Book Title: Sukti Triveni Part 01 02 03
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 768
________________ सूक्सि त्रिवेषी तीन सौ चौतीस २१०. भार्यापुत्रपौत्रादयो गृहा उच्यन्ते । -~२६३२ २११ कालातिक्रमो हि प्रत्यग्र कार्यरसं पिबति । -३।२६ २५२ वाचाभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते । --४॥२३ ५२१३. अनपराधी हि न विभेति । --६६१७ २१४. न ह्यदेवो देवान् तर्पयितुमलम् । -७१ २१५. आत्मैषां रथो भवति, प्रात्माऽश्व., प्रात्माऽऽयुधम् । -८1५३ २१६ मनसा हि मुक्तः पन्था उपलभ्यते। , - -१९३४ २१७. मनो वै सरस्वान् वाक् सरस्वती। १३३३५ २१८. मनस्तावत् सर्वशास्त्रपरिज्ञानं कूप इवोत्स्यन्दति । -१३१३५ २१६. योहन्तान् पाति स मध्यं पात्येव । - : ।। -१७६० २२०. अश्लीलभाषणेन हि दुर्गन्धीनि मुखानि भवन्ति, पाप ; हेतुत्वात् । -२३३३२ २२१. धूतादागतं कर्मण्य न भवति । , -३४॥२९

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813