Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूचकृतामसूत्रे भिक्खू' स भिक्षुः स साधुः 'परमाणुगामियं' परमार्थानुगामुकम् परम :-प्रधान भूतः स पेक्षया योऽर्थों मोक्षः संयमो का तमनुगच्छतीवि-तच्छीथ वा इति परमार्थाऽनुगामुकः-सम्यग्दर्शनादिः तमपि विचार्य-अनारे संपारसागरेऽस्माकं पतितानां कोऽपि त्राता नास्ति एतमथै परितो चिलोका तथा-सर्वनः प्रधानभूतस्य सर्वैः प्रार्थनीयस्य मोक्षरय कारणं सम्यग्दर्शनज्ञानचारित्रमेन नितिगयासुखस्वरूपं प्रापयति, इति सम्यगूविचार्य 'निम्ममो' निर्मम:-निर्गतं ममं-बायाश्यभारपरिग्रहादौ ममत्वं यस्यासौ निर्ममः-ममत्वयु द्धिरहितः । तथा-'निरहंकारो' निरहङ्कारः-कुलादिमदरहितः, 'मम तपः स्वाध्यायादिकमीशमुन्कृष्टं विद्यते' एतादृशमभिमानमपहाय परित्यक्त सर्वाभिमानः, रागद्वेपरहित' इत्थं भूतः स भिक्षुः 'जिगाहिय जिनाऽऽहितम्-जिनैः रागद्वेषरहिते रतीर्थकरादिभिराहितःप्रतिपादितोऽनुष्ठिनो वा यो मार्गः, अथवा-जिनानां सम्बन्धी यो मार्गस्तं चरेत्-अनुतिष्ठेत् ॥६॥ मूलम्-चिच्चा वित्तं च पुत्ते य णाईओ य परिरंगह।
चिच्चा गर्णतगं सोयं निरवेक्खो परिवए ॥७॥ छाया-त्यक्त्वा वित्तं च पुत्रांश्च ज्ञातींश्च परिग्रहम् ।
त्यक्त्वा खल अनन्तगं शोकं निरपेक्षः परिव्रजेत् ॥७॥ संघम अथवा मोक्ष रूप परमार्थ को समझ कर और यह सोच कर कि संसार सागर में गिरे हुए हमारे लिए कोई रक्षक नहीं हैं, सघ से उत्तम एवं सभीके द्वारा प्रार्थनीय मोक्ष का कारण सम्यग्दर्शन, ज्ञान, चारित्र और तप ही है-इन्हींके द्वारा सर्वोत्तम सुख प्राप्त किया जा सकता है, इस प्रकार सोच विचार करके, पाय एवं आस्वन्तर परिग्रह ‘से ममता भाव हटा कर कुल आदि के मद से रहित होकर तथा तप एवं स्वाध्याय आदि का भी अहंकार न करता हुआ, राग द्वेष से रहित होकर तीर्थंकरों द्वारा प्रतिपादित मार्ग पर चले ॥३॥ સંયમ અને મોક્ષરૂપ પરમાર્થને સમજીને અને સ સારમાં પડેલા એવા અમારૂં રક્ષણ કરનાર કઈ જ નથી એમ સમજી વિચારીને સૌથી શ્રેષ્ઠ તથા સઘળાએ દ્વારા વાછનીય એવા મોક્ષનું કારણ સમ્યગ્દર્શન, જ્ઞાન, ચારિત્ર અને તપજ છે,-તેને દ્વારા જ સર્વોત્તમ સુખ પ્રાપ્ત કરી શકાય છે, આવા પ્રકારનો વિચાર કરીને બાહ્ય અને આભ્ય તર પરિગ્રહથી મમતાભાવ હટાવીને કુલ વિગેરેના મદથી રહિત થઈને તીર્થ કરો એ પ્રતિપાદન કરેલ માર્ગનું અવલમ્બન કરવું દા