________________
सूक्सि त्रिवेषी
तीन सौ चौतीस २१०. भार्यापुत्रपौत्रादयो गृहा उच्यन्ते ।
-~२६३२
२११ कालातिक्रमो हि प्रत्यग्र कार्यरसं पिबति ।
-३।२६
२५२ वाचाभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते ।
--४॥२३
५२१३. अनपराधी हि न विभेति ।
--६६१७
२१४. न ह्यदेवो देवान् तर्पयितुमलम् ।
-७१
२१५. आत्मैषां रथो भवति, प्रात्माऽश्व., प्रात्माऽऽयुधम् ।
-८1५३
२१६ मनसा हि मुक्तः पन्था उपलभ्यते। ,
-
-१९३४
२१७. मनो वै सरस्वान् वाक् सरस्वती।
१३३३५ २१८. मनस्तावत् सर्वशास्त्रपरिज्ञानं कूप इवोत्स्यन्दति ।
-१३१३५ २१६. योहन्तान् पाति स मध्यं पात्येव । - : ।।
-१७६० २२०. अश्लीलभाषणेन हि दुर्गन्धीनि मुखानि भवन्ति, पाप ; हेतुत्वात् ।
-२३३३२ २२१. धूतादागतं कर्मण्य न भवति । ,
-३४॥२९