तम् असतोऽपि निबन्धेन निबन्धेन सतोऽपि च । नियमेन च जात्यावे. कवीनां समयविधा ॥ इति [का. क. १.५.९४] ॥१॥16 त्रिधा त्रिभिः प्रकारैः, कवीनां समयं लब्धवर्णसंकेताप्तोक्तिं ज्ञात्वा । क्व सत्याम ? मनसः अन्तः करणस्य, प्रसत्तौ निर्मलतायां सत्याम् ॥२७॥ इति श्री बृहत् खरतरगच्छे भट्टारकश्रीजिनराजसूरिविजयिराज्ये श्रीसागरचन्द्रसूरिसन्ताने पट्टानुक्रमसंजातश्रीमद्वाचनाचार्यरत्नधीरगणिप्रवरविनेयवाचनाचार्यज्ञानप्रमोदगणिविनिर्मितायां वाग्भटालङ्कारवृतीप्रथमः परिच्छेदः ॥१॥ 16. का. शा. १.१० कारिकास्म समाना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy