SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ज्ञानप्रमादिकावृत्तिः त सोऽनुकूला व्यक्तपराङ्गनः ।. का.ति. १.२५१ इतो नायकभेदाल्लक्षयति--- नीलीरागोऽनुकूलः स्यादनन्यरमणीरतः । दक्षिणवान्यचित्तोऽपि यः स्यादविकृतः स्त्रियाम् ॥८॥ प्रियं वक्त्यप्रियं तस्याः कुर्वन् यो विकृतः शठः । धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः ॥९॥ नीलोव रागो यस्य, नील्या गुल्या राग इव रागो वा यस्य स तथा । दृढप्रीतिरित्यर्थः । अन्या चासो रमणी च, अन्येषां रमणी वाऽन्यरमणी, तस्यां रतः आसक्तः, न तथाऽनन्यरमणोरतः, परवनिताऽनासक्तश्च यः स्यात् सोऽनुकूलो नायकः कथ्यते । यथा--- अतिरक्ततया नार्यां सदा त्यक्तपराङ्गनः । सीतायां रामवत्सोऽयमनुकलः स्मृतो यथा ॥१॥ [२. ति. १.२५] वक्त्रस्याधरपल्लवस्य वचसो हासस्य लास्यस्य च धन्यानामरविन्दसुन्दरदृशां कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथं चेतःपथं दृक्पथं काऽप्यन्या दयितस्य मे सखि कथं तस्यास्तु भेदग्रहः ॥१ रि. म. ७२] इह कान्तस्य मुहुः स्तुत्याऽऽनुकूल्यं परवनितानासक्तिश्च व्यज्यते ।१। च पुनः, यः, अन्यस्यां चित्तं यस्य सोऽन्यचित्तोऽपि परनितम्बिनीरक्तचेताः अपि, स्वकीयस्त्रियामविकृतः सामोदः, सः द्वयोरपि दाक्षिण्यस्वाभाव्यादक्षिण प्ररूप्यते । यदुक्तं यो गौरवं भयं प्रेम दाक्षिण्यं 4 पूर्वयोषिति । न मुञ्चत्यन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥२ [श. ति. १.२६] मैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रियाः । भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणीव भवती तं वक्ति दोषाविलं किं स्यादित्थमहर्निशं सखि मनो दोलायते चिन्तया ॥३ शु. ति १] अत्रापरनायिकाक्षिप्तचित्तत्वेन निजरमणीप्रीतिसत्त्वेन दाक्षिण्यं व्यक्तीकृतम् । यस्तस्याः अभ्युपगतनायिकायाः, अप्रियमनिष्टं कुर्वन्, प्रियं चेतोभीष्टं, वक्ति ब्रूते स्वकीयागःगोपनाय, शठ प्रोद्यते । तदुक्तं प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम । मुक्तापराधचेष्टस्तु कुटिलोऽसौ शठो यथा ॥१॥ [ शु. ति. १.२७ ॥ सरलतरले आवां तावद्बहुश्रुतिशालिनौ पुनरिह युवां सत्यं शिष्टं तदत्र कृतासि । प्रणयिनि पुनर्युक्तं रन्तुं न वेति बतावयो(वमुपगते कर्णो प्रष्टुं कुरादृशो दृशौ ॥२।। [ श. ति १] कृतागसीत्यनेन शठत्वं स्फुटम । ३ 22. अ. शे.-२०.८,५, 23, अविरत तया-ला. 24. मूले तु -सदभावम् इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001591
Book TitleGyanpramodika
Original Sutra AuthorGyanpramod Gani
AuthorR S Betai, Dalsukh Malvania, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1987
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy