________________
एक सौ अडतीस
सूक्ति त्रिवेणी
१८ सुखं अकतपुञान, इध नात्थ परत्थ च।
सुखं च कतपुञान, इध चेव परत्थ च ॥
-१।२७।४०६
१६ यथा गेहतो निक्खम्म, अनं गेह पविसति ।
एवमेव च सो जीवो, अन बोन्दि पविसति ॥
---११३८१६८८
२० सत्तिसूलूपमा कामा।
-थेरीगाथा ६।३।१४१
___ २१. निब्बानसुखा पर नत्थि।
-१६।१.४७८
२२ अतित्ता व मरन्ति नरा।
-१६।१।४८६ २३. अघमूल भयं वधो।
-१६१।४६३ २४ दीघो बालान संसारो, पुनप्पुन च रोदत ।
--१६।११४६७ २५. अद्दस काम ते मूल, संकप्पा काम जायसि । न तं सकप्पयिस्सामि, एव काम न होहिसि ॥
-महानिद्देसपालि-११ २६. अत्तना व कतं पाप, अत्तना संकिलिस्सति । __ अत्तना अकत पाप, अत्तना व विसुज्झति ॥'
-श२१८ २७. द्वे ममत्ता-तण्हाममत्तं च दिट्टिममत्त च ।
-१।२।१२ २८. यदत्तगरही तदकत्वमानो,
न लिम्पती दिट्ठसुतेसु धीरो।
--१२।१३
१-धम्मपद १२६ ।