Book Title: Sukti Triveni Part 01 02 03
Author(s): Amarmuni
Publisher: Sanmati Gyan Pith Agra

View full book text
Previous | Next

Page 770
________________ तीन सौ छत्तीस सूक्ति त्रिवेणी २२२. मित्रो हि सर्वस्यव मित्रम् । -३८१२२ २२३. निस्पृहस्य योगे अधिकारः। -४०१ २२४. यथा स्वर्ग प्राप्ती नानाभूता प्रकाराः सन्ति, न तथा मुक्तो। -४०२ २२५. प्रात्मान च ते घ्नन्ति, ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति । -४०३ २२६. आत्मसस्कारकं तु कर्म ब्रह्मभावजनकं स्यात् । -४०1८ २२७. यो हि ज्ञाता स एव सः । केन उपनिषद्, शांकर भाष्य ११३ २२८. सत्यमिति प्रमायिता, अकौटिल्य वाङ्मनः कायानाम् । -४॥ २२६ न तु शास्त्र भृत्यान्निव बलात् निवर्तयति नियोजयति वा। बृहदारण्यक उपनिषद्, शांकर भाष्य २१११२० २३०. बद्धस्य हि बन्धनाशायोपदेशः। -२।१।२० २३१. एतदात्मविज्ञानं पाण्डित्यम् । -३३१ २३२. सर्व प्राणिषु प्रतिदेहं देवासुरसंग्रामो ऽनादिकालप्रवृत्तः। छांदोग्य उपनिषद्, शांकर भाष्य १।२।१ २३३. तृष्णा च दुःखबीजम् । -७॥२३॥ २३४. क्र द्धो हि संमूढः सन् गुरुं आक्रोशति । . -गीता, शांकर भाष्य २०६३

Loading...

Page Navigation
1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813